Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः

NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः

NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 8-संसारसागरस्य नायकाः

NCERT Solutions (Question-Answer)

अष्टम: पाठः
संसारसागरस्य नायकाः
अभ्यासः

1. एकपदेन उत्तरत-

(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?

उत्तरम्- राजस्थानस्य।

(ख) गजपरिमाणं क: धारयति?

उत्तरम्- गजधर:।

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?

उत्तरम्- सम्मानम्।

(घ) के शिल्पिरूपेण न समादृता: भवन्ति?

उत्तरम्- गजधरा:।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) तडागा: कुत्र निर्मीयन्ते स्म?

उत्तरम्- तडागा: अशेषे हि देशे निर्मीयन्ते स्म।

(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?

उत्तरम्- गजधरा: वास्तुकाररूपे परिचिता:।

(ग) गजधरा: किं कुर्वन्ति स्म?

उत्तरम्- गजधरा: ग्रामीणसमाजस्य नागरसमाजस्य च नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वम् निभालयन्ति स्म।

(घ) के सम्माननीया:?

उत्तरम्- गजधरा: सम्माननीया:।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।

उत्तरम्- कस्य दायित्वं गजधरा: निभालयन्ति स्म?

(ख) तेषां स्वामिन: असमर्था: सन्ति।

उत्तरम्- केषां स्वामिन: असमर्था: सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

उत्तरम्- कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधर: सुन्दर: शब्द: अस्ति।

उत्तरम्- : सुन्दर: शब्द: अस्ति?

(ङ) तडागा: संसारसागरा: कथ्यन्ते।

उत्तरम्- के संसारसागरा: कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

(क) अद्य + अपि = ———————।
(ख) ——————— + ——————— = स्मरणार्थम्‌।
(ग) इति + अस्मिन्‌ = ———————।
(घ) ——————— + ——————— = एतेष्वेव।
(ङ) सहसा + एव = ———————।

उत्तरम्-

(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्‌।
(ग) इति + अस्मिन्‌ = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव

5. मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह

(क) छात्रा: पुस्तकानि ——————— विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: ———————।
(ग) मम मनसि एका ——————— वर्तते।
(घ) रमेश: मित्रै: ——————— विद्यालयं गच्छति।
(ङ) ——————— बालिका तत्र अहसत।

उत्तरम्-

(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेश: मित्रै: ह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत-

धातु: प्रत्यय: पदम्‌
यथा- कृ+तुमुन्‌=कर्तुम्‌
हृ+तुमुन्‌=…………..
तृ+तुमुन्‌=…………..
यथा- नम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=………….
त्यज्‌+ क्त्वा=…………..
भुज्‌+क्त्वा=………….

उत्तरम्-

धातु: प्रत्यय: पदम्‌
यथा- कृ+तुमुन्‌=कर्तुम्‌
हृ+ तुमुन्‌=र्तुम्
तृ+तुमुन्‌=तर्तुम्
यथा- नम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=गत्वा
त्यज्‌+क्त्वा=त्यक्त्वा
भुज्‌+क्त्वा=भुक्त्वा

उपसर्ग:धातु:प्रत्यय: पदम्‌
यथा – उपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=…………..
नील्यप्‌=…………..
प्रदाल्यप्‌=………….

उत्तरम्-

उपसर्ग:धातु:प्रत्यय: पदम्‌
यथा – उपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=सम्पूज्य
नील्यप्‌=आनीय
प्रदाल्यप्‌=प्रदाय

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ——————— उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) ——————— सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् ———————। (कापुरुष)

उत्तरम्-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: ——————— सह पठन्ति। (बालिका)
(ख) पुत्र ——————— सह आपणं गच्छति। (पितृ)
(ग) शिशु: ——————— सह क्रीडति। (मातृ)

उत्तरम्-

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: बालिकाभि: सह पठन्ति। (बालिका)
(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशु: मात्रा सह क्रीडति। (मातृ)

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

1 thought on “NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः”

Leave a Comment

error: