Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 7 Sanskrit Chapter 5- पण्डिता रमाबाई

NCERT Solutions for Class 7 Sanskrit Chapter 5- पण्डिता रमाबाई-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 5- पण्डिता रमाबाई

NCERT Solutions (Question-Answer)

पञ्चम: पाठः
पण्डिता रमाबाई
अभ्यासः

1. एकपदेन उत्तरत-

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

उत्तरम्- पंडिता रमाबाई।

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

उत्तरम्- स्वमातुः ।

(ग) रमाबाई केन सह विवाहम् अकरोत्?

उत्तरम्- विपिनबिहारीदासेन।

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

उत्तरम्- नारीणां।

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

उत्तरम्- इंग्लैण्डदेशं।

2. रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तरम्-

(क) कस्या: पिता समाजस्य प्रतारणाम् असहत।

(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम् अभवत्।

(ङ) काः शिक्षां लभन्ते स्म।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

3. प्रश्नानामुत्तराणि लिखत-

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तरम्- रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?

उत्तरम्- निःसहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

उत्तरम्- समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तरम्- ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पिता……………………………………………
शिक्षायै………….…………..……………………….
कन्याः………….…………..……………………..
नारीणाम्………..…………………………..………….
मनोरमया……….…………..…………..…………….

उत्तरम्-

पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पितापितृपुँल्लिङ्गम्प्रथमाएकवचनम्
शिक्षायैशिक्षास्त्रीलिङ्गम्चतुर्थीएकवचनम्
कन्याःकन्यास्त्रीलिङ्गम्प्रथमाबहुवचनम्‌
नारीणाम्नारीस्त्रीलिङ्गम्षष्ठीबहुवचनम्‌
मनोरमयामनोरमास्त्रीलिङ्गम्तृतीयाएकवचनम्

5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्ति……………………………………………
आगच्छत्………….…………..……………………….
निवसन्ति………….…………..……………………..
गमिष्यति………..…………………………..………….
अकरोत्……….…………..…………..…………….

उत्तरम्-

 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्तिकृलट्प्रथमपुरुषःबहुवचनम्‌
आगच्छत्गम्लङ्प्रथमपुरुषःएकवचनम्
निवसन्तिवस्लृट्प्रथमपुरुषःबहुवचनम्‌
गमिष्यतिगम्लृट्प्रथमपुरुषःएकवचनम्
अकरोत्कृलङ्प्रथमपुरुषःएकवचनम्

6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

उत्तरम्-

  1. (ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
  2. (च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
  3. (क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
  4. (ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
  5. (ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
  6. (घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: