Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि- NCERT Exercise Solutions (Question-Answer)

CBSE Ruchira भाग 2 – Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि-NCERT exercise solutions (Question-Answer) is provided here. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 9- अहमपि विद्यालयं गमिष्यामि, all are solved here.

NCERT Exercise Solutions

अभ्यास:

Q.1 उच्चारण कुरुत-

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!

Q.2 एकपदेन उत्तराणि लिखत-
(क) गिरिजाया: गृहसेविकायाः नाम किमासीत्?
उत्तरं – दर्शना
ख) दर्शनाया: पुत्री कति वर्षीया आसीत्?
उत्तरं – अष्टवर्षीया।
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकार:?
उत्तरं – मौलिक
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरं – उल्लासेन सह।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

Q3. पूर्णवाक्येन उत्तरत-

(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?
उत्तरं – अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य गृहस्य संपूर्ण कार्यं कर्त्तुं समर्थाऽसीत्।
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तरं – दर्शना पञ्च-षड्गृहाणां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरं – मालिनी स्वप्रतिवेशिनीं प्रति कथयति यत् गिरिजे! मम पुत्र: मातुलगृहं प्रति प्रस्थित: काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।
(घ) अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
उत्तरं – अद्यत्वे छात्रा: विद्यालये निःशुल्कं शिक्षा, गणवेषं, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्नुवन्ति।

Q.4 रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरूत-
(क) मालिनी द्वारमुद्घाटयति।
उत्तरं – का द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
उत्तरं – शिक्षा केषाम् मौलिक: अधिकार:?
(ग) दर्शना आश्चर्येण मालिनीं पश्यति ।
उत्तरं – दर्शना आश्चर्येण काम् पश्यति?
(घ) दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तरं – दर्शना तस्या: पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?

Q.5 सन्धि विच्छेदं पूरयत-
(क) ग्रामं प्रति – ग्रामम् + ___________
(ख) कार्यार्थम् – __________ + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + ____________
(घ) स्वोदरपूर्त्ति: – _________ + उदरपूर्त्ति:
(ङ) अप्येवम् – अपि + ___________

उत्तरं –
(क) ग्रामं प्रति – ग्रामम् + प्रति
(ख) कार्यार्थम् – कार्य + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + एषा
(घ) स्वोदरपूर्त्ति: – स्व + उदरपूर्त्ति:
(ङ) अप्येवम् – अपि +एवम्।

6.(अ) समानार्थकपदानि मेलयत-

आश्चर्येण ——— पठनस्य
उल्लासेन ——— समय:
परिवारस्य ———– प्रसन्नतया
अध्ययनस्य ———- विस्मयेन
कालः ———– कुटुम्बस्य

उत्तरं –
आश्चर्येण ——–> विस्मयेन
उल्लासेन ——–>प्रसन्नतया
परिवारस्य ———> कुटुम्बस्य
अध्ययनस्य ——-> पठनस्य
कालः —————>समय:

(आ) विलोमपदानि मेलयत-

क्रेतुम् ———— दूरस्थम्
श्वः ———– कथयति
ग्रामम् ————- विक्रेतुम्
समीपस्थम् ———— ह्य :
पृच्छति ————– नगरम्

उत्तरं –
क्रेतुम् ———> विक्रेतुम्
श्वः ————–>ह्य :
ग्रामम् ———> नगरम्
समीपस्थम्—–> दूरस्थम्
पृच्छति———-> कथयति

Q.7 विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् ——— बालिकानाम्
मौलिक: ——— विद्यालयम्
एषा ——— बालकानाम्
सर्वकारीयम् ———- अधिकारः
समीपस्थे ———— गणवेषम्
सर्वासाम् ———— अल्पवयस्का
नि:शुल्कम् ———— विद्यालये

उत्तरं –
सर्वेषाम् ——-> बालकानाम्
मौलिक: ——-> अधिकारः
एषा ————-> अल्पवयस्का
सर्वकारीयम् ——> विद्यालयम्
समीपस्थे ———–> विद्यालये
सर्वासाम् ———-> बालिकानाम्
नि:शुल्कम् ——–> गणवेषम्

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

4 thoughts on “Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि- NCERT Exercise Solutions (Question-Answer)”

Leave a Comment

error: