NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्

NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 3-स्वावलम्बनम्

NCERT Solutions (Question-Answer)

तृतीय: पाठः
स्वावलम्बनम्
अभ्यासः

1. उच्चारणं कुरुत।

विंशतिःत्रिंशत्चत्वारिंशत्
द्वाविंशतिःद्वात्रिंशत्द्विचत्वारिंशत्
चतुर्विंशतिःत्रयस्त्रिंशत्त्रयश्चत्वारिंशत्
पञ्चविंशतिःचतुस्त्रिंशत्चतुश्चत्वारिंश्त
अष्टाविंशतिःअष्टात्रिंशत्सप्तचत्वारिंशत्
नवविंशतिःनवत्रिंशत्पञ्चाशत्

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तरम्- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

उत्तरम्- कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तरम्- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?

उत्तरम्- सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तरम्- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तरम्- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।

3. चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

उत्तरम्- अष्टादश

उत्तरम्- एकविंशतिः

उत्तरम्- पञ्चदश

उत्तरम्- षट्त्रिंशत्

उत्तरम्- चतुर्विंशतिः

उत्तरम्- त्रयस्त्रिंशत्

4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत-

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विंशतिः

28 ……………………………………..
27 ……………………………………..
30 ……………………………………..
31 ……………………………………..
24 ……………………………………..
40 ……………………………………..
50 ……………………………………..

उत्तरम्-

28 अष्टाविंशतिः
27 सप्तविंशतिः
30 त्रिंशत्
31 एकत्रिंशत्
24 चतुर्विंशतिः
40 चत्वारिंशत्
50 पञ्चाशत्

5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः,
एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति

उत्तरम्-

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।
(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:।
(ग) एते कृषका: धान्यम्‌ रोपयन्ति।

6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

यथा- 10.30 – सार्धद्वादशवादनम्5.00  ………….
7.00  ………3.30  ………….
2.30  …………9.00  ………
11.00 ………..12.30 ………..
4.30  ………….8.00  ………….
1.30  ………..7.30  ………..

उत्तरम्-

यथा- 10.30 – सार्धद्वादशवादनम्5.00 पञ्चवादनम्
7.00  सप्तवादनम्3.30  सार्धत्रिवादनम्
2.30  सार्धद्विवादनम्9.00  नववादनम्
11.00 एकादशवादनम्12.30 सार्धद्वादशवादनम्
4.30  सार्धचुतर्वादनम्8.00  अष्टवादनम्
1.30  सार्ध एकःवादनम्7.30  सार्धसप्तवादनम्

7. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः

(क) ………………….. ऋतवः भवन्ति।

(ख) मासाः …………………… भवन्ति।

(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।

(ङ) मम शरीरे …………………………. हस्तौ स्तः।

उत्तरम्

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(ङ) मम शरीरे द्वौ हस्तौ स्तः।

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

About the Author: MakeToss

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: