Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्

NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्

NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 10-विश्वबंधुत्वम्

NCERT Solutions (Question-Answer)

दशम: पाठः
विश्वबंधुत्वम्
अभ्यासः

1. उच्चारणं कुरुत-

दुर्भिक्षेराष्ट्रविप्लवेविश्वबन्धुत्वम्
विश्वसन्ति     उपेक्षाभावाम्विद्वेषस्य
ध्यातव्यम्दुःखभाक्प्रदर्शयन्ति

2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम्, त्यक्त्वा, सम्पूर्णे

स्वकीयम् ………………………
अवरुद्धः ………………………
कुटुम्बकम् ………………………
अन्यस्य ………………………
अपहाय ………………………
समृद्धम् ………………………
कष्टम् ………………………
निखिले …………………….

उत्तरम्-

स्वकीयम् – आत्मानम्
अवरुद्धः – बाधितः
कुटुम्बकम् – परिवारः
अन्यस्य – परस्य
अपहाय – त्यक्त्वा
समृद्धम् – सम्पन्नम्
कष्टम् – दुःखम्
निखिले – सम्पूर्णे

3. रेखाङ्कितानि पदानि संशोध्य लिखत–

(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

उत्तरम्- छात्रा: क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

उत्तरम्- ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

उत्तरम्- अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

उत्तरम्- तव किं नाम?

(ङ) गुरुं नमः।

उत्तरम्- गुरवे नम:।

4. मञ्जूषातः विलोमपदानि चित्वा लिखत–

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः

शत्रुतायाः ………………………
पुरा ………………………
मानवाः ………………………
उदारचरितानाम् ………………………
सुखिनः ………………………
अपहाय ………………………

उत्तरम्-

शत्रुतायाः – मित्रतायाः
पुरा – अधुना
मानवाः – दानवाः
उदारचरितानाम् – लघुचेतसाम्
सुखिनः – दुःखिनः
अपहाय – गृहीत्वा

5. अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः …………………………………
देशान्………………………………
घृणायाः………………………………
कुटुम्बकम्………………………………
रक्षायाम्………………………………
ज्ञानविज्ञानयोः………………………………

उत्तरम्-

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः पुँल्लिङ्गम्प्रथमाएकवचनम्
देशान्पुँल्लिङ्गम्द्वितीयाबहुवचनम्
घृणायाःस्त्रीलिङ्गम्पञ्चमीएकवचनम्
कुटुम्बकम्स्त्रीलिङ्गम्द्वितीयाएकवचनम्
रक्षायाम्स्त्रीलिङ्गम्सप्तमीएकवचनम्
ज्ञानविज्ञानयोःपुँल्लिङ्गम्सप्तमीद्विवचनम्

6. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)

……………….. उभयतः गोपालिकाः। (कृष्ण)

उत्तरम्- कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)

……………….. परितः भक्ताः। (मन्दिर)

उत्तरम्- मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)

……………. नमः। (गुरु)

उत्तरम्- गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)

……………. उपरि सैनिकः। (अश्व)

उत्तरम्- अश्वस्य उपरि सैनिक:। (अश्व)

7. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………….. नमः। (हरिं/हरये)

(ख) ……………….. पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) ……………….. नमः। (अम्बायाः/अम्बायै)

(घ) ……………….. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ……………. उभयतः पत्रौ स्तः। (पितरम्/पितुः)

उत्तरम्-

(क) हरये नम:। (हरिं/हरये)

(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)

(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)

(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: