Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 1 – सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 1 – सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 1 – सुभाषितानि-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 1 – सुभाषितानि

प्रथम: पाठः
सुभाषितानि
अभ्यासः

NCERT Exercise Solutions (सुभाषितानि)

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।

उत्तरं – स्वयमेव गायत

2. श्लोकांशेषु रिक्तस्थानानि पूरयत-

(क) समुद्रमासाद्य ……………………..
उत्तरं – समुद्रमासाद्य भवन्त्यपेया:

(ख) ………………….वच: मधुरसूक्तरसं सृजन्ति।
उत्तरं – श्रुत्वा वच: मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेयं ……………………पशूनाम्।
उत्तरं – तद्भागधेयं परमं पशूनाम्।

(घ) विद्याफलं………………………कृपणस्य सौख्यम्।
उत्तरं – विद्याफलं व्यसनिनः कृपणस्य सौख्यम्

(ङ) पौरुषं विहाय य: ………………………अवलम्बते।
उत्तरं –पौरुषं विहाय य: हि दैवमेव वलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………….प्रतिक्रियाः।
उत्तरं – चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया:।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) व्यसनिनः किं नश्यति?
उत्तरं – विद्याफलं

(ख) कस्य यश: नश्यति?
उत्तरं – लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तरं – माधुर्यम्

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तरं – सन्त:

(ङ) अर्थिन: केभ्यः विमुखा न यान्ति?
उत्तरं – महीरुहाः

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-

यथा- कंजूसकृपणः
कड़वा…………….
पूँछ…………….
लोभी…………….
मधुमक्खी…………….
तिनका…………….

उत्तरं –

यथा- कंजूसकृपणः
कड़वाकटुकम्
पूँछपुच्छ:
लोभीलुब्ध:
मधुमक्खीमधुमक्षिका
तिनकातृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानिकर्ता क्रिया
यथा – सन्त: मधुरसूक्तरसं सृजन्ति।सन्त:सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:।…………………………..…………………………..
(ख) गुणज्ञेषु गुणाः भवन्ति।…………………………..…………………………..
(ग) मधुमक्षिका माधुर्यं जनयेत्।…………………………..…………………………..
(घ) पिशुनस्य मैत्री यशः नाशयति।…………………………..…………………………..
(ङ) नद्य: समुद्रमासाद्य अपेयाः भवन्ति।…………………………..…………………………..

उत्तरं –

वाक्यानिकर्ता क्रिया
यथा-सन्त: मधुरसूक्तरसं सृजन्ति।सन्त:सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:।दोषा:भवन्ति
(ख) गुणज्ञेषु गुणाः भवन्ति।गुणाःभवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत्।मधुमक्षिकाजनयेत्
(घ) पिशुनस्य मैत्री यशः नाशयति।मैत्रीनाशयति
(ङ) नद्य: समुद्रमासाद्य अपेयाः भवन्ति।नद्य:भवन्ति

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
उत्तरं – के गुणज्ञेषु गुणाः भवन्ति।

(ख) नद्य: सुस्वादुतोयाः भवन्ति।
उत्तरं –का: सुस्वादुतोयाः भवन्ति।

(ग) लुब्धस्य यश: नश्यति।
उत्तरं – कस्य यश: नश्यति।

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तरं – का संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तरं – तस्य कुत्र/कस्मिन् तिष्ठन्ति वायसाः। Note: मूर्ध्नि =सिर पर (सप्तमी विभक्ति)

7. उदाहरणानुसारं पदानि पृथक् कुरुते-

यथा-समुद्रमासाद्यसमुद्रम् + आसाद्य
माधुर्यमेव………….+………….
अल्पमेव………….+…………..
सर्वमेव………….+………….
दैवमेव…………..+………….
महात्मनामुक्तिः…………..+………….
विपदामादावेव…………..+………….

उत्तरं –

यथा-समुद्रमासाद्यसमुद्रम् + आसाद्य
माधुर्यमेवमाधुर्यम् + एव
अल्पमेवअल्पम् + एव
सर्वमेवसर्वम् + एव
दैवमेवदैवम् + एव
महात्मनामुक्तिःमहात्मनाम् + उक्तिः
विपदामादावेवविपदाम् + आदावेव

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

Leave a Comment

error: