Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 1 – सुभाषितानि

NCERT Solutions for Class 8 Sanskrit Chapter 1 – सुभाषितानि-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 1 – सुभाषितानि

प्रथम: पाठः
सुभाषितानि
अभ्यासः

NCERT Exercise Solutions (सुभाषितानि)

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।

उत्तरं – स्वयमेव गायत

2. श्लोकांशेषु रिक्तस्थानानि पूरयत-

(क) समुद्रमासाद्य ……………………..
उत्तरं – समुद्रमासाद्य भवन्त्यपेया:

(ख) ………………….वच: मधुरसूक्तरसं सृजन्ति।
उत्तरं – श्रुत्वा वच: मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेयं ……………………पशूनाम्।
उत्तरं – तद्भागधेयं परमं पशूनाम्।

(घ) विद्याफलं………………………कृपणस्य सौख्यम्।
उत्तरं – विद्याफलं व्यसनिनः कृपणस्य सौख्यम्

(ङ) पौरुषं विहाय य: ………………………अवलम्बते।
उत्तरं –पौरुषं विहाय य: हि दैवमेव वलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………….प्रतिक्रियाः।
उत्तरं – चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया:।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) व्यसनिनः किं नश्यति?
उत्तरं – विद्याफलं

(ख) कस्य यश: नश्यति?
उत्तरं – लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तरं – माधुर्यम्

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तरं – सन्त:

(ङ) अर्थिन: केभ्यः विमुखा न यान्ति?
उत्तरं – महीरुहाः

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-

यथा- कंजूसकृपणः
कड़वा…………….
पूँछ…………….
लोभी…………….
मधुमक्खी…………….
तिनका…………….

उत्तरं –

यथा- कंजूसकृपणः
कड़वाकटुकम्
पूँछपुच्छ:
लोभीलुब्ध:
मधुमक्खीमधुमक्षिका
तिनकातृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानिकर्ता क्रिया
यथा – सन्त: मधुरसूक्तरसं सृजन्ति।सन्त:सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:।…………………………..…………………………..
(ख) गुणज्ञेषु गुणाः भवन्ति।…………………………..…………………………..
(ग) मधुमक्षिका माधुर्यं जनयेत्।…………………………..…………………………..
(घ) पिशुनस्य मैत्री यशः नाशयति।…………………………..…………………………..
(ङ) नद्य: समुद्रमासाद्य अपेयाः भवन्ति।…………………………..…………………………..

उत्तरं –

वाक्यानिकर्ता क्रिया
यथा-सन्त: मधुरसूक्तरसं सृजन्ति।सन्त:सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:।दोषा:भवन्ति
(ख) गुणज्ञेषु गुणाः भवन्ति।गुणाःभवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत्।मधुमक्षिकाजनयेत्
(घ) पिशुनस्य मैत्री यशः नाशयति।मैत्रीनाशयति
(ङ) नद्य: समुद्रमासाद्य अपेयाः भवन्ति।नद्य:भवन्ति

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
उत्तरं – के गुणज्ञेषु गुणाः भवन्ति।

(ख) नद्य: सुस्वादुतोयाः भवन्ति।
उत्तरं –का: सुस्वादुतोयाः भवन्ति।

(ग) लुब्धस्य यश: नश्यति।
उत्तरं – कस्य यश: नश्यति।

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तरं – का संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तरं – तस्य कुत्र/कस्मिन् तिष्ठन्ति वायसाः। Note: मूर्ध्नि =सिर पर (सप्तमी विभक्ति)

7. उदाहरणानुसारं पदानि पृथक् कुरुते-

यथा-समुद्रमासाद्यसमुद्रम् + आसाद्य
माधुर्यमेव………….+………….
अल्पमेव………….+…………..
सर्वमेव………….+………….
दैवमेव…………..+………….
महात्मनामुक्तिः…………..+………….
विपदामादावेव…………..+………….

उत्तरं –

यथा-समुद्रमासाद्यसमुद्रम् + आसाद्य
माधुर्यमेवमाधुर्यम् + एव
अल्पमेवअल्पम् + एव
सर्वमेवसर्वम् + एव
दैवमेवदैवम् + एव
महात्मनामुक्तिःमहात्मनाम् + उक्तिः
विपदामादावेवविपदाम् + आदावेव

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

Leave a Comment

error: