NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः

NCERT Solutions for Class 8 Sanskrit Chapter 8-संसारसागरस्य नायकाः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 8-संसारसागरस्य नायकाः

NCERT Solutions (Question-Answer)

अष्टम: पाठः
संसारसागरस्य नायकाः
अभ्यासः

1. एकपदेन उत्तरत-

(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?

उत्तरम्- राजस्थानस्य।

(ख) गजपरिमाणं क: धारयति?

उत्तरम्- गजधर:।

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?

उत्तरम्- सम्मानम्।

(घ) के शिल्पिरूपेण न समादृता: भवन्ति?

उत्तरम्- गजधरा:।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) तडागा: कुत्र निर्मीयन्ते स्म?

उत्तरम्- तडागा: अशेषे हि देशे निर्मीयन्ते स्म।

(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?

उत्तरम्- गजधरा: वास्तुकाररूपे परिचिता:।

(ग) गजधरा: किं कुर्वन्ति स्म?

उत्तरम्- गजधरा: ग्रामीणसमाजस्य नागरसमाजस्य च नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वम् निभालयन्ति स्म।

(घ) के सम्माननीया:?

उत्तरम्- गजधरा: सम्माननीया:।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।

उत्तरम्- कस्य दायित्वं गजधरा: निभालयन्ति स्म?

(ख) तेषां स्वामिन: असमर्था: सन्ति।

उत्तरम्- केषां स्वामिन: असमर्था: सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

उत्तरम्- कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधर: सुन्दर: शब्द: अस्ति।

उत्तरम्- : सुन्दर: शब्द: अस्ति?

(ङ) तडागा: संसारसागरा: कथ्यन्ते।

उत्तरम्- के संसारसागरा: कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

(क) अद्य + अपि = ———————।
(ख) ——————— + ——————— = स्मरणार्थम्‌।
(ग) इति + अस्मिन्‌ = ———————।
(घ) ——————— + ——————— = एतेष्वेव।
(ङ) सहसा + एव = ———————।

उत्तरम्-

(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्‌।
(ग) इति + अस्मिन्‌ = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव

5. मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह

(क) छात्रा: पुस्तकानि ——————— विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: ———————।
(ग) मम मनसि एका ——————— वर्तते।
(घ) रमेश: मित्रै: ——————— विद्यालयं गच्छति।
(ङ) ——————— बालिका तत्र अहसत।

उत्तरम्-

(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेश: मित्रै: ह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत-

धातु: प्रत्यय: पदम्‌
यथा- कृ+तुमुन्‌=कर्तुम्‌
हृ+तुमुन्‌=…………..
तृ+तुमुन्‌=…………..
यथा- नम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=………….
त्यज्‌+ क्त्वा=…………..
भुज्‌+क्त्वा=………….

उत्तरम्-

धातु: प्रत्यय: पदम्‌
यथा- कृ+तुमुन्‌=कर्तुम्‌
हृ+ तुमुन्‌=र्तुम्
तृ+तुमुन्‌=तर्तुम्
यथा- नम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=गत्वा
त्यज्‌+क्त्वा=त्यक्त्वा
भुज्‌+क्त्वा=भुक्त्वा

उपसर्ग:धातु:प्रत्यय: पदम्‌
यथा – उपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=…………..
नील्यप्‌=…………..
प्रदाल्यप्‌=………….

उत्तरम्-

उपसर्ग:धातु:प्रत्यय: पदम्‌
यथा – उपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=सम्पूज्य
नील्यप्‌=आनीय
प्रदाल्यप्‌=प्रदाय

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ——————— उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) ——————— सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् ———————। (कापुरुष)

उत्तरम्-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: ——————— सह पठन्ति। (बालिका)
(ख) पुत्र ——————— सह आपणं गच्छति। (पितृ)
(ग) शिशु: ——————— सह क्रीडति। (मातृ)

उत्तरम्-

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: बालिकाभि: सह पठन्ति। (बालिका)
(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशु: मात्रा सह क्रीडति। (मातृ)

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

About the Author: MakeToss

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: