Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च

NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च

NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 14- अहह आः च

NCERT Exercise Solutions

चतुर्दशः पाठः
अहह आः च
अभ्यासः

1. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्तेअकस्मात्
सद्यःपृथ्वीम्
सहसागगनम्
धनम्शीघ्रम्
आकाशम्करे
धराम्द्रविणम्

उत्तरम्-

हस्तेकरे
सद्यःशीघ्रम्
सहसाअकस्मात्
धनम्द्रविणम्
आकाशम्गगनम्
धराम्पृथ्वीम्

2. मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रविशति, सेवकः, मूर्खः, नेतुम्, नीचैः, दुःखितः

(क) चतुरः ………………..

(ख) आनेतुम् ………………..

(ग) निर्गच्छति ………………..

(घ) स्वामी ………………..

(ङ) प्रसन्नः ………………..

(च) उच्चैः ………………..

उत्तरम्-

(क) चतुरः – मूर्खः

(ख) आनेतुम् – नेतुम्

(ग) निर्गच्छति – प्रविशति

(घ) स्वामी – सेवकः

(ङ) प्रसन्नः – दुःखितः

(च) उच्चैः – नीचैः

3. मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-

इव, अपि, एव, च, उच्चैः

(क) बालकाः बालिकाः ………………. क्रीडाक्षेत्रे क्रीडन्ति।

(ख) मेघाः ……………….. गर्जन्ति।

(ग) बकः हंसः ……………….. श्वेतः भवति।

(घ) सत्यम् ……………….. जयते।

(ङ) अहं पठामि, त्वम् ……………….. पठ।

उत्तरम्-

(क) बालकाः बालिकाः क्रीडाक्षेत्रे क्रीडन्ति।

(ख) मेघाः उच्चै: गर्जन्ति।

(ग) बकः हंसः इव श्वेतः भवति।

(घ) सत्यम् एव जयते।

(ङ) अहं पठामि, त्वम् अपि पठ।

4. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-

(क) अजीजः गृहं गन्तुं किं वाञ्छति?

उत्तरम्- अजीजः गृहं गन्तुं अवकाशं वाञ्छति।

(ख) स्वामी मूर्खः आसीत् चतुरः वा?

उत्तरम्- स्वामी चतुरः आसीत्।

(ग) अजीजः कां व्यथां श्रावयति?

उत्तरम्- अजीजः वृद्धां व्यथां श्रावयति।

(घ) अन्या मक्षिका कुत्र दशाति?

उत्तरम्- अन्या मक्षिका ललाटे दशाति।

(ङ) स्वामी अजीजाय किं दातुं न इच्छति?

उत्तरम्- स्वामी अजीजाय धनं दातुं न इच्छति।

5. निर्देशानुसारं लकारपरिवर्तनं कुरुत-

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) – अजीजः पश्रिमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)

उत्तरम्- अहं शिक्षकाय धनं दास्यामि।

(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)

उत्तरम्- परिश्रमी जनः धनं प्राप्यति।

(ग) स्वामी उच्चैः वदति। (लङ्लकारे)

उत्तरम्- स्वामी उच्चै: अवदत्।

(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)

उत्तरम्- अजीजः पेटिकां ग्रहीष्यति।

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)

उत्तरम्- त्वम् उच्चै: पठ।

6. अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

उत्तरम्-

  1. (ख) अजीजः सरलः परिश्रमी च आसीत्।
  2. (घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
  3. (ग) अजीजः पेटिकाम् आनयति।
  4. (च) मक्षिके स्वामिनं दशतः।
  5. (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
  6. (क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

1 thought on “NCERT Solutions for Class 6 Sanskrit Chapter 14-अहह आः च”

Leave a Comment

error: