Sanskrit Class 7 -Chapter 7 (सप्तमः पाठः) – सङ्कल्पः सिद्धिदायक: – NCERT Exercise Solution

अभ्यास:

1. उच्चारणं कुरुत-

अभवत्अकथयत्अगच्छत्
न्यवेदयत्अपूजयत्स्वपिति
तपतिप्राविशत्अवदत्
वदति स्मवसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्मअकरोत् पठति स्म

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-

(क)

एकवचनम् द्विवचनम्बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म …………….. ……………..
…………….. रक्षतः स्म ……………..
चरति स्म …………….. ……………..
…………….. …………….. कर्वन्ति स्म

उत्तरं –

एकवचनम् द्विवचनम्बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म पूजयतः स्मपूजयन्ति स्म
रक्षति स्मरक्षतः स्मरक्षन्ति स्म
चरति स्म चरतः स्मचरन्ति स्म
करोति स्मकुरुत: स्मकुर्वन्ति स्म

(ख)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत् अकथयताम्अकथयन्
प्रथमपुरुषः………………अपूजयताम् अपूजयन्
प्रथमपुरुषःअरक्षत्………………………………….

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत् अकथयताम्अकथयन्
प्रथमपुरुषःअपूजयत्अपूजयताम् अपूजयन्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षयन्

(ग)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अवसःअवसतम्अवसत
मध्यमपुरुष:………………अपूजयतम् ……………….
मध्यमपुरुष:……………………………………अचरत

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअवसःअवसतम्अवसत
प्रथमपुरुषःअपूजयःअपूजयतम् अपूजयत
प्रथमपुरुषःअचरःअचरतम्अचरत

(घ)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अपठम्अपठावअपठाम
मध्यमपुरुष:अलिखम्……………….……………….
मध्यमपुरुष:…………………अरचयाव……………….

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अपठम्अपठावअपठाम
मध्यमपुरुष:अलिखम्अलिखावअलिखाम
मध्यमपुरुष:अरचयम्अरचयावअरचयाम

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपः प्रभावात् के सखायः जाताः?
उत्तरं – तपः प्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः।

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
उत्तरं – पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।

(ग) कः श्मशाने वसति?
उत्तरं – शिवः श्मशाने वसति।

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तरं – शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता

(ङ) वटुरूपेण तपोवनं कः प्राविशत्?
उत्तरं – वटुरूपेण तपोवनं शिवः प्राविशत्।

4. कः/का कं/कां प्रति कथयति –

कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि।………….. …………..
(ख) मनस्वी कदापि धैर्यं न परित्यजति। ………….. …………..
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। ………….. …………..
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ………….. …………..
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। ………….. …………..
अहम् तव क्रीतदासोऽस्मि। ………….. …………..

उत्तरं –

कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि। पार्वती मेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिव: पार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटु: विजयाम्
अहम् तव क्रीतदासोऽस्मि। शिव: पार्वतीम्

5. प्रश्नानाम् उत्तराणि लिखत-

(क) पार्वती क्रुद्धा: सती किम् अवदत्?
उत्तरं – पार्वती क्रुद्धा सती अवदत् – “अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

( ) कः पापभाग् भवति??
उत्तरं – यः शिवः निन्दा करोति श्रृणोति च पापभाग् भवति।

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
उत्तरं –पार्वती तपस्यां कर्त्तुम् ऐच्छत्।

( ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तरं – पार्वती विजयया साकं गौरीशिखरं गच्छति।

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

माता मौनम् प्रस्तरे जन्तव: नयनानि

शिलायां …………..
पशव: …………..
अम्बा …………..
नेत्राणि …………..
तूष्णीम् …………..

उत्तरं –

शिलायां प्रस्तरे
पशव: जन्तव:
अम्बा माता
नेत्राणि नयनानि
तूष्णीम् मौनम्

7. उदाहरणानुसारं पदरचनां कुरूत –

यथा– वसति स्म =अवसत्
(क) पश्यति स्म =……………..
(ख) तपति स्म = ……………..
(ग) चिन्तयति स्म = ……………..
(घ) वदति स्म = ……………..
(ङ) गच्छति स्म = ……………..

उत्तरं –

यथा- वसति स्म =अवसत्
(क) पश्यति स्म = अपश्यत्
(ख) तपति स्म = अतपत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्

(b)

यथा – अलिखत् = लिखति स्म
(क) ……………..=कथयति स्म
(ख) …………….. = नयति स्म
(ग) …………….. = पठति स्म
(घ) …………….. = धावति स्म
(ङ) …………….. = हसति स्म

उत्तरं –

यथा – अलिखत् = लिखति स्म
(क) अकथयत् =कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म

👍👍👍

About the Author: MakeToss

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: