Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता

NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 2- बिलस्य वाणी न कदापि मे श्रुता

द्वितीय: पाठः
बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः

NCERT Exercise Solutions

1. उच्चारणं कुरुत-

कस्मिंश्चित्विचिन्त्यसाध्विदम्
क्षुधार्तःएतच्छ्रुत्वाभयसन्त्रस्तमनसाम्
सिंहपदपद्धतिःसमाह्वानम्प्रतिध्वनिः

2. एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
उत्तरं – खरनखर:।

(ख) गुहाया: स्वामी क: आसीत्?
उत्तरं – दधिपुच्छ: (शृगालः)।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगत:?
उत्तरं – सूर्यास्तसमये।

(घ) हस्तपादादिका: क्रियाः केषां न प्रवर्तन्ते?
उत्तरं – भयसन्त्रस्तमनसां ।

(ङ) गुहा केन प्रतिध्वनिता?
उत्तरं – सिंहस्य उच्चगर्जनेन।

3. पूर्णवाक्येन उत्तरत-

(क) खरनखर: कुत्र प्रतिवसति स्म?
उत्तरं – कस्मिंश्चित् वने खरनखर: नाम सिंहः प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तरं – महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत् – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

(ग) शृगालः किम् अचिन्तयत्?
उत्तरं – शृगाल: अचिन्तयत्-” अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”

(घ) शृगालः कुत्र पलायित: ?
उत्तरं – शृगाल: दूरं पलायित:।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तरं – गुहासमीपमागत्य शृगालः पश्यति यावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, तावत् न च बहिरागता।

(च) क: शोभते?
उत्तरं – य: अनागतं कुरुते स: शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) क्षुधार्त: सिंहः कुत्रापि आहारं न प्राप्तवान्
उत्तरं – कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छ: नाम श्रृगाल: गुहायाः स्वामी आसीत्
उत्तरं – किं नाम श्रृगाल: गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिन: सदा आह्वानं करोति
उत्तरं – एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रिया: न प्रवर्तन्ते
उत्तरं – भयसन्त्रस्तमनसां काः क्रिया: न प्रवर्तन्ते?

(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति
उत्तरं – आह्वानेन शृगाल: कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति ?

5. घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
(घ) दूरस्थ: शृगालः रवं कर्तुमारब्ध:।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

उत्तरं –
1.(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
2.(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
3.(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
4.(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
5.(घ) दूरस्थ: शृगालः रवं कर्तुमारब्ध:।
6.(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
7.(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

6. यथानिर्देशमुत्तरत-

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
उत्तरं – 1. महतीं।

(ख) तदहम् अस्य आह्वानं करोमि – अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरं – सिंहाय।

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरं – त्वं ।

(घ) ‘सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरं – दृश्यते।

(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरं – अत्र।

7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा

एकस्मिन् वने __________व्याध: जालं विस्तीर्य _________ स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: ____________ आगच्छत्। _________कपोताः तण्डुलान् अपश्यन् __________तेषां लोभो जात:। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ____________ वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भव:। _____________राज्ञ: उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले _________निपतिता:।
अत: उक्तम् ‘____________विदधीत न क्रियाम्’।

उत्तरं – एकस्मिन् वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: आगच्छत्। नीचैः कपोताः तण्डुलान् अपश्यन् तर्हि तेषां लोभो जात:। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भव:। यदा राज्ञ: उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले तदा निपतिता:। अत: उक्तम् ‘सहसा विदधीत न क्रियाम्’।

👍👍👍

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता”

Leave a Comment

error: