Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 7- सिकतासेतुः- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 7- सिकतासेतुः- NCERT Exercise Solution (Question-Answer) 2023-24

Latest CBSE Shemushi Sanskrit Class 9– Chapter 7 – सिकतासेतुः – NCERT Exercise Solution (Question-Answer) is provided below. Total 7 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 7 – सिकतासेतुः, all are solved here.

1. एकपदेन उत्तरं लिखत

(क) कः बाल्ये विद्यां न अधीतवान्?

उत्तरम्– तपोदत्तः।

(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?

उत्तरम्- तपश्चर्यया।

(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?

उत्तरम्- राम:।

(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?

उत्तरम्– गृहम्।

(ङ) पुरुषः सिकताभिः किं करोति?

उत्तरम्- सेतुनिर्माण-प्रयासं।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?

उत्तरम्- अनधीतः तपोदत्तः सर्वे: कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवत्।

(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?

उत्तरम्- तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृतोऽभवत्।

(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहस?

उत्तरम्- तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा अहसत्।

(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?

उत्तरम्- तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः एव सिकताभिः सेतुनिर्माण-प्रयासः कथितः।

(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?

उत्तरम्- अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः।

3. भिन्नवर्गीयं पदं चिनुत

यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।

(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।

उत्तरम्– चिन्तय।

(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।

उत्तरम्- करिष्यामि।

(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।

उत्तरम्- दुर्बुद्धिः।

4. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

(i) अलमलं तव श्रमेण।

उत्तरम्- पुरूषाय।

(ii) न अहं सोपानमार्गेेरट्टमधिरोढुं विश्वसिमि।

उत्तरम्- पुरूषाय।

(iii) चिन्तितं भवता न वा?

उत्तरम्– पुरूषाय।

(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।

उत्तरम्- तपोदत्ताय।

(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।

उत्तरम्- तपोदत्ताय।

(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानिकः कम्
(i) हा विधे ! किमिदं मया कृतम्?……………..……………..
(ii)भो महाशय ! किमिदं विधीयते।……………..……………..
(iii) भोस्तपस्विन् ! कथं माम् उपरूणत्सि।……………..……………..
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?……………..……………..
(v) नाहं जाने कोऽस्ति भवान्?……………..……………..

उत्तरम्-

कथनानिकःकम्
(i) हा विधे ! किमिदं मया कृतम्?तपोदत्त: स्वयम् एव
(ii)भो महाशय ! किमिदं विधीयते।तपोदत्त: पुरूषम्
(iii) भोस्तपस्विन् ! कथं माम् उपरूणत्सि।पुरूष:तपोदत्तम्
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?तपोदत्त: पुरूषम्
(v) नाहं जाने कोऽस्ति भवान्?तपोदत्त: पुरूषम्

5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।

उत्तरम्- तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽसि।

(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

उत्तरम्- कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।

उत्तरम्- पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते।

(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।

उत्तरम्- तपोदत्तः कम् विनैव वैदुष्यमवाप्तुम् अभिलषति।

(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

उत्तरम्- तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्।

(च) गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।

उत्तरम्- कुत्र गत्वैव विद्याभ्यास: करणीयः।

6. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानिसमस्तपदानि
यथा – संकल्पस्य सातत्येन संकल्पसातत्येन
(क) अक्षराणां ज्ञानम्…………………….
(ख) सिकतायाः सेतुः…………………….
(ग) पितुः चरणैः…………………….
(घ) गुरोः गृहम्…………………….
(ङ) विद्यायाः अभ्यासः…………………….

उत्तरम्-

विग्रहपदानिसमस्तपदानि
यथा – संकल्पस्य सातत्येनसंकल्पसातत्येन
(क) अक्षराणां ज्ञानम्अक्षरज्ञानम्
(ख) सिकतायाः सेतुःसिकतासेतु:
(ग) पितुः चरणैःपितृचरणै:
(घ) गुरोः गृहम् गुरूगृहम्
(ङ) विद्यायाः अभ्यासःविद्याभ्यास:

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत –

समस्तपदानिविग्रहः
यथा – नयनयुगलम्नयनयोः युगलम्
(क) जलप्रवाहे…………………….
(ख) तपश्चर्यया…………………….
(ग) जलोच्छलनध्वनिः…………………….
(घ) सेतुनिर्माणप्रयासः…………………….

उत्तरम्

समस्तपदानिविग्रहः
यथा – नयनयुगलम्नयनयोः युगलम्
(क) जलप्रवाहेजलस्य प्रवाहे
(ख) तपश्चर्यया तपस: चर्यया
(ग) जलोच्छलनध्वनिःजलस्य उच्छलनध्वनिः
(घ) सेतुनिर्माणप्रयासः सेतोः निर्माणप्रयास:

7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत

(क) यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)

(i) ……….….. (भय)
(ii) ……….….. (कोलाहल)

उत्तरम्-

(i) अलं भयेन।
(ii) अलं कोलाहलेन।

(ख) यथा – माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)

(i) …………….….. (गृह)
(ii) ……………….. (पर्वत)

उत्तरम्-

(i) गृहं अनु स गच्छति।
(ii) पर्वतम् अनु ग्रामः अस्ति।

(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)

(i) ………………. (परिश्रम)
(ii) ……………… (अभ्यास)

उत्तरम्-

(i) परिश्रमं विनैव वैदुष्यं प्रप्तुभिलषसि।
(ii) अभ्यासं विनैव वैदुष्यं प्रप्तुभिलषसि।

(घ) यथा-सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)

(i) …………….….. (मास)
(ii) ……………….. (वर्ष)

उत्तरम्-

(i) मासं यावत् वर्षा न भवति।
(ii) वर्षं यावत् गृहमुपैति।

👍👍👍

Hand Written Format

Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 1 with Answer
Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 2 with Answer
Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 3 with Answer
Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 4 (क) & (ख) with Answer
Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 5 with Answer
Sanskrit Class 9 - Chapter 9 - सिकतासेतुः  - Question 6 with Answer

👍👍👍


46 thoughts on “Sanskrit Class 9- Chapter 7- सिकतासेतुः- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. Thank you so much for the answers, it really helps me to understand and learn the questions and answers easily…😊

    Reply
  2. Wah bhai mauj krdi thnx fir my help in Sanskrit I’m your really big fan apke pas hr chij ka solution hai yrr you are great💝💝💝💟💟💟❣️❣️❣️

    Reply
  3. Thanku so much agr ap teacher ha to agli bat Boileauganj bma apani post kry please please ones more thanku so much

    Reply
  4. Nice learning thank u sir or mam 🙏🙏🙏🙏💖💖💖💖💖💖🥰🥰🥰🥰🥰🥰🥰💖🥰

    Reply

Leave a Comment

error: