Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 7-भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Chapter 7-भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Chapter 7 – भारतजनताऽहम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 7-भारतजनताऽहम्

सप्तम: पाठः
भारतजनताऽहम्
अभ्यासः

NCERT Exercise Solutions

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-

उत्तरं – स्वयमेव अभ्यासं कुरु।

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) अहं वसुन्धरां किं मन्ये?
उत्तरं – कुटुम्बं।

(ख) मम सहजा प्रकृति का अस्ति?
उत्तरं – मैत्री।

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तरं – कुलिशाद्।

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तरं – संसारं।

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तरं – भारतजनताऽहम् अध्यात्मसुधातटिनी-स्नानैः परिपूता अस्मि।

(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरं – समं जगत् मम काव्यैः, गीतैः, नृत्यैश्च मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?
उत्तरं – अहं प्रेयः श्रेयः च उभयं चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
उत्तरं – अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तरं – समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत-

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ………. + ……….
(ग) चिनोम्युभयम् = चिनोमि + ………
(घ) नृत्यैर्मुग्धम् = ……… + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ………
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……

उत्तरं –

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमाद् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि  विशेष्य-पदानि  
सुकुमारा  जगत्  
सहजा  संसारे  
विश्वस्मिन् भारतजनता  
समम्  प्रकृति  
समस्ते  जगति

उत्तरं –

विशेषण-पदानि  विशेष्य-पदानि  
सुकुमारा   भारतजनता
सहजा   प्रकृति
विश्वस्मिन्   जगति
समम्   जगत्
समस्ते   संसारे

6. समानार्थकानि पदानि मेलयत-

जगति  नदी
कुलिशात्  पृथ्वीम्  
प्रकृति  संसारे  
चक्षुषा  स्वभावः  
तटिनी  बजात्  
वसुन्धराम्  नेत्रेण  

उत्तरं –

जगति   संसारे
कुलिशात्   बजात्
प्रकृति   स्वभावः
चक्षुषा   नेत्रेण
तटिनी   नदी
वसुन्धराम्   पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
उत्तरं – न।

(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
उत्तरं – आम्।

(ग) अहम् अविवेका भारतजनता अस्मि।
उत्तरं – न।

(घ) अहं वसुन्धरां कुटुम्बं न मन्ये।
उत्तरं – न।

(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तरं – आम्।

👍👍👍

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 7-भारतजनताऽहम्”

Leave a Comment

error: