NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 3-स्वावलम्बनम्
NCERT Solutions (Question-Answer)
तृतीय: पाठः
स्वावलम्बनम्
अभ्यासः
1. उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
उत्तरम्- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।
(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तरम्- कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
उत्तरम्- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।
(घ) सर्वदा कुत्र सुखम्?
उत्तरम्- सर्वदा स्वावलम्बने सुखम् ।
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
उत्तरम्- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तरम्- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।
3. चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

उत्तरम्- अष्टादश

उत्तरम्- एकविंशतिः

उत्तरम्- पञ्चदश

उत्तरम्- षट्त्रिंशत्

उत्तरम्- चतुर्विंशतिः

उत्तरम्- त्रयस्त्रिंशत्
4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विंशतिः
28 ……………………………………..
27 ……………………………………..
30 ……………………………………..
31 ……………………………………..
24 ……………………………………..
40 ……………………………………..
50 ……………………………………..
उत्तरम्-
28 अष्टाविंशतिः
27 सप्तविंशतिः
30 त्रिंशत्
31 एकत्रिंशत्
24 चतुर्विंशतिः
40 चत्वारिंशत्
50 पञ्चाशत्
5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः,
एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति
उत्तरम्-
(क) एष: कृषक: क्षेत्रम् कर्षति।
(ख) एतौ कृषकौ खननकार्यम् कुरुत:।
(ग) एते कृषका: धान्यम् रोपयन्ति।
6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
यथा- 10.30 – सार्धद्वादशवादनम् | 5.00 …………. |
7.00 ……… | 3.30 …………. |
2.30 ………… | 9.00 ……… |
11.00 ……….. | 12.30 ……….. |
4.30 …………. | 8.00 …………. |
1.30 ……….. | 7.30 ……….. |
उत्तरम्-
यथा- 10.30 – सार्धद्वादशवादनम् | 5.00 पञ्चवादनम् |
7.00 सप्तवादनम् | 3.30 सार्धत्रिवादनम् |
2.30 सार्धद्विवादनम् | 9.00 नववादनम् |
11.00 एकादशवादनम् | 12.30 सार्धद्वादशवादनम् |
4.30 सार्धचुतर्वादनम् | 8.00 अष्टवादनम् |
1.30 सार्ध एकःवादनम् | 7.30 सार्धसप्तवादनम् |
7. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः
(क) ………………….. ऋतवः भवन्ति।
(ख) मासाः …………………… भवन्ति।
(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।
(ङ) मम शरीरे …………………………. हस्तौ स्तः।
उत्तरम्–
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।
Sanskrit Grammar Class 7