Home » Class 7 » Sanskrit Class 7 » Sanskrit Class 7 -Chapter 7 (सप्तमः पाठः) – सङ्कल्पः सिद्धिदायक: – NCERT Exercise Solution

Sanskrit Class 7 -Chapter 7 (सप्तमः पाठः) – सङ्कल्पः सिद्धिदायक: – NCERT Exercise Solution

अभ्यास:

1. उच्चारणं कुरुत-

अभवत्अकथयत्अगच्छत्
न्यवेदयत्अपूजयत्स्वपिति
तपतिप्राविशत्अवदत्
वदति स्मवसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्मअकरोत् पठति स्म

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-

(क)

एकवचनम् द्विवचनम्बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म …………….. ……………..
…………….. रक्षतः स्म ……………..
चरति स्म …………….. ……………..
…………….. …………….. कर्वन्ति स्म

उत्तरं –

एकवचनम् द्विवचनम्बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म पूजयतः स्मपूजयन्ति स्म
रक्षति स्मरक्षतः स्मरक्षन्ति स्म
चरति स्म चरतः स्मचरन्ति स्म
करोति स्मकुरुत: स्मकुर्वन्ति स्म

(ख)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत् अकथयताम्अकथयन्
प्रथमपुरुषः………………अपूजयताम् अपूजयन्
प्रथमपुरुषःअरक्षत्………………………………….

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत् अकथयताम्अकथयन्
प्रथमपुरुषःअपूजयत्अपूजयताम् अपूजयन्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षयन्

(ग)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अवसःअवसतम्अवसत
मध्यमपुरुष:………………अपूजयतम् ……………….
मध्यमपुरुष:……………………………………अचरत

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअवसःअवसतम्अवसत
प्रथमपुरुषःअपूजयःअपूजयतम् अपूजयत
प्रथमपुरुषःअचरःअचरतम्अचरत

(घ)

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अपठम्अपठावअपठाम
मध्यमपुरुष:अलिखम्……………….……………….
मध्यमपुरुष:…………………अरचयाव……………….

उत्तरं –

पुरुष:एकवचनम् द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुष:अपठम्अपठावअपठाम
मध्यमपुरुष:अलिखम्अलिखावअलिखाम
मध्यमपुरुष:अरचयम्अरचयावअरचयाम

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपः प्रभावात् के सखायः जाताः?
उत्तरं – तपः प्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः।

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
उत्तरं – पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।

(ग) कः श्मशाने वसति?
उत्तरं – शिवः श्मशाने वसति।

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तरं – शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता

(ङ) वटुरूपेण तपोवनं कः प्राविशत्?
उत्तरं – वटुरूपेण तपोवनं शिवः प्राविशत्।

4. कः/का कं/कां प्रति कथयति –

कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि।………….. …………..
(ख) मनस्वी कदापि धैर्यं न परित्यजति। ………….. …………..
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। ………….. …………..
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ………….. …………..
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। ………….. …………..
अहम् तव क्रीतदासोऽस्मि। ………….. …………..

उत्तरं –

कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि। पार्वती मेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिव: पार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटु: विजयाम्
अहम् तव क्रीतदासोऽस्मि। शिव: पार्वतीम्

5. प्रश्नानाम् उत्तराणि लिखत-

(क) पार्वती क्रुद्धा: सती किम् अवदत्?
उत्तरं – पार्वती क्रुद्धा सती अवदत् – “अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

( ) कः पापभाग् भवति??
उत्तरं – यः शिवः निन्दा करोति श्रृणोति च पापभाग् भवति।

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
उत्तरं –पार्वती तपस्यां कर्त्तुम् ऐच्छत्।

( ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तरं – पार्वती विजयया साकं गौरीशिखरं गच्छति।

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

माता मौनम् प्रस्तरे जन्तव: नयनानि

शिलायां …………..
पशव: …………..
अम्बा …………..
नेत्राणि …………..
तूष्णीम् …………..

उत्तरं –

शिलायां प्रस्तरे
पशव: जन्तव:
अम्बा माता
नेत्राणि नयनानि
तूष्णीम् मौनम्

7. उदाहरणानुसारं पदरचनां कुरूत –

यथा– वसति स्म =अवसत्
(क) पश्यति स्म =……………..
(ख) तपति स्म = ……………..
(ग) चिन्तयति स्म = ……………..
(घ) वदति स्म = ……………..
(ङ) गच्छति स्म = ……………..

उत्तरं –

यथा- वसति स्म =अवसत्
(क) पश्यति स्म = अपश्यत्
(ख) तपति स्म = अतपत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्

(b)

यथा – अलिखत् = लिखति स्म
(क) ……………..=कथयति स्म
(ख) …………….. = नयति स्म
(ग) …………….. = पठति स्म
(घ) …………….. = धावति स्म
(ङ) …………….. = हसति स्म

उत्तरं –

यथा – अलिखत् = लिखति स्म
(क) अकथयत् =कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म

👍👍👍

3 thoughts on “Sanskrit Class 7 -Chapter 7 (सप्तमः पाठः) – सङ्कल्पः सिद्धिदायक: – NCERT Exercise Solution”

Leave a Comment

error: