Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्

NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्

NCERT Solutions for Class 7 Sanskrit Chapter 3-स्वावलम्बनम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 3-स्वावलम्बनम्

NCERT Solutions (Question-Answer)

तृतीय: पाठः
स्वावलम्बनम्
अभ्यासः

1. उच्चारणं कुरुत।

विंशतिःत्रिंशत्चत्वारिंशत्
द्वाविंशतिःद्वात्रिंशत्द्विचत्वारिंशत्
चतुर्विंशतिःत्रयस्त्रिंशत्त्रयश्चत्वारिंशत्
पञ्चविंशतिःचतुस्त्रिंशत्चतुश्चत्वारिंश्त
अष्टाविंशतिःअष्टात्रिंशत्सप्तचत्वारिंशत्
नवविंशतिःनवत्रिंशत्पञ्चाशत्

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तरम्- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

उत्तरम्- कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तरम्- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?

उत्तरम्- सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तरम्- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तरम्- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।

3. चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

उत्तरम्- अष्टादश

उत्तरम्- एकविंशतिः

उत्तरम्- पञ्चदश

उत्तरम्- षट्त्रिंशत्

उत्तरम्- चतुर्विंशतिः

उत्तरम्- त्रयस्त्रिंशत्

4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत-

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विंशतिः

28 ……………………………………..
27 ……………………………………..
30 ……………………………………..
31 ……………………………………..
24 ……………………………………..
40 ……………………………………..
50 ……………………………………..

उत्तरम्-

28 अष्टाविंशतिः
27 सप्तविंशतिः
30 त्रिंशत्
31 एकत्रिंशत्
24 चतुर्विंशतिः
40 चत्वारिंशत्
50 पञ्चाशत्

5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः,
एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति

उत्तरम्-

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।
(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:।
(ग) एते कृषका: धान्यम्‌ रोपयन्ति।

6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

यथा- 10.30 – सार्धद्वादशवादनम्5.00  ………….
7.00  ………3.30  ………….
2.30  …………9.00  ………
11.00 ………..12.30 ………..
4.30  ………….8.00  ………….
1.30  ………..7.30  ………..

उत्तरम्-

यथा- 10.30 – सार्धद्वादशवादनम्5.00 पञ्चवादनम्
7.00  सप्तवादनम्3.30  सार्धत्रिवादनम्
2.30  सार्धद्विवादनम्9.00  नववादनम्
11.00 एकादशवादनम्12.30 सार्धद्वादशवादनम्
4.30  सार्धचुतर्वादनम्8.00  अष्टवादनम्
1.30  सार्ध एकःवादनम्7.30  सार्धसप्तवादनम्

7. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः

(क) ………………….. ऋतवः भवन्ति।

(ख) मासाः …………………… भवन्ति।

(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।

(ङ) मम शरीरे …………………………. हस्तौ स्तः।

उत्तरम्

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(ङ) मम शरीरे द्वौ हस्तौ स्तः।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: