Home » Class 8 » संस्कृत संख्यावाचक शब्दा: – Class 8 Sanskrit Grammar

संस्कृत संख्यावाचक शब्दा: – Class 8 Sanskrit Grammar

1 से 100 तक संस्कृत संख्यावाचक शब्द

  1. एक:
  2. द्वौ
  3. त्रय:
  4. चत्वार:
  5. पञ्च
  6. षट्
  7. सप्त
  8. अष्ट/अष्टौ
  9. नव
  10. दश
  11. एकादश
  12. द्वादश
  13. त्रयोदश
  14. चतुर्दश
  15. पञ्चदश
  16. षोडश
  17. सप्तदश
  18. अष्टादश
  19. नवदश/एकोनविंशति:/ऊनविंशति:
  20. विंशति:
  21. एकविंशति:
  22. द्वाविंशति:
  23. त्रयोविंशति:
  24. चतुर्विंशति:
  25. पञ्चविंशति:
  26. षड्विंशति:
  27. सप्तविंशति:
  28. आष्टाविंशति:
  29. नवविंशति:/एकोनत्रिंशत्
  30. त्रिंशत्
  31. एकत्रिंशत्
  32. द्वात्रिंशत्
  33. त्रयस्त्रिंशत्
  34. चतुस्त्रिंशत्
  35. पञ्चत्रिंशत्
  36. षट्त्रिंशत्
  37. सप्तत्रिंशत्
  38. अष्टात्रिंशत्
  39. नवत्रिंशत्/एकोनचत्वारिंशत्
  40. चत्वारिंशत्
  41. एकचत्वारिंशत्
  42. द्विचत्वारिंशत्
  43. त्रयश्चत्वारिंशत्/ त्रिचत्वारिंशत्
  44. चतुश्चत्वारिंशत्
  45. पञ्चचत्वारिंशत्
  46. षट्चत्वारिंशत्
  47. सप्तचत्वारिंशत्
  48. अष्टाचत्वारिंशत्/ अष्टचत्वारिंशत्
  49. नवचत्वारिंशत्/ एकोनपञ्चाशत्
  50. पञ्चाशत्
  51. एकपञ्चाशत्
  52. द्वापञ्चाशत्/द्विपञ्चाशत्
  53. त्रय:पञ्चाशत्/त्रिपञ्चाशत्
  54. चतु:पञ्चाशत्
  55. पञ्चपञ्चाशत्
  56. षट्पञ्चाशत्
  57. सप्तपञ्चाशत्
  58. अष्टापञ्चाशत्/अष्टपञ्चाशत्
  59. नवपञ्चाशत्/एकोनषष्टि:
  60. षष्टि:
  61. एकषष्टि:
  62. द्वाषष्टि:/द्विषष्टि:
  63. त्रयष्षष्टि:/त्रिषष्टि:
  64. चतुष्षष्टि:
  65. पञ्चषष्टि:
  66. षट्षष्टि:
  67. सप्तषष्टि:
  68. अष्टाषष्टि:/अष्टषष्टि:
  69. नवषष्टि:/एकोनसप्तति:
  70. सप्तति:
  71. एकसप्तति:
  72. द्वासप्तति:/द्विसप्तति:
  73. त्रयस्सप्तति:/त्रिसप्तति:
  74. चतुस्सप्तति:
  75. पञ्चसप्तति:
  76. षट्सप्तति:
  77. सप्तसप्तति:
  78. अष्टासप्तति:/ अष्टसप्तति:
  79. नवसप्तति:/एकोनाशीति:
  80. अशीति:
  81. एकाशीति:
  82. द्वयशीतिः
  83. त्र्यशीति:
  84. चतुरशीति:
  85. पञ्चाशीति:
  86. षडशीति:
  87. सप्ताशीति:
  88. अष्टाशीति:
  89. नवाशीति:/ एकोननवति:
  90. नवति:
  91. एकनवति:
  92. द्वानवति:/ द्विनवति:
  93. त्रयोनवति:/ त्रिनवति:
  94. चतुर्नवति:
  95. पञ्चनवति:
  96. षण्णवतिः
  97. सप्तनवति:
  98. अष्टनवति:/अष्टानवति:
  99. नवनवति:/एकोनशतम्
  100. शतम्

👍👍👍

1 to 4 Countings in all ling in sanskrit/ संस्कृत में सभी लिंगों में 1 से 4 तक गिनती

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
एक: एका एकम्
द्वौ द्वे द्वे
त्रय:तिस्त्र: त्रीणि
चत्वार:चतस्र:चत्वारि

Note: संस्कृत में सभी लिंग तथा विभक्तियों में 1, 2, 3, 4,…18 के लिए गिनती/ Counting of 1, 2, 3, 4,… in all ling & vibhakti in sanskrit

  • 1 से लेकर 18 संख्यावाची शब्द विशेषण रूप में प्रयोग हो सकते हैं। संख्या 1 से 4 तक के शब्दरूप तीनों लिंगों में भिन्न होते हैं। 5 से आगे संख्या वाची शब्दों के रूप तीनों लिंगों में समान होते हैं तथा आमतौर पर बहुवचन में ही होते हैं।
  • एक (1) संख्यावाची शब्द का रूप – एकवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। एक संख्यावाची शब्द का रूप- द्विवचन तथा बहुवचन में नहीं होता।
  • दो (2) संख्यावाची शब्द का रूप – द्विवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। दो संख्यावाची शब्द का रूप – एकवचन तथा बहुवचन में नहीं होता।
  • तीन (3) संख्यावाची शब्द का रूप- बहुवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। तीन संख्यावाची शब्द का रूप – एकवचन तथा द्विवचन में नहीं होता।
  • चार (4) संख्यावाची शब्द का रूप- बहुवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। चार संख्यावाची शब्द का रूप – एकवचन तथा द्विवचन में नहीं होता।
  • संख्या पाँच (5) से आगे संख्या वाची शब्दों के रूप तीनों लिंगों में समान होते हैं तथा आमतौर पर बहुवचन में ही होते हैं।

Counting of 1 (one) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 1 (एक) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा एकाएक: एकम्
द्वितीयाएकाम्एकम्एकम्
तृतीयाएकयाएकेनएकेन
चतुर्थी एकस्यैएकस्मैएकस्मै
पञ्चमीएकस्या:एकस्मात् एकस्मात्
षष्ठीएकस्या: एकस्यएकस्य
सप्तमी एकस्या: एकस्मिन्एकस्मिन्

Counting of 2 (two) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 2 (दो) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा द्वेदौद्वे
द्वितीयाद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
तृतीयाद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
चतुर्थी द्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
पञ्चमीएकस्या:एकस्मात् एकस्मात्
षष्ठीद्वयोःद्वयोःद्वयोः
सप्तमी द्वयोःद्वयोःद्वयोः

Counting of 3 (three) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 3 (तीन) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा तिस्त्र: त्रय: त्रीणि
द्वितीयातिस्त्र: त्रीन् त्रीणि
तृतीयातिस्त्रभिःत्रिभिःत्रिभिः
चतुर्थी तिसृभ्यःत्रिभ्य:त्रिभ्य:
पञ्चमीतिसृभ्यःत्रिभ्य:त्रिभ्य:
षष्ठीतिसृणांत्रयाणाम्त्रयाणाम्
सप्तमी तिसृषु त्रिषु त्रिषु

Counting of 4 (four) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 4 (चार) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा चतस्र:चत्वार: चत्वारि
द्वितीयाचतस्र:चतुर:चत्वारि
तृतीयाचतसृभि: चतुर्भिः चतुर्भिः
चतुर्थी चतसृभ्य: चतुर्भ्य:चतुर्भ्य:
पञ्चमीचतसृभ्य: चतुर्भ्य:चतुर्भ्य:
षष्ठीचतसृणां चतुर्णां चतुर्णां
सप्तमी चतसृषुचतुर्षुचतुर्षु

क्रम संख्या सूचक संस्कृत शब्द 1 से 20 तक

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
प्रथम:प्रथमा प्रथमम्
द्वितीय:द्वितीयाद्वितीयम्
तृतीय:तृतीयातृतीयम्
चतुर्थ:चतुर्थी चतुर्थम्
पञ्चम:पञ्चमीपञ्चमम्
षष्ट: षष्ठी षष्ठम्
सप्तम:सप्तमी सप्तमम्
अष्टम:अष्ठमीअष्ठमम्
नवम:नवमीनवमम्
दशम:दशमीदशमम्
एकादश:एकादशीएकादशम्
द्वादश:द्वादशीद्वादशम्
त्रयोदश:त्रयोदशीत्रयोदशम्
चतुर्दश:चतुर्दशीचतुर्दशम्
पञ्चदश:पञ्चदशीपञ्चदशम्
षोडश:षोडशीषोडशम्
सप्तदश:सप्तदशीसप्तदशम्
अष्टादश:अष्टादशीअष्टादशम्
नवदश:नवदशीनवदशम्
विंश:विंशीविंशम्

👍👍👍

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: