Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 7-भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Chapter 7 – भारतजनताऽहम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 7-भारतजनताऽहम्

सप्तम: पाठः
भारतजनताऽहम्
अभ्यासः

NCERT Exercise Solutions

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-

उत्तरं – स्वयमेव अभ्यासं कुरु।

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) अहं वसुन्धरां किं मन्ये?
उत्तरं – कुटुम्बं।

(ख) मम सहजा प्रकृति का अस्ति?
उत्तरं – मैत्री।

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तरं – कुलिशाद्।

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तरं – संसारं।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तरं – भारतजनताऽहम् अध्यात्मसुधातटिनी-स्नानैः परिपूता अस्मि।

(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरं – समं जगत् मम काव्यैः, गीतैः, नृत्यैश्च मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?
उत्तरं – अहं प्रेयः श्रेयः च उभयं चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
उत्तरं – अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तरं – समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत-

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ………. + ……….
(ग) चिनोम्युभयम् = चिनोमि + ………
(घ) नृत्यैर्मुग्धम् = ……… + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ………
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……

उत्तरं –

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमाद् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि  विशेष्य-पदानि  
सुकुमारा  जगत्  
सहजा  संसारे  
विश्वस्मिन् भारतजनता  
समम्  प्रकृति  
समस्ते  जगति

उत्तरं –

विशेषण-पदानि  विशेष्य-पदानि  
सुकुमारा   भारतजनता
सहजा   प्रकृति
विश्वस्मिन्   जगति
समम्   जगत्
समस्ते   संसारे

6. समानार्थकानि पदानि मेलयत-

जगति  नदी
कुलिशात्  पृथ्वीम्  
प्रकृति  संसारे  
चक्षुषा  स्वभावः  
तटिनी  बजात्  
वसुन्धराम्  नेत्रेण  

उत्तरं –

जगति   संसारे
कुलिशात्   बजात्
प्रकृति   स्वभावः
चक्षुषा   नेत्रेण
तटिनी   नदी
वसुन्धराम्   पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
उत्तरं – न।

(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
उत्तरं – आम्।

(ग) अहम् अविवेका भारतजनता अस्मि।
उत्तरं – न।

(घ) अहं वसुन्धरां कुटुम्बं न मन्ये।
उत्तरं – न।

(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तरं – आम्।

👍👍👍

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 7-भारतजनताऽहम्”

Leave a Comment

error: