Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः

NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः

NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 9-सप्तभगिन्यः

NCERT Solutions (Question-Answer)

नवम: पाठः
सप्तभगिन्यः
अभ्यासः

1. उच्चारणं कुरुत–

सुप्रभातम्महत्त्वाधायिनीपर्वपरम्पराभिः
चतुर्विंशतिःद्विसप्ततितमेवंशवृक्षनिर्मितानाम्
सप्तभगिन्यःप्राकृतिकसम्पद्भि:वंशोद्योगोऽयम्
गुणगौरवदृष्ट्यापुष्पस्तबकसदृशानिअन्ताराष्ट्रियख्यातिम्

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत −

(क) अस्माकं देशे कति राज्यानि सन्ति?
(ख) प्राचीनेतिहासे का: स्वाधीना: आसन्?
(ग) केषां समवाय: ‘सप्तभगिन्य:’ इति कथ्यते?
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
(ङ) सप्तभगिनी-प्रदेशे क: उद्योग: सर्वप्रमुख:?

उत्तरम्-

(क) नवविंशति:।
(ख) सप्तभगिन्य:।
(ग) सप्तराज्यानाम्।
(घ) सप्त।
(ङ) वंशोद्योग:।

3. पूर्णवाक्येन उत्तराणि लिखत–

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

उत्तरम्- भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

उत्तरम्- एतानि राज्यानि सामाजिक-सांस्कृतिक-परिदृश्ये समानतायाः कारणात् कदाचित् सप्तभगिन्यः इति कथ्यन्ते। एषः प्रयोगः प्रतीकात्मकः अस्ति।

(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?

उत्तरम्- सप्तभगिनी-प्रदेशे गारो – खासी – नगा- मिजो प्रभृतयः बहवः जनजातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?

उत्तरम्- एतत्प्रदेशिकाः स्वलीला-कलाभि: च निष्णाताः सन्ति।

(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

उत्तरम्- आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षवस्तूनाम् उपयोगः क्रियते।

4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

(क) वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि?

उत्तरम्- वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

उत्तरम्- काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते?

उत्तरम्- प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि?

उत्तरम्- एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?

5. यथानिर्देशमुत्तरत–

(क) ‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

उत्तरम्- स्वरायै।

(ख) समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम्- इमानि।

(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तरम्- विहितम्।

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

उत्तरम्- प्राचुर्यम्।

(ङ) ‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

उत्तरम्- वर्तन्ते।

6.

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
बहिन …………..
संगठन …………..
बाँस …………..
आज …………..
खेत …………..

उत्तरम्-

तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
बहिन भगिनी
संगठन समवाय:
बाँस वंश:
आज अद्य
खेत क्षेत्रम्

(आ) भिन्नप्रकृतिकं पदं चिनुत-

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।

उत्तरम्- अहसत्

(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।

उत्तरम्- लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।

उत्तरम्- मित्रम्

(घ) व्याघ्र: , भल्लूक :, गजः, कपोत:, वृषभः, सिंहः।

उत्तरम्- कपोत:

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

उत्तरम्- यानम्

7. विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानिविशेषण – पदानि
अयम्संस्कृति:
संस्कृतिविशिष्टायाम्इतिहासे
महत्त्वाधायिनी         प्रदेश:
प्राचीनेसमवाय:
एक:भारतभूमौ

उत्तरम्-

विशेष्य − पदानिविशेषण – पदानि
अयम् प्रदेश:
संस्कृतिविशिष्टायाम् भारतभूमौ
महत्त्वाधायिनी          संस्कृति:
प्राचीने इतिहासे
एक: समवाय:

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः”

Leave a Comment

error: