Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 5- पण्डिता रमाबाई

NCERT Solutions for Class 7 Sanskrit Chapter 5- पण्डिता रमाबाई

NCERT Solutions for Class 7 Sanskrit Chapter 5- पण्डिता रमाबाई-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 5- पण्डिता रमाबाई

NCERT Solutions (Question-Answer)

पञ्चम: पाठः
पण्डिता रमाबाई
अभ्यासः

1. एकपदेन उत्तरत-

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

उत्तरम्- पंडिता रमाबाई।

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

उत्तरम्- स्वमातुः ।

(ग) रमाबाई केन सह विवाहम् अकरोत्?

उत्तरम्- विपिनबिहारीदासेन।

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

उत्तरम्- नारीणां।

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

उत्तरम्- इंग्लैण्डदेशं।

2. रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तरम्-

(क) कस्या: पिता समाजस्य प्रतारणाम् असहत।

(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम् अभवत्।

(ङ) काः शिक्षां लभन्ते स्म।

3. प्रश्नानामुत्तराणि लिखत-

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तरम्- रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?

उत्तरम्- निःसहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

उत्तरम्- समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तरम्- ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पिता……………………………………………
शिक्षायै………….…………..……………………….
कन्याः………….…………..……………………..
नारीणाम्………..…………………………..………….
मनोरमया……….…………..…………..…………….

उत्तरम्-

पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पितापितृपुँल्लिङ्गम्प्रथमाएकवचनम्
शिक्षायैशिक्षास्त्रीलिङ्गम्चतुर्थीएकवचनम्
कन्याःकन्यास्त्रीलिङ्गम्प्रथमाबहुवचनम्‌
नारीणाम्नारीस्त्रीलिङ्गम्षष्ठीबहुवचनम्‌
मनोरमयामनोरमास्त्रीलिङ्गम्तृतीयाएकवचनम्

5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्ति……………………………………………
आगच्छत्………….…………..……………………….
निवसन्ति………….…………..……………………..
गमिष्यति………..…………………………..………….
अकरोत्……….…………..…………..…………….

उत्तरम्-

 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्तिकृलट्प्रथमपुरुषःबहुवचनम्‌
आगच्छत्गम्लङ्प्रथमपुरुषःएकवचनम्
निवसन्तिवस्लृट्प्रथमपुरुषःबहुवचनम्‌
गमिष्यतिगम्लृट्प्रथमपुरुषःएकवचनम्
अकरोत्कृलङ्प्रथमपुरुषःएकवचनम्

6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

उत्तरम्-

  1. (ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
  2. (च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
  3. (क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
  4. (ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
  5. (ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
  6. (घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: