Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24

Latest CBSE Shemushi Sanskrit Class 9 – Chapter 8 – जटायोः शौर्यम् – NCERT Exercise Solution (Question-Answer) 2023-24 is provided below. Total 6 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 8 – जटायोः शौर्यम्, all are solved here.

1. एकपदेन उत्तरं लिखत-

(क) आयतलोचना का अस्ति?

उत्तरम्- सीता।

(ख) सा कं ददर्श?

उत्तरम्- गृध्रं।

(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?

उत्तरम्- शुभां।

(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?

उत्तरम्- (तीक्ष्णनखाभ्यां) चरणाभ्यां।

(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?

उत्तरम्- दश (वामबाहून्)।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) “जटायो! पश्य” इति का वदति?

उत्तरम्- “जटायो! पश्य” इति सीता वदति।

(ख) जटायुः रावणं किं कथयति?

उत्तरम्- जटायुः रावणं कथयति यत् परदारभिमर्शनात् नीचां मतिं निवर्तय धीर: तत् न समाचरेत् यत् अस्य पर: विगर्हयेत्।

(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?

उत्तरम्- क्रोधवशात् रावणः जटायुं तलेनाभिजघानाशु।

(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?

उत्तरम्- पतगेश्वरः रावणस्य मुक्तामणिविभूषितम् सशरं चापं चरणाभ्यां बभञ्च।

(ङ) जटायुः केन वामबाहुं दंशति?

उत्तरम्- जटायुः तुण्डेन वामबाहुं दंशति।

3. उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत-

यथा –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

(क) कवच + णिनि – ………………..
(ख) शर + णिनि – …………………
(ङ) दश। + णिनि – …………………
(ग) कुशल + णिनि – …………………
(घ) धन + णिनि – …………………
(ङ) दण्ड + णिनि – …………………

उत्तरम्-

(क) कवच + णिनि – कवचिन् (कवची)
(ख) शर + णिनि – शरिन् (शरी)
(ग) कुशल + णिनि – कुशलिन् (कुशली)
(घ) धन + णिनि – धनिन् (धनी)
(ङ) दण्ड + णिनि – दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृधः, खगाधिपः, क्रोधमूर्च्छितः, पतगेश्वरः, सरथः, कवची, शरी।

रावणःजटायुः
यथा – युवावृद्धः
………………………………..
………………………………
………………………………
………………………………
………………………………
………………………………
………………………………

उत्तरम्-

रावणःजटायुः
यथा – युवावृद्धः
सशरःमहाबलः
हताश्वःपतगसत्तमः
क्रोधमूर्च्छितःमहागृधः
सरथःखगाधिपः
कवचीपतगेश्वरः
शरी
भग्नधन्वा

4. ‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-

कवचीअपतत्
आशुपक्षिश्रेष्ठः
विरथःपृथिव्याम्
पपातकवचधारी
भुविशीघ्रम्
पतगसत्तमःरथविहीनः

उत्तरम्-

कवचीकवचधारी
आशुशीघ्रम्
विरथःरथविहीनः
पपातअपतत्
भुविपृथिव्याम्
पतगसत्तमःपक्षिश्रेष्ठः

5. अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत –

मन्दम्, पुण्यकर्मणा, हसन्ती, अनार्य, अनतिक्रम्य, देवेन्द्रेण, प्रशंसेत्, दक्षिणेन, युवा

पदानिविलोमशब्दाः
(क) विलपन्ती………………..
(ख) आर्य………………..
(ग) राक्षसेन्द्रेण………………..
(घ) पापकर्मणा………………..
(ङ) क्षिप्रम्………………..
(च) विगर्हयेत्………………..
(छ) वृद्धः………………..
(ज) वामेन………………..
(झ) अतिक्रम्य………………..

उत्तरम्-

पदानिविलोमशब्दाः
(क) विलपन्तीहसन्ती
(ख) आर्यअनार्य
(ग) राक्षसेन्द्रेणदेवेन्द्रेण
(घ) पापकर्मणापुण्यकर्मणा
(ङ) क्षिप्रम्मन्दम्
(च) विगर्हयेत्प्रशंसेत्
(छ) वृद्धःयुवा
(ज) वामेनदक्षिणेन
(झ) अतिक्रम्यअनतिक्रम्य

6. (अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत-

(क) शुभाम् – ……………………………………..
(ख) खगाधिपः – …………………………………
(ग) हतसारथिः ……………………………….
(घ) वामेन – ……………………………………….
(ङ) कवची – ………………………………………

उत्तरम्-

(क) शुभाम् – जटायु: शुभाम् गिरम् अवदत्।
(ख)खगाधिपः – खगाधिपः जटायुः तुण्डेन वामबहून् वयपाहरत्।
(ग) हतसारथिः – हतसारथि रावणः भुवि अपतत्।
(घ) वामेन – बालक: वामेन हस्तेन लिखति।
(ङ) कवची – रावण: कवची आसीत्।

(क) पञ्चानां वटानां समाहारः – …………..
(ख) सप्तानां पदानां समाहारः – …………..
(ग) अष्टानां भुजानां समाहारः – …………..
(घ) चतुर्णां मुखानां समाहारः
…………..

उत्तरम्-

(क) पञ्चानां वटानां समाहारः – पञ्चवटी
(ख) सप्तानां पदानां समाहारः – सप्तपदी
(ग) अष्टानां भुजानां समाहारः – अष्टभुजम्
(घ) चतुर्णां मुखानां समाहारः – चतुर्मुखम्

👍👍👍

Hand Written Format

Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 1 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 2 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 3 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 3 (अ) with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 4 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 5 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 6 with Answer

👍👍👍


33 thoughts on “Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. Thanks a lot.. maketoss is the best app for sanskrit . It really helped me a lot for exams.😁😁

    Reply

Leave a Comment

error: