Home » Class 5 » NCERT Solutions for Class 6 Sanskrit Chapter 6-समुद्रतट:

NCERT Solutions for Class 6 Sanskrit Chapter 6-समुद्रतट:

NCERT Solutions for Class 6 Sanskrit Chapter 6-समुद्रतट:-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 6-समुद्रतट:

NCERT Exercise Solutions

षष्ठ: पाठः
समुद्रतट:
अभ्यासः

1. उच्चारणं कुरुत-

तरङ्गैःमत्स्यजीविनःविदेशिपर्यकेभ्यः
सङ्गमःतिसृषुवैदेशिकव्यापाराय
प्रायद्वीपःबङ्गोसागरःचन्द्रोदयः

2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) जनाः काभिः जलविहारं कुर्वन्ति?

उत्तरम्- जनाः नौकाभिः जलविहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?

उत्तरम्- भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।

(ग) जनाः कुत्र स्वैरं विहरन्ति?

उत्तरम्- जनाः मुंबईनगरस्य जुहूतटे स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः किं रचयन्ति?

उत्तरम्- बालकाः बालुकाभिः बालुकागृहं रचयन्ति।

(ङ) कोच्चितटः केभ्यः ज्ञायते?

उत्तरम्- कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।

3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ……………………. भवति।

(ख) भारतदेशः ……………………. इति कथ्यते।

(ग) जनाः समुद्रतटं ………………… आगच्छन्ति।

(घ) बालेभ्यः ……………………….. रोचते।

(ङ) भारतस्य पूर्वदिशायां ……………………….. अस्ति।

उत्तरम्-

(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।

(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

(घ) बालेभ्यः क्रीडा रोचते।

(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।

4. यथायोग्यं योजयत-

समुद्रतटःज्ञानाय
क्रीडनकम्पोषणाय
दुग्धम्प्रकाशाय
दीपकःपर्यटनाय
विद्याखेलनाय

उत्तरम्-

समुद्रतटःपर्यटनाय
क्रीडनकम्खेलनाय
दुग्धम्पोषणाय
दीपकःप्रकाशाय
विद्याज्ञानाय

5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)

(क) बालकाः ……………………. सह पठन्ति। (बालिका)

(ख) तडागः ……………………. विभाति। (कमल)

(ग) अहमपि ………………… खेलामि। (कन्दुक)

(घ) अश्वाः ……………………….. सह धावन्ति। (अश्व)

(ङ) मृगाः ……………………….. सह चरन्ति। (मृग)

उत्तरम्-

(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)

(ख) तडागः कमलैः विभाति। (कमल)

(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)

(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)

(ङ) मृगाः मृगैः सह चरन्ति। (मृग)

6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।

यथा- 1. रहीमः मित्रेण सह क्रीडति।

2.…………………………….।

3…………………………….।

4…………………………….।

5…………………………….।

6…………………………….।

7…………………………….।

8…………………………….।

उत्तरम्-

2. रहीमः द्विचक्रिकया आपणं गच्छति।

3. रहीमः कलमेन पत्रं लिखति।।

4. रहीमः हस्तेन कन्दुकं क्षिपति।।

5. रहीमः नौकाया जलविहारं करोति।।

6. रहीमः चषकेन जलं पिबति।।

7. रहीमः तूलिकया चित्रं रचयति।।

8. रहीमः वायुयानेन ह्यः आगच्छत्।

7. कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

(क) धनिक ……………………. धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः …………………….विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः ………………… जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः ……………………….. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) ……………………….. नमः। (शिक्षकाय/शिक्षकम्)

उत्तरम्-

(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्)

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: