Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम

NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम

NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 13- विमानयानं रचयाम

NCERT Exercise Solutions

त्रयोदश: पाठः
विमानयानं रचयाम
अभ्यासः

1. पाठे दत्तं गीतं सस्वरं गायत।

उत्तरम्- स्वयं गाएँ।

2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

यथा– नभ: चन्द्रेण शोभते। (चन्द्र)

(क) सा ………………….. जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: ………………….. वहरति। (विमानयान)
(ग) कण्ठ: ………………….. शोभते। (मौक्तिकहार)
(घ) नभ: ………………….. प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ………………….. आकर्षकं दृश्यते। (अम्बुदमाला)

उत्तरम्-

(क) सा विमलेन जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: विमानयानेन वहरति। (विमानयान)
(ग) कण्ठ: मौक्तिकहारेण शोभते। (मौक्तिकहार)
(घ) नभ: सूर्येण प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते। (अम्बुदमाला)

3. भिन्नवर्गस्य पदं चिनुत– भिन्नवर्ग:

 भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:।    अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।…………………….
(ख) जलचर:, खेचर:, भूचर:, निशाचर:।…………………….
(ग) गाव:, सिंहा:, कच्छपा:, गजा:।…………………….
(घ) मयूरा:, चटका:, शुका:, मण्डूकाः।…………………….
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:।…………………….
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।…………………….

उत्तरम्-

 भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:।    अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।मित्राणि
(ख) जलचर:, खेचर:, भूचर:, निशाचर:।निशाचरः
(ग) गाव:, सिंहा:, कच्छपा:, गजा:।कच्छपा:
(घ) मयूरा:, चटका:, शुका:, मण्डूकाः।मण्डूकाः
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:।सौचिक:
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।अजा

Note: (गो/गौ) – गाव: – ढेर सारी गायें

4. प्रश्नानाम् उत्तराणि लिखत–

(क) के वायुयानं रचयन्ति?

उत्तरम्- राघव-माधव-सीता-ललिता वायुयानं रचयन्ति।

(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?

उत्तरम्- वायुयानम् उन्नतवृक्षं तुङ्गं भवनं आकाशं च क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृशं सोपानं रचयाम?

उत्तरम्- वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं कस्मिन् लोके प्रविशाम?

उत्तरम्- वयं चन्दिरलोके प्रविशाम।

(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?

उत्तरम्- आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्षं जनयाम?

उत्तरम्- दुःखित-पीडित-कृषिकजनानां गृहेषु हर्षं जनयाम।

5. विलोमपदानि योजयत–

उत्रत:
गगने
सुन्दर:
चित्वा
दु:खी
हर्ष:
पृथिव्याम्
असुन्दर:
अवनत:
शोक:
विकीर्य
सुखी

उत्तरम्-

उत्रत:
गगने
सुन्दर:
चित्वा
दु:खी
हर्ष:
अवनतः
पृथिव्याम्
असुन्दरः
विकीर्य
सुखी
शोकः

6. समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभानु: भानू…………
द्वितीया………….…………गुरुन्
तृतीया…………….पशुभ्याम्……………
चतुर्थीसाधवे……………….……………….
पञ्चमीवटो:………………..………………….
षष्ठीगुरो:……………….……………….
सप्तमीशिशौ………………..……………….
सम्बोधनम्हे विष्णो!……………….……………….

उत्तरम्-

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभानु: भानूभानवः
द्वितीयागुरुःगुरूगुरुन्
तृतीयापशुनापशुभ्याम्पशुभिः
चतुर्थीसाधवेसाधुभ्याम्साधुभ्यः
पञ्चमीवटो:वटुभ्याम्वटुभ्यः
षष्ठीगुरो:गुर्योःगुरूणाम्
सप्तमीशिशौशिश्वोःशिशुषु
सम्बोधनम्हे विष्णो!हे विष्णूहे विष्णवः

7. पर्याय–पदानि योजयत–

गगने
विमले
चन्द्र:
सूर्य:
अम्बुद:
जलद:
निशाकर:
आकाशे
निर्मले
दिवाकर:  

उत्तरम्-

गगने
विमले
चन्द्र:
सूर्य:
अम्बुद:
आकाशे
निर्मले
निशाकरः
दिवाकरः
जलदः  

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
Best Wordpress Adblock Detecting Plugin | CHP Adblock
error: