Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः

NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः

NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 14-आर्यभटः

NCERT Solutions (Question-Answer)

चतुर्दश: पाठः
आर्यभटः
अभ्यासः

1. एकपदेन उत्तरत −

(क) सूर्यः कस्यां दिशायाम् उदेति?
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
(ग) महान गणितज्ञ: ज्योतिर्विच्च क: अस्ति?
(घ) आर्यभटेन क: ग्रन्थ: रचित:?
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

उत्तरम्-

(क) पूर्वदिशायाम्
(ख) पाटलिपुत्रं निकषा
(ग) आर्यभट:
(घ) आर्यभटीयम्
(ङ) आर्यभटः

2. पूर्णवाक्येन उत्तरत–

(क) कः सुस्थापितः सिद्धान्त:?

उत्तरम्- सूर्य: अचल: पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?

उत्तरम्- सूर्यं परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?

उत्तरम्- सूर्यं परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथ्वीसूर्योः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

(घ) आर्यभटस्य विरोध: किमर्थमभवत्?

उत्तरम्- समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजना: काठिन्यमनुभवन्ति। अत एव आर्यभटस्य भारतीयज्योति: शास्त्रे विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

उत्तरम्- आधुनिकै: वैज्ञानिकैः आर्यभटे, तस्य च सिद्धान्ते समादर: प्रकटित:। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट: इति कृतम्।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

(क) सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं गणितज्योतिष-संबद्धं वर्तते।
(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य-ग्रहणं भवति

उत्तरम्-

(क) सर्यू: कस्यां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति कया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं केन संबद्धं वर्तते।
(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति।
(ङ) कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य-ग्रहणं भवति

4. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत −

नौकाम्, पृथिवी , तदा, चला, अस्तं

(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशायाम्…………. गच्छति।
(ख) सूर्य: अचल: पृथिवी च ………….
(ग) …………. स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते …………. चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्ट: मानव: …………. स्थिरामनुभवति।

उत्तरम्-

(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशायाम्अस्तं गच्छति।
(ख) सूर्य: अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।

5. सन्धिविच्छेदं कुरूत −

ग्रन्थोऽयम् – ………………. +……………….
सूर्याचल: – ………………. +……………….
तथैव – ………………. +……………….
कालातिगामिनी – ………………. +……………….
प्रथमोपग्रहस्य – ………………. +……………….

उत्तरम्-

ग्रन्थोऽयम् – ग्रन्थ: + अयम्
सूर्याचल: – सूर्य + अचल:
तथैव – तथा + एव
कालातिगामिनी – काल + अतिगामिनी
प्रथमोपग्रहस्य – प्रथम + उपग्रहस्य

6.
(अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः ……………….
अचलः ……………….
अन्धकारः ……………….
स्थिरः ……………….
समादरः ……………….
आकाशस्य ……………….

उत्तरम्-

उदयःअस्त:
अचलः – चलः
अन्धकारः – प्रकाशः
स्थिरः – अस्थिरः/ गतिशीलः
समादरः – निरादर:/विरोधः
आकाशस्य – पृथिव्याः

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे ……………….
इदानीम् ……………….
वसुन्धरा ……………….
समीपम् ……………….
गणनम् ……………….
राक्षसौ ……………….

उत्तरम्-

संसारे – लोके
इदानीम् – साम्प्रतं
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – दानवौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् – ………………………………………………………………….
निकषा – ………………………………………………………………….
परितः – ………………………………………………………………….
उपविष्टः – ………………………………………………………………….
कर्मभूमिः – ………………………………………………………………….
वैज्ञानिकः – ………………………………………………………………….

उत्तरम्-

साम्प्रतम् – साम्प्रतं अहम् विद्यालयात् गृहं गच्छामि।
निकषा – विद्यालयं निकषा मम गृहं अस्ति।
परितः –प्रातःकाले अहम् ग्रामं परितः भ्रमामि।
उपविष्टः – वृक्षे एक: शुकः उपविष्टः अस्ति।
कर्मभूमिः – संसारः एव जीवानां कर्मभूमिः वर्तते।
वैज्ञानिकः – आर्यभटः भारतस्य एक: प्राचीन: वैज्ञानिकः आसीत्।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

Leave a Comment

error: