Sanskrit Class 6 – Chapter 2 – Quiz 4 10 Questions, each question is of 1 mark. No negative marking. Full Marks=10. 1. कौ 2. (ii) …………….. उपवने अस्ति। (अजा, मक्षिका, दोला) 3. (iv) सौचिकः ……………। (सूचयति, सीव्यति, चालयति) उच्चैः 4. (iii) ……………… चलन्ति। (उत्पीठिकाः, सूचिकाः, पिपीलिकाः) 5. (v) कोकिले …………… (विहरतः, गर्जतः, कूजतः) 6. समयं सूचयति। (चटका, घटिका, द्विचक्रिका)