Home » Class 7 » Sanskrit Class 7 – Chapter 1 – सुभाषितानि -NCERT Exercise Solutions (Question-Answer)

Sanskrit Class 7 – Chapter 1 – सुभाषितानि -NCERT Exercise Solutions (Question-Answer)

CBSE Sanskrit Class 7– Ruchira Bhag 2 – Chapter 1-सुभाषितानि – NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 1- सुभाषितानि, all are solved here.

NCERT Exercise Solutions (सुभाषितानि)

1. सर्वान् श्लोकान् सस्वरं गायत।

उत्तरं – स्वयं गायत

2. यथायोग्यं श्लोकांशान् मेलयत-

धनधान्यप्रयोगेषुनासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्य:त्यक्तलज्ज: सुखी भवेत्।
सत्येन धार्यते पृथ्वीबहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं चविद्यायाः संग्रहेषु च।
आहारे व्यवहारे चसत्येन तपते रविः।

उत्तरं –

धनधान्यप्रयोगेषुविद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्य:बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वीसत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं चनासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे चत्यक्तलज्ज: सुखी भवेत्।

3. एकपदेन उत्तरत-

(क) पृथिव्यां कति रत्नानि ?
उत्तरं – त्रीणि

(ख) मूढै: कुत्र रत्नसंज्ञा विधीयते?
उत्तरं – पाषाणखण्डेषु।

(ग) पृथिवी केन धार्यते?
उत्तरं – सत्येन

(घ) कै: सङ्गतिं कुर्वीत?
उत्तरं – सद्भि:

(ङ) लोके वशीकृति: का?
उत्तरं – क्षमा

4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) सत्येन वाति वायुः।
उत्तरं – केन वाति वायुः?

(ख) सद्भिः एव सहासीत।
उत्तरं – कै: एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।
उत्तरं – का बहुरत्ना भवति?

(घ) विद्याया: संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
उत्तरं – कस्या संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

(ङ) सद्भिः मैत्रीं कुर्वीत।
उत्तरं – सद्भिः किम् कुर्वीत?

5. प्रश्नानामुत्तराणि लिखत-

(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तरं – दाने तपसि शौर्ये विज्ञाने विनये नये च विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तरं – पृथिव्यां जलम् अन्नं सुभाषितम् त्रीणि रत्नानि (सन्ति)।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तरं – धनधान्यप्रयोगेषु विद्याया: संग्रहेषु च आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।

Note: These are are directly taken from Hindi and English Translation page of this chapter. Click Here

6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
…………………………..…………………………..…………………………..
…………………………..…………………………..…………………………..
…………………………..…………………………..…………………………..

उत्तरं –

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
सुखीवसुन्धरारत्नानि
वह्निःपृथ्वीसत्येन
रविःसङ्गतिम्अन्नम्



7. अधोलिखितपदेषु धातवः के सन्ति?

पदम्धातुः
करोति………………………………
पश्य………………………………
भवेत्………………………………
तिष्ठति………………………………

उत्तरं –

पदम्धातुः
करोतिकृ
पश्यदृश्
भवेत्भू
तिष्ठतिस्था

👍👍👍

👍👍👍

8 thoughts on “Sanskrit Class 7 – Chapter 1 – सुभाषितानि -NCERT Exercise Solutions (Question-Answer)”

  1. ThankU for making this site its very helpfull for all cbse sankrit books 🙂
    ThankU Again 🙂
    I am very happy i didnt write in my copy so i searched and this site helped me so much
    #support maketoss.com

    Reply

Leave a Comment

error: