Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 4 – सदैव पुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Chapter 4 – सदैव पुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Chapter 4 – सदैव पुरतो निधेहि चरणम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 4 – सदैव पुरतो निधेहि चरणम्

NCERT Solutions (Question-Answer)

चतुर्थ: पाठः
सदैव पुरतो निधेहि चरणम्
अभ्यासः

1. पाठे दत्तं गीतं सस्वरं गायत।

उत्तरं – स्वयं गाएँ।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) स्वकीयं साधनं किं भवति?
उत्तरं –
बलं।

(ख) पथि के विषमाः प्रखरा:?
उत्तरं –
पाषणा:।

(ग) सततं किं करणीयम्?
उत्तरं –
ध्येय-स्मरणम्।

(घ) एतस्य गीतस्य रचयिता क:?
उत्तरं –
श्रीधरभास्कर-वर्णेकर:।

(ङ) स कीदृशः कविः मन्यते?
उत्तरं –
राष्ट्रवादी।

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत –

निधेहि, विधेहि, जहीहि, देहि, भज, चल, कुरु

यथा-त्वं पुरतः चरणं निधेहि।

(क) त्वं विद्यलयं………।
उत्तरं – त्वं विद्यलयं चल

(ख) राष्ट्रे अनुरक्तिं……….।
उत्तरं – राष्ट्रे अनुरक्तिं विधेहि।

(ग) मह्यं जलं………. ।
उत्तरं – मह्यं जलं देहि।

(घ) मूढ ! ………… धनागमतृष्णाम्।
उत्तरं – मूढ! जहीहि धनागमतृष्णाम्।

(ङ)………….. गोविन्दम्।
उत्तरं – भज गोविन्दम्।

(च) सततं ध्येयस्मरणं ……….. ।
उत्तरं – सततं ध्येयस्मरणं कुरु

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-

यथा- पुरतः चरणं निधेहि। आम्

(क) निजनिकेतनं गिरिशिखरे अस्ति।
(ख) स्वकीयं बलं बाधकं भवति।
(ग) पथि हिंस्राः पशवः न सन्ति।
(घ) गमनं सुकरम् अस्ति।
(ङ)सदैव अग्रे एव चलनीयम्।

उत्तरं –
(क) निजनिकेतनं गिरिशिखरे अस्ति। – आम्
(ख) स्वकीयं बलं बाधकं भवति। आम्
(ग) पथि हिंस्राः पशवः न सन्ति। –
(घ) गमनं सुकरम् अस्ति। –
(ङ)सदैव अग्रे एव चलनीयम्।
आम्

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमा: – समा:

उत्तरं –

परितः (चारों ओर) – ग्रामं परित: वृक्षा: सन्ति।
पुरतः (सामने) – गृहस्य पुरतः उद्यानं अस्ति।
नगः (पहाड़) – अयं नग: उच्चः अस्ति।
नागः – (साँप) – अयं नाग: कृष्णः अस्ति।
आरोहणम् (चढ़ाई) – पर्वतानाम् आरोहणम् कठिनम् भवति।
अवरोहणम् (उतरना) – पर्वतात् अवरोहनम् सुकरम् भवति।
विषमा: (अजीब/Different) – वने विषमा: जीवा: सन्ति।
समा: (समान/Same) –
मातापितृभ्यः सर्वे बालकाः बालिकाः च समा: भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

एव, खलु, तथा, परितः, पुरतः, सदा, विना

(क) विद्यालयस्य ……… एकम् उद्यानम् अस्ति।
उत्तरं – विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् ……… जयते।
उत्तरं – सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् …….. ?
उत्तरं – किं भवान् स्नानं कृतवान् खलु ?

(घ) सः यथा चिन्तयति ……….. आचरति।
उत्तरं – सः यथा चिन्तयति तथा आचरति।

(ङ) ग्राम ………. वृक्षाः सन्ति।
उत्तरं – ग्राम परितः. वृक्षाः सन्ति।

(च) विद्यां……. जीवनं वृथा।
उत्तरं – विद्यां विना जीवनं वृथा।

(छ) …….. भगवन्तं भज।
उत्तरं – सदा भगवन्तं भज।

6. विलोमपदानि योजयत-

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहस:

उत्तरं –

पुरतः पृष्ठतः 
स्वकीयम्परकीयम्
भीतिःसाहस:
अनुरक्तिःविरक्तिः
गमनम्आगमनम्

7.(अ) लट्लकारपदेभ्य: लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-

लट्लकारेलोट्लकारेविधिलिङ्लकारे
यथा – पठतिपठेत्पठतु
खेलसि……………  …………… 
खादन्ति……………  …………… 
पिबामि……………  …………… 
हसतः……………   …………… 
नयामः……………   …………… 

उत्तरं –

लट्लकारेलोट्लकारेविधिलिङ्लकारे
यथा – पठतिपठेत्पठतु
खेलसिखेल/खेलतात् खेले:
खादन्ति खादन्तु खदेयु:
पिबामि पिबानि  पिबेयम्
हसतः हसताम्  हसेताम्
नयामः नयाम  नयेम

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – …………………..
राष्ट्र (चतुर्थी-एकवचने) – …………………..
पाषाण (सप्तमी-एकवचने) – …………………..
यान (द्वितीया-बहुवचने) – …………………..
शक्ति (प्रथमा-एकवचने) – …………………..
पशु (सप्तमी-बहुवचने) – …………………..

उत्तरं –

यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीया-बहुवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्ति:
पशु (सप्तमी-बहुवचने) – पशुषु

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

Sanskrit Grammar Class 8

👍👍👍

Leave a Comment

error: