Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्

NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्

NCERT Solutions for Class 7 Sanskrit Chapter 12-विद्याधनम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 12-विद्याधनम्

NCERT Solutions (Question-Answer)

द्वादश: पाठः
विद्याधनम्
अभ्यासः

1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) विद्या राजसु पूज्यते।

(ख) वाग्भूषणं भूषणं न।

(ग) विद्याधनं सर्वधनेषु प्रधानम्।

(घ) विदेशगमने विद्या बन्धुजनः न भवति।।

(ङ) सर्वं विहाय विद्याधिकारं कुरु।

उत्तरम्-

(क) विद्या राजसु पूज्यते। – आम्

(ख) वाग्भूषणं भूषणं न। – न

(ग) विद्याधनं सर्वधनेषु प्रधानम्। – आम्

(घ) विदेशगमने विद्या बन्धुजनः न भवति। – न

(ङ) सर्वं विहाय विद्याधिकारं कुरु। – आम्

2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-

पदानिलिङ्गम्विभक्तिःवचनम्
नरस्य………………………………
गुरूणाम्………………………………
केयूराः……………………………….…………
कीर्तिम्………………………………
भूषणानि………………………………

उत्तरम्-

पदानिलिङ्गम्विभक्तिःवचनम्
नरस्यपुँल्लिङ्गम्षष्ठीएकवचनम्
गुरूणाम्पुँल्लिङ्गम्षष्ठीबहुवचनम्
केयूराःपुँल्लिङ्गम्प्रथमाबहुवचनम्
कीर्तिम्स्त्रीलिङ्गम्द्वितीयाएकवचनम्
भूषणानिनपुंसकलिङ्गम्प्रथमा/द्वितीयाबहुवचनम्

3. श्लोकांशान् योजयत-

विद्या राजसु पूज्यते न हि धनम्हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम्या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा    विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम्  रत्नैर्विना भूषणम्।

उत्तरम्-

विद्या राजसु पूज्यते न हि धनम्विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम्हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम्न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा    रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम्  या संस्कृता धार्यते।

4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-

(क) कः पशुः?

उत्तरम्- विद्याविहीनः।

(ख) का भोगकरी?

उत्तरम्- विद्या।

(ग) के पुरुषं न विभूषयन्ति?

उत्तरम्- केयूराः।

(घ) का एका पुरुषं समलङ्करोति?

उत्तरम्– वाणी।

(ङ) कानि क्षीयन्ते?

उत्तरम्- अखिलभूषणानि।

5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहीनः नरः पशुः अस्ति।

उत्तरम्- विद्याविहीन: क: पशु: अस्ति?

(ख) विद्या राजसु पूज्यते।

उत्तरम्- का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

उत्तरम्- चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) पिता हिते नियुङ्क्ते?

उत्तरम्- क: हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

उत्तरम्- विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।

उत्तरम्- विद्या कुत्र कीर्तिं तनोति?

6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-

(क) गुरूणां गुरुः का अस्ति?

उत्तरम्- गुरूणां गुरुः विद्या अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

उत्तरम्- संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

(ग) व्यये कृते किं वर्धते?

उत्तरम्- व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः कः?

उत्तरम्- भाग्यक्षये आश्रयः विद्या अस्ति।

7. मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
यथा-    हाराःअलङ्कताभूषणम्
………………………………
………………………………
………………………………

उत्तरम्-

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
यथा-    हाराःअलङ्कताभूषणम्
पशुः विद्याधनम्
गुरुः संस्कृतासततम्
मूर्धजाःरतिःकुसुमम्

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

error: