Home » Class 8 » Sanskrit Class 8 » Sanskrit Class 8 NCERT Exercise Solutions » NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्

NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्

NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 3- डिजीभारतम्

तृतीय: पाठः
डिजीभारतम्
अभ्यासः

NCERT Exercise Solutions

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
उत्तरं – सम्पूर्णविश्वे
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरं – कालपरिवर्तनेन ।
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरं – रूप्यकाणाम्
(घ) कस्मिन् उद्योगे वृक्षा: उपयुज्यन्ते?
उत्तरं – कर्गदोद्योगे
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरं –
चलदूरभाषायन्त्रेण

2. अधोलिखितांन् प्रश्नान् पूर्णवाक्येन उत्तरत-

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरं – प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरं – संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरं – चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयं कस्यां दिशि अग्रेसराम:?
उत्तरं – वयं डिजीभारतम् इत्यस्यां दिशि अग्रेसराम:
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरं –
वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भविष्यति

3. रेखाङ्कितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरं – भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरं – लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरं – कुत्र कक्षं सुनिश्चितं भवेत्?
(घ्) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरं – सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति ?
(ङ) वयम् उपचारार्थं चिकित्सालयं गच्छाम: ?
उत्तरं –
वयं किमर्थं चिकित्सालयं गच्छामः?

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
यथा – सम्पूर्णे भारते
(क) मौखिकम्(1) ज्ञानम्
ख) मनोगता: (2) उपकार:
(ग) टङ्किता(3) काले
(घ) महान्(4) विनिमयः
(ङ) मुद्राविहीनः(5) कार्याणि

उत्तरं –

विशेषण विशेष्य
यथा – सम्पूर्णे भारते
(क) मौखिकम् (1) ज्ञानम्
ख) मनोगता: (3) काले
(ग) टङ्किता(5) कार्याणि
(घ) महान्(2) उपकार:
(ङ) मुद्राविहीनः(4) विनिमयः

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = …………………..
तालपत्र + उपरि = …………………..
च + अतिष्ठत = …………………..
कर्गद + उद्योगे = …………………..
क्रय + अर्थम् = …………………..
इति + अनयोः = …………………..
उपचार + अर्थम् = …………………..

उत्तरं –

पदस्य + अस्य = पदस्यास्य
तालपत्र + उपरि = तालपत्रोपरि
च + अतिष्ठत = चातिष्ठत
कर्गद + उद्योगे = कर्गदोद्योगे
क्रय + अर्थम् = क्रयार्थम्
इति + अनयोः = इत्यनयोः
उपचार + अर्थम् = उपचारार्थम्

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-

यथा – जिज्ञासामम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
आवश्यकता –
सामग्री –
पर्यावरण सुरक्षा –
विश्रामगृहम् –

उत्तरं –

यथा – जिज्ञासामम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
आवश्यकता –अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् आवश्यकता नास्ति।
सामग्री –लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्।
पर्यावरण सुरक्षा –वयं पर्यावरणस्य सुरक्षां कुर्याम। Note: कुर्याम – उत्तम पुरुष, बहुवचन है, यह वयं के अनुसार आया है।
विश्रामगृहम् –अद्य राम: विश्रामगृहे निवसति।

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत-

यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ……………पुस्तकं देहि। (छात्र)

उत्तरं – छात्राय पुस्तकं देहि।

(ख) अहम् ………………वस्त्राणि ददामि। (निर्धन)

उत्तरं – अहम् निर्धनाय वस्त्राणि ददामि।

(ग) ………………….. पठनं रोचते। (लता)

उत्तरं – लतायै पठनं रोचते।

(ङ) रमेशः …………………..अलम्। (सुरेश)

उत्तरं – रमेशः सुरेशाय अलम्।

(च) ……………… नमः। (अध्यापक)

उत्तरं – अध्यापकाय नमः।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्”

Leave a Comment

error: