Home » Class 7 » Sanskrit Class 7 » Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि- NCERT Exercise Solutions (Question-Answer)

Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि- NCERT Exercise Solutions (Question-Answer)

CBSE Ruchira भाग 2 – Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि-NCERT exercise solutions (Question-Answer) is provided here. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 9- अहमपि विद्यालयं गमिष्यामि, all are solved here.

NCERT Exercise Solutions

अभ्यास:

Q.1 उच्चारण कुरुत-

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!

Q.2 एकपदेन उत्तराणि लिखत-
(क) गिरिजाया: गृहसेविकायाः नाम किमासीत्?
उत्तरं – दर्शना
ख) दर्शनाया: पुत्री कति वर्षीया आसीत्?
उत्तरं – अष्टवर्षीया।
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकार:?
उत्तरं – मौलिक
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरं – उल्लासेन सह।

Q3. पूर्णवाक्येन उत्तरत-

(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?
उत्तरं – अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य गृहस्य संपूर्ण कार्यं कर्त्तुं समर्थाऽसीत्।
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तरं – दर्शना पञ्च-षड्गृहाणां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरं – मालिनी स्वप्रतिवेशिनीं प्रति कथयति यत् गिरिजे! मम पुत्र: मातुलगृहं प्रति प्रस्थित: काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।
(घ) अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
उत्तरं – अद्यत्वे छात्रा: विद्यालये निःशुल्कं शिक्षा, गणवेषं, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्नुवन्ति।

Q.4 रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरूत-
(क) मालिनी द्वारमुद्घाटयति।
उत्तरं – का द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
उत्तरं – शिक्षा केषाम् मौलिक: अधिकार:?
(ग) दर्शना आश्चर्येण मालिनीं पश्यति ।
उत्तरं – दर्शना आश्चर्येण काम् पश्यति?
(घ) दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तरं – दर्शना तस्या: पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?

Q.5 सन्धि विच्छेदं पूरयत-
(क) ग्रामं प्रति – ग्रामम् + ___________
(ख) कार्यार्थम् – __________ + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + ____________
(घ) स्वोदरपूर्त्ति: – _________ + उदरपूर्त्ति:
(ङ) अप्येवम् – अपि + ___________

उत्तरं –
(क) ग्रामं प्रति – ग्रामम् + प्रति
(ख) कार्यार्थम् – कार्य + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + एषा
(घ) स्वोदरपूर्त्ति: – स्व + उदरपूर्त्ति:
(ङ) अप्येवम् – अपि +एवम्।

6.(अ) समानार्थकपदानि मेलयत-

आश्चर्येण ——— पठनस्य
उल्लासेन ——— समय:
परिवारस्य ———– प्रसन्नतया
अध्ययनस्य ———- विस्मयेन
कालः ———– कुटुम्बस्य

उत्तरं –
आश्चर्येण ——–> विस्मयेन
उल्लासेन ——–>प्रसन्नतया
परिवारस्य ———> कुटुम्बस्य
अध्ययनस्य ——-> पठनस्य
कालः —————>समय:

(आ) विलोमपदानि मेलयत-

क्रेतुम् ———— दूरस्थम्
श्वः ———– कथयति
ग्रामम् ————- विक्रेतुम्
समीपस्थम् ———— ह्य :
पृच्छति ————– नगरम्

उत्तरं –
क्रेतुम् ———> विक्रेतुम्
श्वः ————–>ह्य :
ग्रामम् ———> नगरम्
समीपस्थम्—–> दूरस्थम्
पृच्छति———-> कथयति

Q.7 विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् ——— बालिकानाम्
मौलिक: ——— विद्यालयम्
एषा ——— बालकानाम्
सर्वकारीयम् ———- अधिकारः
समीपस्थे ———— गणवेषम्
सर्वासाम् ———— अल्पवयस्का
नि:शुल्कम् ———— विद्यालये

उत्तरं –
सर्वेषाम् ——-> बालकानाम्
मौलिक: ——-> अधिकारः
एषा ————-> अल्पवयस्का
सर्वकारीयम् ——> विद्यालयम्
समीपस्थे ———–> विद्यालये
सर्वासाम् ———-> बालिकानाम्
नि:शुल्कम् ——–> गणवेषम्

👍👍👍

4 thoughts on “Sanskrit Class 7 Chapter 9- अहमपि विद्यालयं गमिष्यामि- NCERT Exercise Solutions (Question-Answer)”

Leave a Comment

error: