पञ्चम: पाठः
सूक्तिमौक्तिकम्
सुंदर वचन स्वरुप मोती
प्रस्तुतोऽयं पाठ: नैतिकशिक्षाणां प्रदायकरूपेण वर्तते। अस्मिन् पाठांशे विविधग्रन्थेभ्यः सङ्ग्रहणं कृत्वा नानानैतिकशिक्षाबोधकपद्यानि गृहीतानि सन्ति। अत्र सदाचरणस्य महिमा, प्रियवाण्याः आवश्यकता, परोपकारिणां स्वभाव:, गुणाज्जनस्य प्रेरणा, मित्रताया: स्वरूपम्, श्रेष्ठसङ्गते: प्रशंसा तथा च सत्सङ्गतेः प्रभाव: इत्यादीनां विषयाणां निरूपणम् अस्ति। संस्कृतसाहित्ये नीतिग्रन्थानां समृद्धा परम्परा दृश्यते। तत्र प्रतिपादितशिक्षाणाम् अनुगमनं कृत्वा जीवनसाफल्यं
कर्तुं शक्नुमः।
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हत:।।1।।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मन: प्रतिकूलानि परेषां न समाचरेत्। ।।2।।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तव:।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।3।।
पिबन्ति नद्य: स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षा:।
नादन्ति सस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतय:।।4।
गुणेष्वेव हि कर्तव्यः प्रयत्न: पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः।॥5 ॥
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्।।6।।
यत्रापि कुत्रापि गता भवेयु-
र्हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोग:।।7
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्– Hindi translation ended here!👍👍👍
वीवीबी
Jwysgvshshs