Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम

NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम

NCERT Solutions for Class 6 Sanskrit Chapter 13-विमानयानं रचयाम-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 13- विमानयानं रचयाम

NCERT Exercise Solutions

त्रयोदश: पाठः
विमानयानं रचयाम
अभ्यासः

1. पाठे दत्तं गीतं सस्वरं गायत।

उत्तरम्- स्वयं गाएँ।

2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

यथा– नभ: चन्द्रेण शोभते। (चन्द्र)

(क) सा ………………….. जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: ………………….. वहरति। (विमानयान)
(ग) कण्ठ: ………………….. शोभते। (मौक्तिकहार)
(घ) नभ: ………………….. प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ………………….. आकर्षकं दृश्यते। (अम्बुदमाला)

उत्तरम्-

(क) सा विमलेन जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: विमानयानेन वहरति। (विमानयान)
(ग) कण्ठ: मौक्तिकहारेण शोभते। (मौक्तिकहार)
(घ) नभ: सूर्येण प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते। (अम्बुदमाला)

3. भिन्नवर्गस्य पदं चिनुत– भिन्नवर्ग:

 भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:।    अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।…………………….
(ख) जलचर:, खेचर:, भूचर:, निशाचर:।…………………….
(ग) गाव:, सिंहा:, कच्छपा:, गजा:।…………………….
(घ) मयूरा:, चटका:, शुका:, मण्डूकाः।…………………….
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:।…………………….
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।…………………….

उत्तरम्-

 भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:।    अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।मित्राणि
(ख) जलचर:, खेचर:, भूचर:, निशाचर:।निशाचरः
(ग) गाव:, सिंहा:, कच्छपा:, गजा:।कच्छपा:
(घ) मयूरा:, चटका:, शुका:, मण्डूकाः।मण्डूकाः
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:।सौचिक:
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।अजा

Note: (गो/गौ) – गाव: – ढेर सारी गायें

4. प्रश्नानाम् उत्तराणि लिखत–

(क) के वायुयानं रचयन्ति?

उत्तरम्- राघव-माधव-सीता-ललिता वायुयानं रचयन्ति।

(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?

उत्तरम्- वायुयानम् उन्नतवृक्षं तुङ्गं भवनं आकाशं च क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृशं सोपानं रचयाम?

उत्तरम्- वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं कस्मिन् लोके प्रविशाम?

उत्तरम्- वयं चन्दिरलोके प्रविशाम।

(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?

उत्तरम्- आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्षं जनयाम?

उत्तरम्- दुःखित-पीडित-कृषिकजनानां गृहेषु हर्षं जनयाम।

5. विलोमपदानि योजयत–

उत्रत:
गगने
सुन्दर:
चित्वा
दु:खी
हर्ष:
पृथिव्याम्
असुन्दर:
अवनत:
शोक:
विकीर्य
सुखी

उत्तरम्-

उत्रत:
गगने
सुन्दर:
चित्वा
दु:खी
हर्ष:
अवनतः
पृथिव्याम्
असुन्दरः
विकीर्य
सुखी
शोकः

6. समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभानु: भानू…………
द्वितीया………….…………गुरुन्
तृतीया…………….पशुभ्याम्……………
चतुर्थीसाधवे……………….……………….
पञ्चमीवटो:………………..………………….
षष्ठीगुरो:……………….……………….
सप्तमीशिशौ………………..……………….
सम्बोधनम्हे विष्णो!……………….……………….

उत्तरम्-

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभानु: भानूभानवः
द्वितीयागुरुःगुरूगुरुन्
तृतीयापशुनापशुभ्याम्पशुभिः
चतुर्थीसाधवेसाधुभ्याम्साधुभ्यः
पञ्चमीवटो:वटुभ्याम्वटुभ्यः
षष्ठीगुरो:गुर्योःगुरूणाम्
सप्तमीशिशौशिश्वोःशिशुषु
सम्बोधनम्हे विष्णो!हे विष्णूहे विष्णवः

7. पर्याय–पदानि योजयत–

गगने
विमले
चन्द्र:
सूर्य:
अम्बुद:
जलद:
निशाकर:
आकाशे
निर्मले
दिवाकर:  

उत्तरम्-

गगने
विमले
चन्द्र:
सूर्य:
अम्बुद:
आकाशे
निर्मले
निशाकरः
दिवाकरः
जलदः  

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: