Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 9- पर्यावरणम्- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 9- पर्यावरणम्- NCERT Exercise Solution (Question-Answer) 2023-24

Latest CBSE Shemushi Sanskrit Class 9 – Chapter 9 – पर्यावरणम्- NCERT Exercise Solution (Question-Answer) 2023-24 is provided below. Total 7 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 9 – पर्यावरणम्, all are solved here.

1. एकपदेन उत्तरं लिखत-

(क) मानवः कुत्र सुरक्षितः तिष्ठति?

उत्तरम्- पर्यावरणकुक्षौ।

(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?

उत्तरम्- वने।

(ग) आर्षवचनं किमस्ति?

उत्तरम्- धर्मो रक्षति रक्षित:।

(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?

उत्तरम्- धर्मस्य।

(ङ) लोकरक्षा कया सम्भवति?

उत्तरम्- प्रकृतिरक्षयैव।

(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?

उत्तरम्- मातृगर्भे।

(छ) प्रकृतिः केषां संरक्षणाय यतते?।

उत्तरम्- प्राणिनां।

2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?

उत्तरम्- पृथिवी, जलं, तेजो, वायु:, आकाशश्चास्या: प्रमुखानि तत्त्वानि सन्ति।

(ख) स्वार्थान्धः मानवः किं करोति?

उत्तरम्- स्वार्थान्धः मानवः अद्य पर्यावरणम् नाशयति।

(ग) पर्यावरणे विकृते जाते किं भवति?

उत्तरम्- पर्यावरणे विकृते जाते विविधा रोगा भीषणसमस्याश्च भवति।

(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?

उत्तरम्- अस्माभिः वृक्षारोपणम् कृत्वा, स्थलचरान्, जलचरान्, वृक्षान् च रक्षयित्वा पर्यावरणस्य रक्षा करणीया।

(ङ) लोकरक्षा कथं संभवति?

उत्तरम्- प्रकृतिरक्षयैव लोकरक्षा संभवति।

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?

उत्तरम्- परिष्कृतं पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं सत्यसङ्कल्पं माङ्गलिकसामग्रीज्च प्रददाति।

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।

उत्तरम्- के निर्विवेकं छिद्यन्ते?

(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।

उत्तरम्– कस्मात् शुद्धवायुः न प्राप्यते?

(ग) प्रकृतिः जीवनसुखं प्रददाति।

उत्तरम्- प्रकृतिः किं प्रददाति?

(घ) अजातश्शिशु: मातृगर्भे सुरक्षितः तिष्ठति।

उत्तरम्- अजातश्शिशु: कुत्र/कस्मिन् सुरक्षितः तिष्ठति?

(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।

उत्तरम्- पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

4. उदाहरणमनुसृत्य पदरचनां कुरुत –

(क) यथा- जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – …………………
निशायां चरन्ति इति – …………………
व्योम्नि चरन्ति इति – …………………
गिरौ चरन्ति इति – …………………
भूमौ चरन्ति इति –
…………………

उत्तरम्-

स्थले चरन्ति इति – स्थलचरा:
निशायां चरन्ति इति – निशाचरा:
व्योम्नि चरन्ति इति – व्योमचरा:
गिरौ चरन्ति इति – गिरिचरा:
भूमौ चरन्ति इति – भूचरा:

(ख) यथा- न पेयम् इति – अपयेम्

न वृष्टि इति – ………………
न सुखम् इति – ……………..
न भावः इति – ……………….
न पूर्णः इति – ……………….

उत्तरम्-

न वृष्टि इति – अवृष्टि
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्णः

5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् = विकृतिः

(क) प्र + गम् + क्तिन् = …………
(ख) दृश् + क्तिन् = …………
(ग) गम् + क्तिन् = …………
(घ) मन् + क्तिन = …………
(ङ) शम् + क्तिन् = …………
(च) भी + क्तिन् = …………
(छ) जन् + क्तिन् = …………
(ज) भज् + क्तिन् = …………
(झ) नी + क्तिन् = …………।

उत्तरम्-

(क) प्र + गम् + क्तिन् = प्रगति:
(ख) दृश् + क्तिन् = दृष्टि:
(ग) गम् + क्तिन् = गति:
(घ) मन् + क्तिन = मति:
(ङ) शम् + क्तिन् = शान्ति:
(च) भी + क्तिन् = भीति:
(छ) जन् + क्तिन् = जाति:
(ज) भज् + क्तिन् = भक्ति:
(झ) नी + क्तिन् = नीति:

6. निर्देशानुसारं परिवर्तयत –

यथा- स्वार्थान्धो मानवः अद्य पर्यावरणमं नाशयति (बहुवचने) ।
स्वार्थान्धा: मानवा: अद्य पर्यावरणमं नाशयन्ति ।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः ? (बहुवचने)
उत्तरम्- सन्तप्तानाम् मानवानाम् मङ्गलं कुतः ?

(ख) मानवा: पर्यावरणकुक्षौ सुरक्षिता: भवन्ति। (एकवचने)
उत्तरम्- मानवः पर्यावरणकुक्षौ सुरक्षित: भवति।

(ग) वनवृक्षा: निर्विवेकं छिद्यन्ते। (एकवचने)
उत्तरम्- वनवृक्ष: निर्विवेकं छिद्यते।

(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उत्तरम्- गिरिनिर्झरौ निर्मलं जलं प्रयच्छत:।

(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तरम्- सरित: निर्मलं जलं प्रयच्छन्ति।

6. (अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क)………………………………………………………………………………………………
(ख) ……………………………………………………………………………………………..
(ग) ………………………………………………………………………………………………
(घ)……………………………………………………………………………………………….
(ङ)………………………………………………………………………………………………

उत्तरं –

(क) वयं वृक्षाणां रोपणं करिष्यामः।
(ख) वयं वृक्षान् कर्तनात् रक्षिष्यामः।
(ग) वयं जल प्रदूषणं न करिष्यामः।
(घ) वयं विषाक्तम् पदार्थं जले न पातयिष्यामः।
(ङ) वयं पशुपक्षिणाम् आखेटं न करिष्यामः।

7. उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्
(i) प्रभवति – …………….
(ii) उपलभ्यते – …………….
(iii) निवसन्ति – …………….
(iv) समुपहरन्ति – …………….
(v) वितरन्ति – …………….
(vi) प्रयच्छन्ति – …………….
(vii) उपगता – …………….
(viii) प्रतिभाति – …………….

उत्तरं –

(i) प्रभवति – प्र
(ii) उपलभ्यते – उप
(iii) निवसन्ति – नि
(iv) समुपहरन्ति – सम्
(v) वितरन्ति – वि
(vi) प्रयच्छन्ति – प्रय
(vii) उपगता – उप
(viii) प्रतिभाति – प्रति

7. (अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा – तेजोवायु: – तेज: वायु: च।
गिरिनिर्झरा: – गिरय: निर्झरा: च।
(i) पत्रपुष्पे – …………………
(ii) लतावृक्षौ – …………………
(iii) पशुपक्षी – …………………
(iv) कीटपतङ्गौ – …………………

उत्तरं –

पत्रपुष्पे – पत्रं च पुष्पं च।
लतावृक्षौ – लता च वृक्ष: च।
पशुपक्षी – पशु: च पक्षी च।
कीटपतङ्गौ – कीट: च पतङ्ग च।

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 1 with Answer
Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 2 with Answer
Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 3 with Answer
Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 4 with Answer
Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 5 with Answer
Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 6 with Answer

6. (अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क)………………………………………………………………………………………………
(ख) ……………………………………………………………………………………………..
(ग) ………………………………………………………………………………………………
(घ)……………………………………………………………………………………………….
(ङ)………………………………………………………………………………………………

उत्तरं –

(क) वयं वृक्षाणां रोपणं करिष्यामः।
(ख) वयं वृक्षान् कर्तनात् रक्षिष्यामः।
(ग) वयं जल प्रदूषणं न करिष्यामः।
(घ) वयं विषाक्तम् पदार्थं जले न पातयिष्यामः ।
(ङ) वयं पशुपक्षिणाम् आखेटं न करिष्यामः।

Sanskrit Class 9- Chapter 11 -   पर्यावरणम् - Question 7 with Answer

👍👍👍

👍👍👍


43 thoughts on “Sanskrit Class 9- Chapter 9- पर्यावरणम्- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. Good but not Very good
    Helpful but not to much
    Writing not good.
    I faced many difficulties in understand this .
    About website
    # my opinion boring……😧😴
    Feels like I am wasting my time by seeing this .

    Reply
  2. Good but not Very good
    Helpful but not to much
    Writing not good.
    I faced many difficulties in under this .
    About website
    # my opinion borboring …….😧😴
    Feels like I am wasting my time by seeing this .

    Reply
  3. Very nice website
    I always this site to found sanskrit solution and with this site is translate the all chapters of my Sanskrit textbook . #opinion this is my favourite site .

    Reply

Leave a Comment

error: