Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 3-शब्दपरिचय 3

NCERT Solutions for Class 6 Sanskrit Chapter 3-शब्दपरिचय 3

NCERT Solutions for Class 6 Sanskrit Chapter 3-शब्दपरिचय 3-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 3- शब्दपरिचय 3

NCERT Exercise Solutions

तृतीय: पाठः
शब्दपरिचय 3
अभ्यासः

(क) उच्चारणं कुरुत।

फलम्गृहम्पात्रम्पुष्पम्
द्वारम्विमानम्कमलम्पुस्तकम्
सूत्रम्छत्रम्भवनम्जलम्

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

2.
(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

यथा- प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = _ _ _ _ _ _ _ _ _ _ _ _
प् + उ + र् + आ + ण् + आ + न् + इ =_ _ _ _ _ _ _ _ _ _ _ _
प् + ओ + ष् + अ + क् + आ + ण् + इ =_ _ _ _ _ _ _ _ _ _ _ _
क् + अ + ङ् + क् + अ + त् + अ + म् =_ _ _ _ _ _ _ _ _ _ _ _

उत्तरम्

ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङकतम्

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

यथा- व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
भित्तिकम् = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
नूतनानि = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
वातायनम् = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
उपनेत्रम् =_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

उत्तरम्

पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न् + ए + त् + र् + अ + म्

3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

उत्तरम्

4. चित्रं दृष्ट्वा उत्तरं लिखत-

किं पतति?
उत्तरम् फलम् पतति।

मयूरौ किं कुरुतः।
उत्तरम् मयूरौ नृत्यतः।

एते के स्तः?
उत्तरम् एते क्रीडनके स्तः।

बालिकाः किं कुर्वन्ति?
उत्तरम् बालिकाः पठन्ति।

कानि विकसन्ति?
उत्तरम् पुष्पाणि विकसन्ति।

5. निर्देशानुसारं वाक्यानि रचयत −

यथा- एतत् पतति। (बहुवचने) – एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) – ……………………………………….
(ख) मयूरः नृत्यति। (बहुवचने) – ……………………………………….
(ग) एतानि यानानि। (द्विवचने) – ……………………………………….
(घ) छात्रे लिखतः। (बहुवचने) – ……………………………………….
(ङ) नारिकेलं पतति। (द्विवचने) – ……………………………………….

उत्तरम्

(क) एते पर्णे स्तः। (बहुवचने) – एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने) – मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने) – एते याने।
(घ) छात्रे लिखतः। (बहुवचने) – छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने) – नारिकेले पततः।

6. उचितपदानि संयोज्य वाक्यानि रचयत-

कोकिलेविकसति
पवनःनृत्यन्ति
पुष्पम्उत्पतति
खगःवहति
मयूराःगर्जन्ति
सिंहाःकूजतः

उत्तरम्

कोकिले कूजतः
पवनः वहति
पुष्पम् विकसति
खगः उत्पतति
मयूराः नृत्यन्ति
सिंहाः गर्जन्ति

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: