Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः

NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः

NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 11-समवायो हि दुर्जयः

NCERT Solutions (Question-Answer)

एकादश: पाठः
समवायो हि दुर्जयः
अभ्यासः

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) वृक्षे का प्रतिवसति स्म?

उत्तरम्- चटका।

(ख) वृक्षस्य अधः कः आगतः?

उत्तरम्- गजः।

(ग) गजः केन शाखाम् अत्रोटयत्?

उत्तरम्- शुण्डेन।

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

उत्तरम्- मक्षिकायाः।

(ङ) मक्षिकायाः मित्रं कः आसीत्?

उत्तरम्- मण्डूकः।

2. रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) कालेन चटकायाः सन्ततिः जाता।

उत्तरम्- कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।

उत्तरम्- चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

उत्तरम्- कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

उत्तरम्- काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ……………………. ।

उत्तरम्- स्फोटयिष्यति।

(ख) मार्गे स्थितः अहमपि शब्दं ……………………. ।

उत्तरम्- करिष्यामि।

(ग) तृषार्तः गजः जलाशयं ………………… ।

उत्तरम्- गमिष्यति।

(घ) गजः गर्ते ……………………….. ।

उत्तरम्- पतिष्यति।

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ……………………….. ।

उत्तरम्- अनयत्।

(च) गजः शुण्डेन वृक्षशाखाः …………………. ।

उत्तरम्- त्रोटयति।

4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?

उत्तरम्- चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत्‌ “भद्रे, किमर्थं विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?

उत्तरम्- चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् – “ममापि मित्रं मण्डूक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।”

(ग) मेघनादः मक्षिकां किम् अवदत्?

उत्तरम्- मेघनाद: मक्षिकां अवदत्‌ यत “यथाहं कथयामि तथा कुरुतम्। मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट: चञ्च्वा तस्य नयने स्फोटयिष्यति। एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान् गर्त्त: अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गर्तं जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

(घ) चटका काष्ठकूटं किम् अवदत्?

उत्तरम्- चटका काष्ठकूटं अवदत्‌ यत – “दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।”

5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.

(क)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषः…………पतिष्यतः…………
प्रथमपुरुषः……………………………….मरिष्यन्ति

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषःपतिष्यतिपतिष्यतःपतिष्यन्ति
प्रथमपुरुषःमरिष्यतिमरिष्यतःमरिष्यन्ति

(ख)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषः…………धाविष्यथः…………
मध्यमपुरुषः……………………………….क्रीडिष्यथ

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषःधाविष्यसिधाविष्यथःधाविष्यथ
मध्यमपुरुषःक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ

(ग)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषः………………हसिष्यावः……………..
उत्तमपुरुषः……………………………….द्रक्ष्यामः

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषःहसिष्यामिहसिष्यावःहसिष्यामः
उत्तमपुरुषःद्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः

6. उदाहरणानुसारं ‘स्म’ शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

यथा- अवसत् – वसति सम्

अपठत् …………….।

अत्रोटयत् ……………।

अपतत् …………….।

अपृच्छत् …………….।

अवदत् ……………।

अनयत् ……………।

उत्तरम्-

अपठत् – वसति स्म

अत्रोटयत् – त्रोटयति स्म

अपतत् – पतति स्म

अपृच्छत् – पृच्छति स्म

अवदत् – वदति स्म

अनयत् – नयति स्म

7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) ……………………. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) ………………… पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ……………………….. । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ……………………….. । (अपठम्, अपठन्, अपठाम)

उत्तरम्-

(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ददति । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम । (अपठम्, अपठन्, अपठाम)

Note: दा लट् लकार बहुवचन – ददति

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

error: