Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 5-वृक्षा:

NCERT Solutions for Class 6 Sanskrit Chapter 5-वृक्षा:

NCERT Solutions for Class 6 Sanskrit Chapter 5- वृक्षा:-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 5-वृक्षा:

NCERT Exercise Solutions

पञ्चम: पाठः
वृक्षा:
अभ्यासः

1. वचनानुसारं रिक्तस्थानानि पूरयत-

 एकवचनम्द्विवचनम्बहुवचनम्
यथा-वनम्वनेवनानि
 ………………..जले…………………
 बिम्बम्………………..…………………
यथा-वृक्षम्वृक्षौवृक्षान्
 …………..……………….पवनान्
 ………………..जनौ……………….

उत्तरम

 एकवचनम्द्विवचनम्बहुवचनम्
यथा-वनम्वनेवनानि
 जलम्जले जलानि
 बिम्बम्बिम्बेबिम्बानि
यथा-वृक्षम्वृक्षौवृक्षान्
 पवनम्पवनौपवनान्
 जनम्जनौजनान्

2. कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- अहं रोटिकां खादामि। (रोटिका)

(क) त्वं ……………………. पिबसि। (जल)

(ख) छात्रः ……………………. पश्यति। (दूरदर्शन)

(ग) वृक्षाः ………………… पिबन्ति। (पवन)

(घ) ताः ……………………….. लिखन्ति। (कथा)

(ङ) आवाम् ……………………….. गच्छावः। (जन्तुशाला)

उत्तरम

(क) त्वं जलम् पिबसि। (जल)

(ख) छात्रः दूरदर्शनम् पश्यति। (दूरदर्शन)

(ग) वृक्षाः पवनम् पिबन्ति। (पवन)

(घ) ताः कथाम् लिखन्ति। (कथा)

(ङ) आवाम् जन्तुशालाम् गच्छावः। (जन्तुशाला)

3.अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-

(क) वृक्षाः नभः शिरस्सु वहन्ति।

उत्तरम – वृक्षाः।

(ख) विहगाः वृक्षेषु कूजन्ति।

उत्तरम – विहगाः।

(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

उत्तरम – वृक्षाः।

(घ) कृषकः अन्नानि उत्पादयति।

उत्तरम – कृषकः।

(ङ) सरोवरे मत्स्याः सन्ति।

उत्तरम – मत्स्याः।

4. प्रश्नानामुत्तराणि एकपदेन लिखत-

(क) वृक्षाः कैः पातालं स्पृश्यन्ति?

उत्तरम – पादैः।

(ख) वृक्षाः किं रचयन्ति?

उत्तरम – वनम्।

(ग) विहगाः कुत्र आसीनाः।

उत्तरम – शाखादोला।

(घ) कौतुकेन वृक्षाः किं पश्यन्ति?

उत्तरम – पयोदर्पणे-स्वप्रतिबिम्बम्।

5. समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागजः            गजौगजाः
 अश्वः…………..…………
द्वितीयासूर्यम्सूर्यौसूर्यान्
 ………………………………चन्द्रान्
तृतीयाविडालेनविडालाभ्याम्विडालैः
 ……………मण्ड़ूकाभ्याम्……………..
चतुर्थीसर्पाय……………….सर्पेभ्यः
 ………………वानराभ्याम्…………………..
पञ्चमीमोदकात्………………..………………….
 …………………………….वृक्षेभ्यः
षष्ठीजनस्यजनयोःजनानाम्
 ……………..………………..शुकानाम्
सप्तमीशिक्षके………………..शिक्षकेषु
 ……………..मयूरयोः……………..
सम्बोधनम्हे बालक!हे बालकौ!हे बालकाः!
 नर्तक!……………..………………

उत्तरम –

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागजः            गजौगजाः
 अश्वः अश्वौअश्वाः
द्वितीयासूर्यम्सूर्यौसूर्यान्
 चंद्रम्चंद्रौचन्द्रान्
तृतीयाविडालेनविडालाभ्याम्विडालैः
 मण्डूकेनमण्डूकाभ्याम्मण्डूकैः
चतुर्थीसर्पायसर्पाभ्याम्सर्पेभ्यः
 वानरायवानराभ्याम्वानरेभ्यः
पञ्चमीमोदकात्मोदकाभ्याम्मोदकेभ्यः
 वृक्षात्वृक्षाभ्याम्वृक्षेभ्यः
षष्ठीजनस्यजनयोःजनानाम्
 शुकस्यशुकयोःशुकानाम्
सप्तमीशिक्षकेशिक्षकयोःशिक्षकेषु
 मयूरेमयूरयोःमयूरेषु
सम्बोधनम्हे बालक!हे बालकौ!हे बालकाः!
 नर्तक!हे नर्तकौ!नर्तकाः!

6. भिन्नप्रकृतिकं पदं चिनुत-

(क) गङ्गा, लता, यमुना, नर्मदा।

उत्तरम – लता।

(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।

उत्तरम – चित्रम्।

(ग) लेखनी, तूलिका, चटका, पाठशाला।

उत्तरम – चटका।

(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।

उत्तरम – मोदकम्।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: