Home » Class 8 » संस्कृत संख्यावाचक शब्दा: – Class 8 Sanskrit Grammar

संस्कृत संख्यावाचक शब्दा: – Class 8 Sanskrit Grammar

1 से 100 तक संस्कृत संख्यावाचक शब्द

  1. एक:
  2. द्वौ
  3. त्रय:
  4. चत्वार:
  5. पञ्च
  6. षट्
  7. सप्त
  8. अष्ट/अष्टौ
  9. नव
  10. दश
  11. एकादश
  12. द्वादश
  13. त्रयोदश
  14. चतुर्दश
  15. पञ्चदश
  16. षोडश
  17. सप्तदश
  18. अष्टादश
  19. नवदश/एकोनविंशति:/ऊनविंशति:
  20. विंशति:
  21. एकविंशति:
  22. द्वाविंशति:
  23. त्रयोविंशति:
  24. चतुर्विंशति:
  25. पञ्चविंशति:
  26. षड्विंशति:
  27. सप्तविंशति:
  28. आष्टाविंशति:
  29. नवविंशति:/एकोनत्रिंशत्
  30. त्रिंशत्
  31. एकत्रिंशत्
  32. द्वात्रिंशत्
  33. त्रयस्त्रिंशत्
  34. चतुस्त्रिंशत्
  35. पञ्चत्रिंशत्
  36. षट्त्रिंशत्
  37. सप्तत्रिंशत्
  38. अष्टात्रिंशत्
  39. नवत्रिंशत्/एकोनचत्वारिंशत्
  40. चत्वारिंशत्
  41. एकचत्वारिंशत्
  42. द्विचत्वारिंशत्
  43. त्रयश्चत्वारिंशत्/ त्रिचत्वारिंशत्
  44. चतुश्चत्वारिंशत्
  45. पञ्चचत्वारिंशत्
  46. षट्चत्वारिंशत्
  47. सप्तचत्वारिंशत्
  48. अष्टाचत्वारिंशत्/ अष्टचत्वारिंशत्
  49. नवचत्वारिंशत्/ एकोनपञ्चाशत्
  50. पञ्चाशत्
  51. एकपञ्चाशत्
  52. द्वापञ्चाशत्/द्विपञ्चाशत्
  53. त्रय:पञ्चाशत्/त्रिपञ्चाशत्
  54. चतु:पञ्चाशत्
  55. पञ्चपञ्चाशत्
  56. षट्पञ्चाशत्
  57. सप्तपञ्चाशत्
  58. अष्टापञ्चाशत्/अष्टपञ्चाशत्
  59. नवपञ्चाशत्/एकोनषष्टि:
  60. षष्टि:
  61. एकषष्टि:
  62. द्वाषष्टि:/द्विषष्टि:
  63. त्रयष्षष्टि:/त्रिषष्टि:
  64. चतुष्षष्टि:
  65. पञ्चषष्टि:
  66. षट्षष्टि:
  67. सप्तषष्टि:
  68. अष्टाषष्टि:/अष्टषष्टि:
  69. नवषष्टि:/एकोनसप्तति:
  70. सप्तति:
  71. एकसप्तति:
  72. द्वासप्तति:/द्विसप्तति:
  73. त्रयस्सप्तति:/त्रिसप्तति:
  74. चतुस्सप्तति:
  75. पञ्चसप्तति:
  76. षट्सप्तति:
  77. सप्तसप्तति:
  78. अष्टासप्तति:/ अष्टसप्तति:
  79. नवसप्तति:/एकोनाशीति:
  80. अशीति:
  81. एकाशीति:
  82. द्वयशीतिः
  83. त्र्यशीति:
  84. चतुरशीति:
  85. पञ्चाशीति:
  86. षडशीति:
  87. सप्ताशीति:
  88. अष्टाशीति:
  89. नवाशीति:/ एकोननवति:
  90. नवति:
  91. एकनवति:
  92. द्वानवति:/ द्विनवति:
  93. त्रयोनवति:/ त्रिनवति:
  94. चतुर्नवति:
  95. पञ्चनवति:
  96. षण्णवतिः
  97. सप्तनवति:
  98. अष्टनवति:/अष्टानवति:
  99. नवनवति:/एकोनशतम्
  100. शतम्

👍👍👍

1 to 4 Countings in all ling in sanskrit/ संस्कृत में सभी लिंगों में 1 से 4 तक गिनती

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
एक: एका एकम्
द्वौ द्वे द्वे
त्रय:तिस्त्र: त्रीणि
चत्वार:चतस्र:चत्वारि

Note: संस्कृत में सभी लिंग तथा विभक्तियों में 1, 2, 3, 4,…18 के लिए गिनती/ Counting of 1, 2, 3, 4,… in all ling & vibhakti in sanskrit

  • 1 से लेकर 18 संख्यावाची शब्द विशेषण रूप में प्रयोग हो सकते हैं। संख्या 1 से 4 तक के शब्दरूप तीनों लिंगों में भिन्न होते हैं। 5 से आगे संख्या वाची शब्दों के रूप तीनों लिंगों में समान होते हैं तथा आमतौर पर बहुवचन में ही होते हैं।
  • एक (1) संख्यावाची शब्द का रूप – एकवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। एक संख्यावाची शब्द का रूप- द्विवचन तथा बहुवचन में नहीं होता।
  • दो (2) संख्यावाची शब्द का रूप – द्विवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। दो संख्यावाची शब्द का रूप – एकवचन तथा बहुवचन में नहीं होता।
  • तीन (3) संख्यावाची शब्द का रूप- बहुवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। तीन संख्यावाची शब्द का रूप – एकवचन तथा द्विवचन में नहीं होता।
  • चार (4) संख्यावाची शब्द का रूप- बहुवचन में प्रथमा विभक्ति से सप्तमी विभक्ति तक होता है। चार संख्यावाची शब्द का रूप – एकवचन तथा द्विवचन में नहीं होता।
  • संख्या पाँच (5) से आगे संख्या वाची शब्दों के रूप तीनों लिंगों में समान होते हैं तथा आमतौर पर बहुवचन में ही होते हैं।

Counting of 1 (one) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 1 (एक) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा एकाएक: एकम्
द्वितीयाएकाम्एकम्एकम्
तृतीयाएकयाएकेनएकेन
चतुर्थी एकस्यैएकस्मैएकस्मै
पञ्चमीएकस्या:एकस्मात् एकस्मात्
षष्ठीएकस्या: एकस्यएकस्य
सप्तमी एकस्या: एकस्मिन्एकस्मिन्

Counting of 2 (two) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 2 (दो) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा द्वेदौद्वे
द्वितीयाद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
तृतीयाद्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
चतुर्थी द्वाभ्याम्द्वाभ्याम्द्वाभ्याम्
पञ्चमीएकस्या:एकस्मात् एकस्मात्
षष्ठीद्वयोःद्वयोःद्वयोः
सप्तमी द्वयोःद्वयोःद्वयोः

Counting of 3 (three) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 3 (तीन) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा तिस्त्र: त्रय: त्रीणि
द्वितीयातिस्त्र: त्रीन् त्रीणि
तृतीयातिस्त्रभिःत्रिभिःत्रिभिः
चतुर्थी तिसृभ्यःत्रिभ्य:त्रिभ्य:
पञ्चमीतिसृभ्यःत्रिभ्य:त्रिभ्य:
षष्ठीतिसृणांत्रयाणाम्त्रयाणाम्
सप्तमी तिसृषु त्रिषु त्रिषु

Counting of 4 (four) in all ling & vibhakti in sanskrit/ संस्कृत में सभी लिंग तथा विभक्तियों में 4 (चार) के लिए गिनती

विभक्ति:स्त्रीलिङ्गम्पुल्लिङ्गम्नपुंसकलिङ्गम्
प्रथमा चतस्र:चत्वार: चत्वारि
द्वितीयाचतस्र:चतुर:चत्वारि
तृतीयाचतसृभि: चतुर्भिः चतुर्भिः
चतुर्थी चतसृभ्य: चतुर्भ्य:चतुर्भ्य:
पञ्चमीचतसृभ्य: चतुर्भ्य:चतुर्भ्य:
षष्ठीचतसृणां चतुर्णां चतुर्णां
सप्तमी चतसृषुचतुर्षुचतुर्षु

क्रम संख्या सूचक संस्कृत शब्द 1 से 20 तक

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
प्रथम:प्रथमा प्रथमम्
द्वितीय:द्वितीयाद्वितीयम्
तृतीय:तृतीयातृतीयम्
चतुर्थ:चतुर्थी चतुर्थम्
पञ्चम:पञ्चमीपञ्चमम्
षष्ट: षष्ठी षष्ठम्
सप्तम:सप्तमी सप्तमम्
अष्टम:अष्ठमीअष्ठमम्
नवम:नवमीनवमम्
दशम:दशमीदशमम्
एकादश:एकादशीएकादशम्
द्वादश:द्वादशीद्वादशम्
त्रयोदश:त्रयोदशीत्रयोदशम्
चतुर्दश:चतुर्दशीचतुर्दशम्
पञ्चदश:पञ्चदशीपञ्चदशम्
षोडश:षोडशीषोडशम्
सप्तदश:सप्तदशीसप्तदशम्
अष्टादश:अष्टादशीअष्टादशम्
नवदश:नवदशीनवदशम्
विंश:विंशीविंशम्

👍👍👍

Leave a Comment

error: