NCERT Solutions for Class 8 Sanskrit Chapter 11-सावित्री बाई फुले-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 11-सावित्री बाई फुले
NCERT Solutions (Question-Answer)
एकादश: पाठः
सावित्री बाई फुले
अभ्यासः
1. एकपदेन उत्तरत–
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तरम्- सामाजिककुरीतीनाम्।
(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तरम्- उच्चवर्गीया:।
(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तरम्- सावित्रीबाई।
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
उत्तरम्- नापितैः।
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तरम्- कन्यानाम्।
2. पूर्णवाक्येन उत्तरत–
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तरम्- मार्गे कश्चित् सावित्रीबाई उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। इदं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
उत्तरम्- सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम खन्डोजी इति आसीत्।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तरम्- विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा उत्साहं प्राप्तवती यतः तस्याः पतिः ‘ज्योतिबा-फुले’ स्त्रीशिक्षाया: प्रबलः समर्थकः आसीत्।
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तरम्- जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत।
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तरम्- महिला सेवामण्डल’ ‘शिशुहत्याप्रतिबन्धकगृहम्’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तरम्- सत्यशोधकमण्डलस्य उद्देश्यं आसीत् उत्पीडितानां समुदायानां स्वाधि कारान् प्रति जागरणम् इति।
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तरम्- तस्या: द्वयोः काव्यसङ्कलनयोः नामनी ‘काव्यफुले” ‘सुबोधरत्नाकर’ च इति।
Live online tuition for CBSE board (Sanskrit tuition):
Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.
Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.
TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.
TIMING: – Before & After your school timing. We will discuss further on this topic.
FREE DEMO CLASS: 3
Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl
Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369
Free Registration link: Click here
3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि सावित्री महीयते?
उत्तरम्-
(क) सावित्रीबाई, काभि: सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कासाम् कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि का महीयते?
4. यथानिर्देशमुत्तरत–
(क) इदं चित्रं पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्- चित्रं।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तरम्- अध्ययनम्।
(ग) अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
उत्तरम्- पाठकेभ्य:।
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम्- सवित्र्यै।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तरम्- अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि चत्वारि सन्ति, तानि च शीर्णवस्त्रावृताः, तथाकथिताः, निम्नजातीयाः काश्चित्।
5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) स्वकीयम् – ………………………………………………..
(ख) सविनोदम् – ………………………………………………..
(ग) सक्रिय – ………………………………………………..
(घ) प्रदेशस्य – ………………………………………………..
(ङ) मुखरम् – ………………………………………………..
(च) सर्वथा – ………………………………………………..
उत्तरम्-
(क) स्वकीयम् – वयं स्वकीयम् कार्यं स्वयं कुर्याम।
(ख) सविनोदम् – सः सविनोदम् कार्यं करोति।
(ग) सक्रिया – मम बालिका सक्रिया अस्ति।
(घ) प्रदेशस्य – बिहार प्रदेशस्य भूमिः उर्वरः अस्ति।
(ङ) मुखरम् – सावित्री बाई कुरीतीनां मुखरम् विरोधं अकरोत्।
(च) सर्वथा – अहं सर्वथा योग्यः अस्मि।
6.
(अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) उपरि – ………………………………………………..
(ख) आदानम् – ………………………………………………..
(ग) परकीयम् – ………………………………………………..
(घ) विषमता – ………………………………………………..
(ङ) व्यक्तिगतम् – ………………………………………………..
(च) आरोहः – ………………………………………………..
उत्तरम्-
(क) उपरि – पीठिका उपरि पुस्तकम् अस्ति।
(ख) आदानम् – आदानम्-प्रदानम् प्राचीनकाले भवति स्म।
(ग) परकीयम् – कदापि परकीयम् पुस्तकं न चोरयेत्।
(घ) विषमता – बालकबालिकानां मध्ये कदापि विषमता न भवेत्।
(ङ) व्यक्तिगतम् – एतत् मम व्यक्तिगतं कार्यम् अस्ति।
(च) आरोहः – पर्वतानाम् आरोह:/आरोहणं कठिनम् भवति।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
मार्गे, अविरतम्, अध्यापने, अवदानम्, यथेष्टम्, मनसि
(क) शिक्षणे – ………………………………………………..
(ख) पथि – ………………………………………………..
(ग) हृदय – ………………………………………………..
(घ) इच्छानुसारम् – ………………………………………………..
(ङ) योगदानम् – ………………………………………………..
(च) निरन्तरम् – ………………………………………………..
उत्तरम्-
(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदय – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्
7.(अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
पदानि | – | लिङ्गम् | विभक्तिः | वचनम् | |
(क) | धूलिम् | – | …….. | …….. | …….. |
(ख) | नाम्नि | – | …….. | …….. | …….. |
(ग) | अपरः | – | …….. | …….. | …….. |
(घ) | कन्यानाम् | – | …….. | …….. | …….. |
(ङ) | सहभागिता | – | …….. | …….. | …….. |
(च) | नापितैः | – | …….. | …….. | …….. |
उत्तरम्-
पदानि | – | लिङ्गम् | विभक्तिः | वचनम् | |
(क) | धूलिम् | – | स्त्रीलिङ्गम् | द्वितीया | एकवचनम् |
(ख) | नाम्नि | – | नपुंसकलिङ्गम् | सप्तमी | एकवचनम् |
(ग) | अपरः | – | पुँल्लिङ्गम् | प्रथमा | एकवचनम् |
(घ) | कन्यानाम् | – | स्त्रीलिङ्गम् | षष्ठी | बहुवचनम् |
(ङ) | सहभागिता | – | स्त्रीलिङ्गम् | प्रथमा | एकवचनम् |
(च) | नापितैः | – | पुँल्लिङ्गम् | तृतीया | बहुवचनम् |
(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तरम्-
(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकप्लः आसीत्।
(ग) महिलाः तडागात् जलं नयन्तु।
(घ) वयं प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।
👍👍👍
Live online tuition for CBSE board (Sanskrit tuition):
Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.
Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.
TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.
TIMING: – Before & After your school timing. We will discuss further on this topic.
FREE DEMO CLASS: 3
Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl
Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369
Free Registration link: Click here
NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3
👍👍👍
Sanskrit Grammar Class 8