Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 8-त्रिवर्ण: ध्वज:

NCERT Solutions for Class 7 Sanskrit Chapter 8-त्रिवर्ण: ध्वज:

NCERT Solutions for Class 7 Sanskrit Chapter 8-त्रिवर्ण: ध्वज:-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 8-त्रिवर्ण: ध्वज:

NCERT Solutions (Question-Answer)

अष्टम: पाठः
त्रिवर्ण: ध्वज:
अभ्यासः

1. शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।

(घ) चक्रे त्रिंशत् अराः सन्ति।

(ङ) चक्रं प्रगतेः द्योतकम्।

उत्तरम्-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। – आम्

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। – न

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। – आम्

(घ) चक्रे त्रिंशत् अराः सन्ति। – न

(ङ) चक्रं प्रगतेः द्योतकम्। – आम्

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानिविभक्तिःवचनम्
यथा-  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेः………………………
वर्णानाम्………….…………..
उत्साहस्य………….…………..
नागरिकैः………..………………
सात्त्विकतायाः……….…………..
प्राणानाम्………….…………..
सभायाम्………….……………

उत्तरम्-

पदानिविभक्तिःवचनम्
यथा–  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेःषष्ठीएकवचनम्
वर्णानाम्षष्ठीबहुवचनम्
उत्साहस्यषष्ठीएकवचनम्
नागरिकैःतृतीयाबहुवचनम्
सात्त्विकतायाःषष्ठीएकवचनम्
प्राणानाम्षष्ठीबहुवचनम्
सभायाम्सप्तमीएकवचनम्

3. एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

उत्तरम्- त्रयः।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

उत्तरम्- केशर ।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?

उत्तरम्- प्रगतेः न्यायस्य।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

उत्तरम्- स्वाधीनतयाः राष्ट्रगौरवस्य च।

4. एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

उत्तरम्- अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।

(ख) अशोकस्तम्भः कुत्र अस्ति?

उत्तरम्- अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

उत्तरम्- त्रिवर्णध्वजस्य उत्तालनं स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?

उत्तरम्- अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

उत्तरम्- अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।

उत्तरम्- स्वधर्मात् किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।

उत्तरम्- एतत् सर्वम् अस्माकं नेतृणां कस्य सत्फलम्?

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

उत्तरम्- केषाम् समक्षं विजयः सुनिश्चितः भवेत्?

6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्…………..………………
सभाचतुर्थी…………..सभाभ्याम्……………..
अहिंसाद्वितीयाअहिंसाम्…………….……………..
सफलतापञ्चमी………………सफलताभ्याम्……………..
सूचिकातृतीयासूचिकया……………………………..

उत्तरम्-

शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्अग्निशिखयो:अग्निशिखासु
सभाचतुर्थीसभायैसभाभ्याम्सभाभ्य:
अहिंसाद्वितीयाअहिंसाम्अहिंसेअहिंसा:
सफलतापञ्चमीसफलतया:सफलताभ्याम्सफलताभ्य:
सूचिकातृतीयासूचिकयासूचिकाभ्याम्सूचिकाभि:

7. समुचितमेलनं कृत्वा लिखत-

केशरवर्णः    प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः       सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणंस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उत्तरम्-

केशरवर्णः     शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः        स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: