Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 15-मातुलचन्द्र!

NCERT Solutions for Class 6 Sanskrit Chapter 15-मातुलचन्द्र!

NCERT Solutions for Class 6 Sanskrit Chapter 15-मातुलचन्द्र!-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 15-मातुलचन्द्र!

NCERT Exercise Solutions

पञ्चदश: पाठः
मातुलचन्द्र!
अभ्यासः

1. बालगीतं साभिनयं सस्वरं गायत।

उत्तरम्- स्वयं गाएँ ।

2. पद्यांशान्‌ योजयत-

मातुल! किरसिसितपरिधानम् ………।
तारकखचितं       श्रावय गीतिम् ………।
त्वरितमेहि मांचन्द्रिकावितानम् ………।
अतिशयविस्तृतकथं न स्नेहम् ………।
धवलं तवनीलाकाशः  ………।

उत्तरम्-

मातुल! किरसिकथं न स्नेहम् ………।
तारकखचितं       चन्द्रिकावितानम् ………।
त्वरितमेहि मांश्रावय गीतिम् ………।
अतिशयविस्तृतनीलाकाशः  ………।
धवलं तवसितपरिधानम् ………।

3. पद्यांशेषु रिक्तस्थानानि पूरयत-

(क) प्रिय मातुल! ……………….. प्रीतिम्।

(ख) कथं प्रयास्यसि ………………..।

(ग) ……………….. क्वचिदवकाशः।

(घ) ……………….. दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न ……………….. गेहम्।

उत्तरम्-

(क) प्रिय मातुल! वर्धय मे प्रीतिम्।

(ख) कथं प्रयास्यसि मातुलचन्द्र!

(ग) नैव दृश्यते क्वचिदवकाशः।

(घ) मह्यम् दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न भो! मम गेहम्।

4. प्रश्नानाम् उत्तराणि लिखत-

(क) अस्मिन् पाठे कः मातुलः?

उत्तरम्- अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः कीदृशः अस्ति?

उत्तरम्- नीलाकाशः अतिशयविस्तृतः अस्ति।

(ग) मातुलचन्द्रः किं न किरति?

उत्तरम्- मातुलचन्द्रः स्नेहम् न किरति।

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

उत्तरम्- गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

उत्तरम्- चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।

5. उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः – चन्द्र!

(क) शिष्यः – …………………….
(ख) गोपालः – …………………….

यथा- बालिका – बालिके!

(क) प्रियंवदा – …………………….
(ख) लता – …………………….

यथा- फलम् – फल!

(क) मित्रम् – …………………….
(ख) पुस्तकम् – …………………….

यथा- रविः – रवे!

(क) मुनि: – …………………….
(ख) कविः – …………………….

यथा- साधुः – साधो!

(क) भानुः – …………………….
(ख) पशुः – …………………….

यथा- नदी – नदि!

(क) देवी – …………………….
(ख) मानिनी – ………………..

उत्तरम्-

यथा- चन्द्रः – चन्द्र!
(क) शिष्यः – शिष्य!
(ख) गोपालः – गोपाल!

यथा- बालिका – बालिके!
(क) प्रियंवदा – प्रियंवदे!
(ख) लता – लते!

यथा- फलम् – फल!
(क) मित्रम् – मित्र!
(ख) पुस्तकम् – पुस्तक!

यथा- रविः – रवे!
(क) मुनि: – मुने!
(ख) कविः – कवे!

यथा- साधुः – साधो!
(क) भानुः – भानो!
(ख) पशुः – पशो!

यथा- नदी – नदि!
(क) देवी – देवि!
(ख) मानिनी – मानिनि!

6. मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतः, कदा, कुत्र, कथं, किम्

(क) जगन्नाथपुरी ………………. अस्ति?

(ख) त्वं ……………….. पुरीं गमिष्यसि?

(ग) गङ्गानदी ……………….. प्रवहति?

(घ) तव स्वास्थ्यं ……………….. अस्ति?

(ङ) वर्षाकाले मयूराः ……………….. कुर्वन्ति?

उत्तरम्-

(क) जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं कदा पुरीं गमिष्यसि?

(ग) गङ्गानदी कुतः प्रवहति?

(घ) तव स्वास्थ्यं कथम् अस्ति?

(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

7. तत्समशब्दान् लिखत-

मामा ……………………………..
मोर ……………………………..
तारा ……………………………..
कोयल ……………………………..
कबूतर ……………………………..

उत्तरम्-

मामा – मातुल।
मोर – मयूरः
तारा – तारकम्
कोयल – कोकिलः
कबूतर – कपोतः

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: