Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्

NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 3- डिजीभारतम्

तृतीय: पाठः
डिजीभारतम्
अभ्यासः

NCERT Exercise Solutions

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
उत्तरं – सम्पूर्णविश्वे
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरं – कालपरिवर्तनेन ।
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरं – रूप्यकाणाम्
(घ) कस्मिन् उद्योगे वृक्षा: उपयुज्यन्ते?
उत्तरं – कर्गदोद्योगे
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरं –
चलदूरभाषायन्त्रेण

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

2. अधोलिखितांन् प्रश्नान् पूर्णवाक्येन उत्तरत-

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरं – प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरं – संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरं – चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयं कस्यां दिशि अग्रेसराम:?
उत्तरं – वयं डिजीभारतम् इत्यस्यां दिशि अग्रेसराम:
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरं –
वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भविष्यति

3. रेखाङ्कितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरं – भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरं – लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरं – कुत्र कक्षं सुनिश्चितं भवेत्?
(घ्) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरं – सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति ?
(ङ) वयम् उपचारार्थं चिकित्सालयं गच्छाम: ?
उत्तरं –
वयं किमर्थं चिकित्सालयं गच्छामः?

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
यथा – सम्पूर्णे भारते
(क) मौखिकम्(1) ज्ञानम्
ख) मनोगता: (2) उपकार:
(ग) टङ्किता(3) काले
(घ) महान्(4) विनिमयः
(ङ) मुद्राविहीनः(5) कार्याणि

उत्तरं –

विशेषण विशेष्य
यथा – सम्पूर्णे भारते
(क) मौखिकम् (1) ज्ञानम्
ख) मनोगता: (3) काले
(ग) टङ्किता(5) कार्याणि
(घ) महान्(2) उपकार:
(ङ) मुद्राविहीनः(4) विनिमयः

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = …………………..
तालपत्र + उपरि = …………………..
च + अतिष्ठत = …………………..
कर्गद + उद्योगे = …………………..
क्रय + अर्थम् = …………………..
इति + अनयोः = …………………..
उपचार + अर्थम् = …………………..

उत्तरं –

पदस्य + अस्य = पदस्यास्य
तालपत्र + उपरि = तालपत्रोपरि
च + अतिष्ठत = चातिष्ठत
कर्गद + उद्योगे = कर्गदोद्योगे
क्रय + अर्थम् = क्रयार्थम्
इति + अनयोः = इत्यनयोः
उपचार + अर्थम् = उपचारार्थम्

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-

यथा – जिज्ञासामम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
आवश्यकता –
सामग्री –
पर्यावरण सुरक्षा –
विश्रामगृहम् –

उत्तरं –

यथा – जिज्ञासामम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
आवश्यकता –अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् आवश्यकता नास्ति।
सामग्री –लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्।
पर्यावरण सुरक्षा –वयं पर्यावरणस्य सुरक्षां कुर्याम। Note: कुर्याम – उत्तम पुरुष, बहुवचन है, यह वयं के अनुसार आया है।
विश्रामगृहम् –अद्य राम: विश्रामगृहे निवसति।

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत-

यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ……………पुस्तकं देहि। (छात्र)

उत्तरं – छात्राय पुस्तकं देहि।

(ख) अहम् ………………वस्त्राणि ददामि। (निर्धन)

उत्तरं – अहम् निर्धनाय वस्त्राणि ददामि।

(ग) ………………….. पठनं रोचते। (लता)

उत्तरं – लतायै पठनं रोचते।

(ङ) रमेशः …………………..अलम्। (सुरेश)

उत्तरं – रमेशः सुरेशाय अलम्।

(च) ……………… नमः। (अध्यापक)

उत्तरं – अध्यापकाय नमः।

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 3- डिजीभारतम्”

Leave a Comment

error: