Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 6- लौहतुला- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 6- लौहतुला- NCERT Exercise Solution (Question-Answer) 2023-24

Latest CBSE Shemushi Sanskrit Class 9- Chapter 6- लौहतुला – NCERT Exercise Solution (Question-Answer) 2023-24 is provided below. Total 7 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 6 लौहतुला, all are solved here.

1. एकपदेन उत्तरं लिखत –

(क) वणिक्पुत्रस्य किं नाम आसीत्?

उत्तरम्- जीर्णधनः।

(ख) तुला कैः भक्षिता आसीत्?

उत्तरम्- मूषकैः।

(ग) तुला कीदृशी आसीत्?

उत्तरम्- लौहघटितां।

(घ) पुत्र: केन हृतः इति जीर्णधनः वदति?

उत्तरम्- श्येनेन।

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?

उत्तरम्- राजकुलं।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?

उत्तरम्- देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् – यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधम:।

(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किं अकथयत्?

उत्तरम्- स्वतुलां याचमानं जीर्णधनं श्रेष्ठी अकथयत् – “त्वदीया तुला मूषकै: भक्षिता ” इति।

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?

उत्तरम्- जीर्णधनः गिरिगुहाद्वारं बृहत् शिलया आच्छाद्यं सत्त्वरं गृहमागत:।

(घ) स्नानानतरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?

उत्तरम्- स्नानानतरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं अवदत् – “तव पुत्र: नदीतटात् श्येनेन हृतः” इति।

(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?

उत्तरम्- धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं सम्बोध्य तुला – शिशुप्रदानेन तोषितवन्तः।

3. स्थलपदान्यधिकत्य प्रश्ननिर्माणं करुत-

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।

उत्तरम्- क: विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।

उत्तरम्- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।

उत्तरम्- वणिक् गिरिगुहां कया आच्छादितवान्?

(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।

उत्तरम्- सभ्यैः तौ परस्परं संबोध्य केन सन्तोषितौ?

4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता ……………………………………………..

उत्तरम्- यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः

(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति ……………………………………………..

उत्तरम्- राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकं हरेत् अत्र संशयः न

5. तत्पदं रेखाङ्कितं कुरुत यत्र –

(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

उत्तरम्- लौहसहस्रस्य।

(ख) यत्र द्वितीया विभक्तिः नास्ति –
श्रेष्ठिनम्, स्नानोपकरणम्, सत्वरम्, कार्यकारणम्

उत्तरम्- सत्वरम्।

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्

उत्तरम्- स्ववीर्यतः।

6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –

(क) श्रेष्ठ्याह = ………. + आह
(ख) ……… = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + ………..
(घ) ………… = यथा + इच्छया
(ङ) स्नानोपकरणम् = ……………. + उपकरणम्
(च) ………… = स्नान + अर्थम्

उत्तरम्-

(क) श्रेष्ठ्याह = श्रेष्ठी + आह
(ख) द्वावपि = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + उपार्जिता
(घ) यथेच्छया = यथा + इच्छया
(ङ) स्नानोपकरणम् = स्नान + उपकरणम्
(च) स्नानार्थम् = स्नान + अर्थम्

7. समस्तपदं विग्रहं वा लिखत –

विग्रहः समस्तपदम्
(क) स्नानस्य उपकरणम्…………………….
(ख) ……… ………..गिरिगुहायाम्
(ग) धर्मस्य अधिकारी…………………..
(घ) ………… ……….. विभवहीनाः

उत्तरम्-

विग्रहःसमस्तपदम्
(क) स्नानस्य उपकरणम्स्नानोपकरणम्
(ख) गिरेः गुहायाम्गिरिगुहायाम्
(ग) धर्मस्य अधिकारीधर्माधिकारी
(घ) विभवै: हीना:विभवहीनाः

7. (अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया ‘लौहतुला’ इति कथायाः सारांशं संस्कृतभाषया लिखत –

वणिक्पुत्रःस्नानार्थम्
लौहतुलाअयाचत्
वृत्तान्तंज्ञात्वा
श्रेष्ठिनंप्रत्यागतः
गतः प्रदानम्

उत्तरम्- एक: जीर्णधनो नाम वणिक्पुत्र: आसीत्। तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता लौहतुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं गत:। प्रत्यागत: स: श्रेष्ठिनम् लौहतुलाम् आचयत्। श्रेष्ठी उवाच – त्वदीया तुला मूषकै: भक्षिता ” इति। ततः सः वर्णिक् धनिकस्य पुत्रं स्नानार्थं नदीं प्रति नयति। तं तत्र नीत्वा च सः एकस्यां गुहायां निलीयते। प्रत्यावर्तिते सति पुत्रम् अदृष्ट्वा धनिक: पृच्छति मम शिशुः कुत्रास्ति ? सः वदति यत् तव पुत्रः श्येनेन अपहृत:। तदा उभौ विवदन्तौ न्यायालयं प्रति गतौ। ततः, न्यायाधिकारिणः विहस्य, तौ द्वावपि सम्बोध्य तुला – शिशुप्रदानेन तोषितवन्तः।

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 8 - लौहतुला - Question 1 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 2 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 3 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 4 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 5 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 6 with Answer
Sanskrit Class 9- Chapter 8 - लौहतुला - Question 7 with Answer

7.(अ) उत्तर – एक: जीर्णधनो नाम वणिक्पुत्र: आसीत्। तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता लौहतुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं गत:। प्रत्यागत: स: श्रेष्ठिनम् लौहतुलाम् आचयत्। श्रेष्ठी उवाच – त्वदीया तुला मूषकै: भक्षिता ” इति। ततः सः वर्णिक् धनिकस्य पुत्रं स्नानार्थं नदीं प्रति नयति। तं तत्र नीत्वा च सः एकस्यां गुहायां निलीयते। प्रत्यावर्तिते सति पुत्रम् अदृष्ट्वा धनिक: पृच्छति मम शिशुः कुत्रास्ति ? सः वदति यत् तव पुत्रः श्येनेन अपहृत:। तदा उभौ विवदन्तौ न्यायालयं प्रति गतौ। ततः, न्यायाधिकारिणः विहस्य, तौ द्वावपि सम्बोध्य तुला – शिशुप्रदानेन तोषितवन्तः।

👍👍👍


42 thoughts on “Sanskrit Class 9- Chapter 6- लौहतुला- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. thankyou sir madat karne ke leye 🖕🖕🖕🖕🖕🖕🖕🙏🖕😥😥😥😥😥😥😥😥😥😊😊😊😊🤔🤔🤔🤔🖕🖕🖕🖕👌👌👌👌✊✊

    Reply
  2. Very good this is very helpful jab exam ke time meri notebook kho gayi to mene yahin se learn kiya

    Reply
  3. Mera exam Hai magar tenga kuch atta Hai upar wale ki daya se kisi na kisi ki paper dekhne ko mil jata hai
    Khatarnak dashing khiladi cheater jo karta hai sabke paper ko cheat aur jisne nahi bataya uski maa ki ch**t this is my cheating technique always work

    Reply
    • Mera exam Hai magar tenga kuch atta Hai upar wale ki daya se kisi na kisi ki paper dekhne ko mil jata hai
      Khatarnak dashing khiladi cheater jo karta hai sabke paper ko cheat aur jisne nahi bataya uski maa ki ch**t this is my cheating technique always work

      Reply
  4. VERY MUCH HELPFULL TO COMPLETE WORK I HAVE DONE ALL WORK WITH THIS WEBSITE STUDENTS MUST VISIT IT

    THANK YOU SIR

    Reply
  5. Thank you for helping
    The question answers l don’t know but when l search this coming so again thank you

    Reply

Leave a Comment

error: