NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः

NCERT Solutions for Class 8 Sanskrit Chapter 9-सप्तभगिन्यः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 9-सप्तभगिन्यः

NCERT Solutions (Question-Answer)

नवम: पाठः
सप्तभगिन्यः
अभ्यासः

1. उच्चारणं कुरुत–

सुप्रभातम्महत्त्वाधायिनीपर्वपरम्पराभिः
चतुर्विंशतिःद्विसप्ततितमेवंशवृक्षनिर्मितानाम्
सप्तभगिन्यःप्राकृतिकसम्पद्भि:वंशोद्योगोऽयम्
गुणगौरवदृष्ट्यापुष्पस्तबकसदृशानिअन्ताराष्ट्रियख्यातिम्

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत −

(क) अस्माकं देशे कति राज्यानि सन्ति?
(ख) प्राचीनेतिहासे का: स्वाधीना: आसन्?
(ग) केषां समवाय: ‘सप्तभगिन्य:’ इति कथ्यते?
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
(ङ) सप्तभगिनी-प्रदेशे क: उद्योग: सर्वप्रमुख:?

उत्तरम्-

(क) नवविंशति:।
(ख) सप्तभगिन्य:।
(ग) सप्तराज्यानाम्।
(घ) सप्त।
(ङ) वंशोद्योग:।

3. पूर्णवाक्येन उत्तराणि लिखत–

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

उत्तरम्- भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

उत्तरम्- एतानि राज्यानि सामाजिक-सांस्कृतिक-परिदृश्ये समानतायाः कारणात् कदाचित् सप्तभगिन्यः इति कथ्यन्ते। एषः प्रयोगः प्रतीकात्मकः अस्ति।

(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?

उत्तरम्- सप्तभगिनी-प्रदेशे गारो – खासी – नगा- मिजो प्रभृतयः बहवः जनजातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?

उत्तरम्- एतत्प्रदेशिकाः स्वलीला-कलाभि: च निष्णाताः सन्ति।

(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

उत्तरम्- आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षवस्तूनाम् उपयोगः क्रियते।

4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

(क) वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि?

उत्तरम्- वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

उत्तरम्- काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते?

उत्तरम्- प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि?

उत्तरम्- एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?

5. यथानिर्देशमुत्तरत–

(क) ‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

उत्तरम्- स्वरायै।

(ख) समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम्- इमानि।

(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तरम्- विहितम्।

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

उत्तरम्- प्राचुर्यम्।

(ङ) ‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

उत्तरम्- वर्तन्ते।

6.

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
बहिन …………..
संगठन …………..
बाँस …………..
आज …………..
खेत …………..

उत्तरम्-

तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
बहिन भगिनी
संगठन समवाय:
बाँस वंश:
आज अद्य
खेत क्षेत्रम्

(आ) भिन्नप्रकृतिकं पदं चिनुत-

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।

उत्तरम्- अहसत्

(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।

उत्तरम्- लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।

उत्तरम्- मित्रम्

(घ) व्याघ्र: , भल्लूक :, गजः, कपोत:, वृषभः, सिंहः।

उत्तरम्- कपोत:

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

उत्तरम्- यानम्

7. विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानिविशेषण – पदानि
अयम्संस्कृति:
संस्कृतिविशिष्टायाम्इतिहासे
महत्त्वाधायिनी         प्रदेश:
प्राचीनेसमवाय:
एक:भारतभूमौ

उत्तरम्-

विशेष्य − पदानिविशेषण – पदानि
अयम् प्रदेश:
संस्कृतिविशिष्टायाम् भारतभूमौ
महत्त्वाधायिनी          संस्कृति:
प्राचीने इतिहासे
एक: समवाय:

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

About the Author: MakeToss

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: