Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 4 – सदैव पुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Chapter 4 – सदैव पुरतो निधेहि चरणम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 4 – सदैव पुरतो निधेहि चरणम्

NCERT Solutions (Question-Answer)

चतुर्थ: पाठः
सदैव पुरतो निधेहि चरणम्
अभ्यासः

1. पाठे दत्तं गीतं सस्वरं गायत।

उत्तरं – स्वयं गाएँ।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) स्वकीयं साधनं किं भवति?
उत्तरं –
बलं।

(ख) पथि के विषमाः प्रखरा:?
उत्तरं –
पाषणा:।

(ग) सततं किं करणीयम्?
उत्तरं –
ध्येय-स्मरणम्।

(घ) एतस्य गीतस्य रचयिता क:?
उत्तरं –
श्रीधरभास्कर-वर्णेकर:।

(ङ) स कीदृशः कविः मन्यते?
उत्तरं –
राष्ट्रवादी।

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत –

निधेहि, विधेहि, जहीहि, देहि, भज, चल, कुरु

यथा-त्वं पुरतः चरणं निधेहि।

(क) त्वं विद्यलयं………।
उत्तरं – त्वं विद्यलयं चल

(ख) राष्ट्रे अनुरक्तिं……….।
उत्तरं – राष्ट्रे अनुरक्तिं विधेहि।

(ग) मह्यं जलं………. ।
उत्तरं – मह्यं जलं देहि।

(घ) मूढ ! ………… धनागमतृष्णाम्।
उत्तरं – मूढ! जहीहि धनागमतृष्णाम्।

(ङ)………….. गोविन्दम्।
उत्तरं – भज गोविन्दम्।

(च) सततं ध्येयस्मरणं ……….. ।
उत्तरं – सततं ध्येयस्मरणं कुरु

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-

यथा- पुरतः चरणं निधेहि। आम्

(क) निजनिकेतनं गिरिशिखरे अस्ति।
(ख) स्वकीयं बलं बाधकं भवति।
(ग) पथि हिंस्राः पशवः न सन्ति।
(घ) गमनं सुकरम् अस्ति।
(ङ)सदैव अग्रे एव चलनीयम्।

उत्तरं –
(क) निजनिकेतनं गिरिशिखरे अस्ति। – आम्
(ख) स्वकीयं बलं बाधकं भवति। आम्
(ग) पथि हिंस्राः पशवः न सन्ति। –
(घ) गमनं सुकरम् अस्ति। –
(ङ)सदैव अग्रे एव चलनीयम्।
आम्

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमा: – समा:

उत्तरं –

परितः (चारों ओर) – ग्रामं परित: वृक्षा: सन्ति।
पुरतः (सामने) – गृहस्य पुरतः उद्यानं अस्ति।
नगः (पहाड़) – अयं नग: उच्चः अस्ति।
नागः – (साँप) – अयं नाग: कृष्णः अस्ति।
आरोहणम् (चढ़ाई) – पर्वतानाम् आरोहणम् कठिनम् भवति।
अवरोहणम् (उतरना) – पर्वतात् अवरोहनम् सुकरम् भवति।
विषमा: (अजीब/Different) – वने विषमा: जीवा: सन्ति।
समा: (समान/Same) –
मातापितृभ्यः सर्वे बालकाः बालिकाः च समा: भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

एव, खलु, तथा, परितः, पुरतः, सदा, विना

(क) विद्यालयस्य ……… एकम् उद्यानम् अस्ति।
उत्तरं – विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् ……… जयते।
उत्तरं – सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् …….. ?
उत्तरं – किं भवान् स्नानं कृतवान् खलु ?

(घ) सः यथा चिन्तयति ……….. आचरति।
उत्तरं – सः यथा चिन्तयति तथा आचरति।

(ङ) ग्राम ………. वृक्षाः सन्ति।
उत्तरं – ग्राम परितः. वृक्षाः सन्ति।

(च) विद्यां……. जीवनं वृथा।
उत्तरं – विद्यां विना जीवनं वृथा।

(छ) …….. भगवन्तं भज।
उत्तरं – सदा भगवन्तं भज।

6. विलोमपदानि योजयत-

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहस:

उत्तरं –

पुरतः पृष्ठतः 
स्वकीयम्परकीयम्
भीतिःसाहस:
अनुरक्तिःविरक्तिः
गमनम्आगमनम्

7.(अ) लट्लकारपदेभ्य: लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-

लट्लकारेलोट्लकारेविधिलिङ्लकारे
यथा – पठतिपठेत्पठतु
खेलसि……………  …………… 
खादन्ति……………  …………… 
पिबामि……………  …………… 
हसतः……………   …………… 
नयामः……………   …………… 

उत्तरं –

लट्लकारेलोट्लकारेविधिलिङ्लकारे
यथा – पठतिपठेत्पठतु
खेलसिखेल/खेलतात् खेले:
खादन्ति खादन्तु खदेयु:
पिबामि पिबानि  पिबेयम्
हसतः हसताम्  हसेताम्
नयामः नयाम  नयेम

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – …………………..
राष्ट्र (चतुर्थी-एकवचने) – …………………..
पाषाण (सप्तमी-एकवचने) – …………………..
यान (द्वितीया-बहुवचने) – …………………..
शक्ति (प्रथमा-एकवचने) – …………………..
पशु (सप्तमी-बहुवचने) – …………………..

उत्तरं –

यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीया-बहुवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्ति:
पशु (सप्तमी-बहुवचने) – पशुषु

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

Sanskrit Grammar Class 8

👍👍👍

Leave a Comment

error: