Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Sanskrit Class 7 – Chapter 1 – सुभाषितानि -NCERT Exercise Solutions (Question-Answer)

CBSE Sanskrit Class 7– Ruchira Bhag 2 – Chapter 1-सुभाषितानि – NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 1- सुभाषितानि, all are solved here.

NCERT Exercise Solutions (सुभाषितानि)

1. सर्वान् श्लोकान् सस्वरं गायत।

उत्तरं – स्वयं गायत

2. यथायोग्यं श्लोकांशान् मेलयत-

धनधान्यप्रयोगेषुनासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्य:त्यक्तलज्ज: सुखी भवेत्।
सत्येन धार्यते पृथ्वीबहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं चविद्यायाः संग्रहेषु च।
आहारे व्यवहारे चसत्येन तपते रविः।

उत्तरं –

धनधान्यप्रयोगेषुविद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्य:बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वीसत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं चनासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे चत्यक्तलज्ज: सुखी भवेत्।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

3. एकपदेन उत्तरत-

(क) पृथिव्यां कति रत्नानि ?
उत्तरं – त्रीणि

(ख) मूढै: कुत्र रत्नसंज्ञा विधीयते?
उत्तरं – पाषाणखण्डेषु।

(ग) पृथिवी केन धार्यते?
उत्तरं – सत्येन

(घ) कै: सङ्गतिं कुर्वीत?
उत्तरं – सद्भि:

(ङ) लोके वशीकृति: का?
उत्तरं – क्षमा

4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) सत्येन वाति वायुः।
उत्तरं – केन वाति वायुः?

(ख) सद्भिः एव सहासीत।
उत्तरं – कै: एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।
उत्तरं – का बहुरत्ना भवति?

(घ) विद्याया: संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
उत्तरं – कस्या संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

(ङ) सद्भिः मैत्रीं कुर्वीत।
उत्तरं – सद्भिः किम् कुर्वीत?

5. प्रश्नानामुत्तराणि लिखत-

(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तरं – दाने तपसि शौर्ये विज्ञाने विनये नये च विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तरं – पृथिव्यां जलम् अन्नं सुभाषितम् त्रीणि रत्नानि (सन्ति)।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तरं – धनधान्यप्रयोगेषु विद्याया: संग्रहेषु च आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।

Note: These are are directly taken from Hindi and English Translation page of this chapter. Click Here

6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
…………………………..…………………………..…………………………..
…………………………..…………………………..…………………………..
…………………………..…………………………..…………………………..

उत्तरं –

पुल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
सुखीवसुन्धरारत्नानि
वह्निःपृथ्वीसत्येन
रविःसङ्गतिम्अन्नम्



7. अधोलिखितपदेषु धातवः के सन्ति?

पदम्धातुः
करोति………………………………
पश्य………………………………
भवेत्………………………………
तिष्ठति………………………………

उत्तरं –

पदम्धातुः
करोतिकृ
पश्यदृश्
भवेत्भू
तिष्ठतिस्था

👍👍👍

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

8 thoughts on “Sanskrit Class 7 – Chapter 1 – सुभाषितानि -NCERT Exercise Solutions (Question-Answer)”

  1. ThankU for making this site its very helpfull for all cbse sankrit books 🙂
    ThankU Again 🙂
    I am very happy i didnt write in my copy so i searched and this site helped me so much
    #support maketoss.com

    Reply

Leave a Comment

error: