Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्

NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्

NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 12-विद्याधनम्

NCERT Solutions (Question-Answer)

द्वादश: पाठः
विद्याधनम्
अभ्यासः

1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) विद्या राजसु पूज्यते।

(ख) वाग्भूषणं भूषणं न।

(ग) विद्याधनं सर्वधनेषु प्रधानम्।

(घ) विदेशगमने विद्या बन्धुजनः न भवति।।

(ङ) सर्वं विहाय विद्याधिकारं कुरु।

उत्तरम्-

(क) विद्या राजसु पूज्यते। – आम्

(ख) वाग्भूषणं भूषणं न। – न

(ग) विद्याधनं सर्वधनेषु प्रधानम्। – आम्

(घ) विदेशगमने विद्या बन्धुजनः न भवति। – न

(ङ) सर्वं विहाय विद्याधिकारं कुरु। – आम्

2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-

पदानिलिङ्गम्विभक्तिःवचनम्
नरस्य………………………………
गुरूणाम्………………………………
केयूराः……………………………….…………
कीर्तिम्………………………………
भूषणानि………………………………

उत्तरम्-

पदानिलिङ्गम्विभक्तिःवचनम्
नरस्यपुँल्लिङ्गम्षष्ठीएकवचनम्
गुरूणाम्पुँल्लिङ्गम्षष्ठीबहुवचनम्
केयूराःपुँल्लिङ्गम्प्रथमाबहुवचनम्
कीर्तिम्स्त्रीलिङ्गम्द्वितीयाएकवचनम्
भूषणानिनपुंसकलिङ्गम्प्रथमा/द्वितीयाबहुवचनम्

3. श्लोकांशान् योजयत-

विद्या राजसु पूज्यते न हि धनम्हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम्या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा    विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम्  रत्नैर्विना भूषणम्।

उत्तरम्-

विद्या राजसु पूज्यते न हि धनम्विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम्हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम्न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा    रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम्  या संस्कृता धार्यते।

4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-

(क) कः पशुः?

उत्तरम्- विद्याविहीनः।

(ख) का भोगकरी?

उत्तरम्- विद्या।

(ग) के पुरुषं न विभूषयन्ति?

उत्तरम्- केयूराः।

(घ) का एका पुरुषं समलङ्करोति?

उत्तरम्– वाणी।

(ङ) कानि क्षीयन्ते?

उत्तरम्- अखिलभूषणानि।

5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहीनः नरः पशुः अस्ति।

उत्तरम्- विद्याविहीन: क: पशु: अस्ति?

(ख) विद्या राजसु पूज्यते।

उत्तरम्- का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

उत्तरम्- चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) पिता हिते नियुङ्क्ते?

उत्तरम्- क: हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

उत्तरम्- विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।

उत्तरम्- विद्या कुत्र कीर्तिं तनोति?

6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-

(क) गुरूणां गुरुः का अस्ति?

उत्तरम्- गुरूणां गुरुः विद्या अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

उत्तरम्- संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

(ग) व्यये कृते किं वर्धते?

उत्तरम्- व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः कः?

उत्तरम्- भाग्यक्षये आश्रयः विद्या अस्ति।

7. मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
यथा-    हाराःअलङ्कताभूषणम्
………………………………
………………………………
………………………………

उत्तरम्-

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
यथा-    हाराःअलङ्कताभूषणम्
पशुः विद्याधनम्
गुरुः संस्कृतासततम्
मूर्धजाःरतिःकुसुमम्

👍👍👍

Sanskrit Grammar Class 7

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: