NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च

NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 14- अहह आः च

NCERT Exercise Solutions

चतुर्दशः पाठः
अहह आः च
अभ्यासः

1. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्तेअकस्मात्
सद्यःपृथ्वीम्
सहसागगनम्
धनम्शीघ्रम्
आकाशम्करे
धराम्द्रविणम्

उत्तरम्-

हस्तेकरे
सद्यःशीघ्रम्
सहसाअकस्मात्
धनम्द्रविणम्
आकाशम्गगनम्
धराम्पृथ्वीम्

2. मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रविशति, सेवकः, मूर्खः, नेतुम्, नीचैः, दुःखितः

(क) चतुरः ………………..

(ख) आनेतुम् ………………..

(ग) निर्गच्छति ………………..

(घ) स्वामी ………………..

(ङ) प्रसन्नः ………………..

(च) उच्चैः ………………..

उत्तरम्-

(क) चतुरः – मूर्खः

(ख) आनेतुम् – नेतुम्

(ग) निर्गच्छति – प्रविशति

(घ) स्वामी – सेवकः

(ङ) प्रसन्नः – दुःखितः

(च) उच्चैः – नीचैः

3. मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-

इव, अपि, एव, च, उच्चैः

(क) बालकाः बालिकाः ………………. क्रीडाक्षेत्रे क्रीडन्ति।

(ख) मेघाः ……………….. गर्जन्ति।

(ग) बकः हंसः ……………….. श्वेतः भवति।

(घ) सत्यम् ……………….. जयते।

(ङ) अहं पठामि, त्वम् ……………….. पठ।

उत्तरम्-

(क) बालकाः बालिकाः क्रीडाक्षेत्रे क्रीडन्ति।

(ख) मेघाः उच्चै: गर्जन्ति।

(ग) बकः हंसः इव श्वेतः भवति।

(घ) सत्यम् एव जयते।

(ङ) अहं पठामि, त्वम् अपि पठ।

4. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-

(क) अजीजः गृहं गन्तुं किं वाञ्छति?

उत्तरम्- अजीजः गृहं गन्तुं अवकाशं वाञ्छति।

(ख) स्वामी मूर्खः आसीत् चतुरः वा?

उत्तरम्- स्वामी चतुरः आसीत्।

(ग) अजीजः कां व्यथां श्रावयति?

उत्तरम्- अजीजः वृद्धां व्यथां श्रावयति।

(घ) अन्या मक्षिका कुत्र दशाति?

उत्तरम्- अन्या मक्षिका ललाटे दशाति।

(ङ) स्वामी अजीजाय किं दातुं न इच्छति?

उत्तरम्- स्वामी अजीजाय धनं दातुं न इच्छति।

5. निर्देशानुसारं लकारपरिवर्तनं कुरुत-

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) – अजीजः पश्रिमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)

उत्तरम्- अहं शिक्षकाय धनं दास्यामि।

(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)

उत्तरम्- परिश्रमी जनः धनं प्राप्यति।

(ग) स्वामी उच्चैः वदति। (लङ्लकारे)

उत्तरम्- स्वामी उच्चै: अवदत्।

(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)

उत्तरम्- अजीजः पेटिकां ग्रहीष्यति।

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)

उत्तरम्- त्वम् उच्चै: पठ।

6. अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

उत्तरम्-

  1. (ख) अजीजः सरलः परिश्रमी च आसीत्।
  2. (घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
  3. (ग) अजीजः पेटिकाम् आनयति।
  4. (च) मक्षिके स्वामिनं दशतः।
  5. (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
  6. (क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

About the Author: MakeToss

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: