Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 4- सूक्तिमौक्तिकम्- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 4- सूक्तिमौक्तिकम्- NCERT Exercise Solution (Question-Answer) 2023-24

CBSE Shemushi Sanskrit Class 9- Chapter 4- सूक्तिमौक्तिकम्- NCERT Exercise Solution (Question-Answer) 2023-24 is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 4- सूक्तिमौक्तिकम् all are solved here.

1. एकपदेन उत्तरं लिखत-

(क) वित्ततः क्षीणः कीदृशः भवति?

उत्तरम्– अक्षीणो।

(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?

उत्तरम्- आत्मन:।

(ग) कुत्र दरिद्रता न भवेत्?

उत्तरम्- प्रियवचने।

(घ) वृक्षाः स्वयं कानि न खादन्ति?

उत्तरम्- फलानि।

(ङ) का पुरा लघ्वी भवति?

उत्तरम्– परार्द्धछाया।

2. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

उत्तरम्- यत्नेन वृत्तं रक्षेत्।

(ख) अस्माभिः (किं न समाचरेत्) कीदृशं आचरणं न कर्त्तव्यम्?

उत्तरम्- अस्माभि: आत्मन: प्रतिकूलम् आचरणं न कर्त्तव्यम्।

(ग) जन्तवः केन तुष्यन्ति?

उत्तरम्- जन्तव: प्रियवाक्यप्रदानेन तुष्यन्ति।

(घ) सज्जनानां मैत्री कीदृशी भवति?

उत्तरम्- सज्जानां मैत्री दिनस्य परर्द्धस्य छायेव पुरा लघ्वी पश्चात् वृद्धिमती च भवति।

(ङ) सरोवराणां हानिः कदा भवति?

उत्तरम्– सरोवराणां हानि: मरालै: सह विप्रयोग: येषां भवति।

3. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत-

‘क’ स्तम्भः‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः(1) खलानां मैत्री
(ख) गुणयुक्तः(2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना(3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना(4) दरिद्रः

उत्तरम्-

‘क’ स्तम्भः‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः(3) नद्यः
(ख) गुणयुक्तः(4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना(1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना(2) सज्जनानां मैत्री

4. अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –

(क) आरम्भगुर्वी क्षयिणी क्रमेण
लध्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसजनानाम् ॥

उत्तरम्- आशय यह है कि जिस प्रकार पूर्वार्द्ध की छाया पहले लम्बी होती है, फिर धीरे- धीरे छोटी होती जाती है, उसी प्रकार दुष्टों की मित्रता शुरू में बड़ी और धीरे-धीरे कम होने लगती है।
इसके विपरीत, जिस प्रकार परार्द्ध की छाया पहले छोटी, बाद में लम्बी होती चली जाती है, उसी प्रकार सज्जनों की मित्रता है। अतः हमें सज्जनों से मित्रता करनी चाहिए।

(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।

उत्तरम्- आशय यह है कि सभी प्राणी हमारे प्रिय बोलने से खुश होते हैं। इसलिए मधुर वचन बोलने में क्या कंजूसी? अत: हमें प्रिय बोलना चाहिए।

5. अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत –

(क) वक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।

उत्तरम् – सर्वस्वम्।

(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।

उत्तरम् – वचने।

(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।

उत्तरम् – धनवताम्।

(घ) जन्तवः, नद्यः, विभूतयः, परितः।

उत्तरम् – परितः।

6. स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

(क) वृत्ततः क्षीणः हतः भवति।

उत्तरम्- कस्मात् क्षीणः हतः भवति?

(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।

उत्तरम्- किम् श्रुत्वा अवधार्यताम्?

(ग) वृक्षाः फलं न खादन्ति।

उत्तरम्- के फलं न खादन्ति?

(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।

उत्तरम्- केषाम् मैत्री आरम्भगुर्वी भवति?

7. अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत यथा –

सः पाठं पठति। – सः पाठं पठतु।

(क) नद्यः आस्वाद्यतोयाः सन्ति। -………………………….……
(ख) सः सदैव प्रियवाक्यं वदति। ……………………………….
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। ………………………..
(घ) ते वृत्तं यत्नेन संरक्षन्ति। ……………………………………..
(ङ) अहम् परोपकाराय कार्यं करोमि। ……………………………..

उत्तरम्-

(क) नद्यः आस्वाद्यतोयाः सन्ति।- नद्यः आस्वाद्यतोयाः सन्तु।
(ख) सः सदैव प्रियवाक्यं वदति। सः सदैव प्रियवाक्यं वदतु।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। त्वं परेषां प्रतिकूलानि न समाचर।
(घ) ते वृत्तं यत्नेन संरक्षन्ति। ते वृत्तं यत्नेन संरक्षन्तु।
(ङ) अहम् परोपकाराय कार्यं करोमि। अहम् परोपकाराय कार्यं करवाणि।

परियोजनाकार्यम्

(क) परोपकारविषयकं श्लोकद्वयं अन्विष्य स्मृत्वा च कक्षायां सस्वरं पठ।

उत्तरम्– छात्रः/छात्रा स्वयमेव करोतु।(विद्यार्थी इसे स्वयं करें।)

(ख) नद्याः एकं सुन्दरं चित्रं निर्माय संकलय्य वा वर्णयत यत्त् तस्याः तीरे मनुष्याः पशवः खागाश्च निर्विघ्नं जलं पिबन्ति।

उत्तरम्-(Hindi Translation: किसी नदी का सुंदर चित्र बनाएं या संकलित करें जिसके किनारों पर मनुष्य, पशु और पक्षी बिना किसी रुकावट के पानी पीते हों।)

छात्रः/छात्रा स्वयमेव करोतु।(विद्यार्थी इसे स्वयं करें।)

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 1 with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 2 with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 3 with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 4  with Answer

Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 4 (ख) with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 5 with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 6 with Answer
Sanskrit Class 9- Chapter 5- सूक्तिमौक्तिकम्- Question 7 with Answer

👍👍👍


👍👍👍

65 thoughts on “Sanskrit Class 9- Chapter 4- सूक्तिमौक्तिकम्- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. This website helped me a lot thank you so much sir/madam I can’t thank you in words this is the best Sanskrit website ever seen thank, you sir.

    Reply
  2. this website helped me a lot thank you so much sir/madam i cant thank you in words this is the best sanskrit website ever seen

    Reply
  3. Thank you so much for this! I can’t thank you enough. I hadn’t written the answers to this chapter’s questions and was therefore in trouble but this website solved everything. ❤

    Reply
  4. Thank you Sir/Mam for helping us. This is the only website I browse for Sanskrit explanations and question answers. All the answers are right. It helps me a lot in my studies. You’re the one who is working harder to maintain our studies. Thanks a lot!!

    And Ya, This site means a lot. Don’t forget to reply me❤️ My good wishes are with you and your sites.

    Reply
    • Already available hai, bas Hindi translation of chapter Suktimauktikam class 9 Sanskrit chapter 5 search karo

      Reply
  5. Very nice answers. I am really thankful to you teacher. You are the gifted person in my life. Thank you so so so so much.

    Reply
  6. Hello maketoss (sir/madam)
    thank you for these solutions, these help very much,
    your work is appreciated 👏👏🙏🎉🎉

    Reply
  7. This is a great app for me as I wa the answers of all th ncert questions of the latest book and the book pdf because I don’t have book in this lockdown period

    Reply
  8. Thank you sir/mam
    It was very helpful and got full marks in the exam…

    Do intimate us for further information

    Regards
    Kamini 🙏👍🏻

    Reply

Leave a Comment

error: