Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9 – Chapter 7 – प्रत्यभिग्यानम् – NCERT Exercise Solution (Question-Answer)

Sanskrit Class 9 – Chapter 7 – प्रत्यभिग्यानम् – NCERT Exercise Solution (Question-Answer)

Latest CBSE Shemushi Sanskrit Class 9 – Chapter 7 – प्रत्यभिग्यानम् – NCERT Exercise Solution (Question-Answer) is provided below. Total 7 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 7 – प्रत्यभिग्यानम्, all are solved here.

1. एकपदेन उत्तरं लिखत –

(क) कः उमावेषमिवाश्रितः भवति?

उत्तरम्- अभिमन्युः।

(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?

उत्तरम्- बृहन्नलाया:।

(ग) अस्माकं कुले किमनुचितम्?

उत्तरम्– आत्मस्तवं (कर्तुम्)।

(घ) कः दर्पप्रशमनं कर्तुमिच्छति?

उत्तरम्– नृपः।

(ङ) कः अशस्त्रः आसीत्?

उत्तरम्- भीमसेन:।

(च) कया गोग्रहणम् अभवत्?

उत्तरम्- दृष्ट्या (अभिमन्योः)।

(छ) कः ग्रहणं गतः आसीत्?

उत्तरम्- सौभद्र:।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) भटः कस्य ग्रहणम् अकरोत्?

उत्तरम्- भटः अभिमन्योः ग्रहणम् अकरोत्।

(ख) अभिमन्युः कथं गृहीतः आसीत्?

उत्तरम्- अभिमन्युः भीमसेनेन रथमासाद्य निश्शङ्कं बाहुभ्याम् गृहीतः आसीत्।

(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?

उत्तरम्- भीमसेनेन बृहन्नलया च पृष्ट: अभिमन्यु: स्वयं तिरस्कृत: अवमत्य उत्तरं न ददाति।

(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?

उत्तरम्- रणभूमौ अशस्त्रभीमं दृष्ट्वा अभिमन्यु: भीमं प्रहारं न करोति। भीमसेनः अभिमन्युं बाहुभ्याम् गृहीतवान्। अत: अभिमन्युः स्वग्रहणे आत्मानं वञ्चितम् अनुभवति।

(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?

उत्तरम्- अभिमन्यु: गोग्रहणं सुखान्तं मन्यते यत: स्वन्तं पितरो: येन दर्शिता:।

3. अधोलिखितवाक्येषु प्रकटितभावं चिनुत –

(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

(विस्मयः, भयम्, जिज्ञासा)

उत्तरम्- जिज्ञासा।

(ख) कथं कथं! अभिमन्युर्नामाहम्।

(आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)

उत्तरम्- आत्मप्रशंसा।

(ग) कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?

(लज्जा, क्रोधः, प्रसन्नता)

उत्तरम्- क्रोधः।

(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।

(अन्धविश्वासः, शौर्यम्, उत्साहः)

उत्तरम्- शौर्यम्।

(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।

(आत्मविश्वासः, निराशा, वाक्यसंयमः)

उत्तरम्- निराशा।

(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

(क्षमा, हर्षः, धैर्यम्)

उत्तरम्- हर्षः।

4. यथास्थानं रिक्तस्थानपूर्तिं कुरुत –

(क) खलु + एषः = ………………
(ख) बल + ………………. + अपि = बलाधिकेनापि
(ग) बिभाति + उमावेषम् + इव + आश्रितः = बिभात्युमावेषम्
(घ) …………… + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + एष = रुष्यत्येष
(च) त्वमेव + एनम् = ………….
(छ) यातु + …….. = यात्विति
(ज) …………. + इति = धनञ्जयायेति

उत्तरम्-

(क) खलु + एषः = खल्वेष:
(ख) बल + अधिकेन + अपि = बलाधिकेनापि
(ग) बिभाति + उमावेषम् + इव + आश्रितः = बिभात्युमावेषम्
(घ) वाचालयतु + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + एष = रुष्यत्येष
(च) त्वमेव + एनम् = त्वमेवैनम्
(छ) यातु + इति = यात्विति
(ज) धनञ्जयाय + इति = धनञ्जयायेति

5. अधोलिखितानि वचनानि कः कं प्रति कथयति-

कः कं प्रति
यथा – आर्य, अभिषाणकौतूहलं मे महत्बृहन्नला भीमसेनम्
(क) कथमिदानीं सावज्ञमिव मा हस्यते………………………………………………
(ख) अशस्त्रेणेत्यभिधीयताम्………………………………………………
(ग) पूज्यतमस्य क्रियतां पूजा………………………………………………
(घ) पुत्र! कोऽयं मध्यमो नाम………………………………………………
(ङ) शातं पापम्! धनुस्तु दुर्बलैः एव गृह्यते………………………………………………

उत्तरम्-

कः कं प्रति
यथा – आर्य, अभिषाणकौतूहलं मे महत्बृहन्नलाभीमसेनम्
(क) कथमिदानीं सावज्ञमिव मा हस्यतेअभिमन्युः बृहन्नलाम्
(ख) अशस्त्रेणेत्यभिधीयताम्अभिमन्युः भीमसेनम्
(ग) पूज्यतमस्य क्रियतां पूजाउत्तर:नृपम्
(घ) पुत्र! कोऽयं मध्यमो नाम भगवान्अभिमन्युम्
(ङ) शातं पापम्! धनुस्तु दुर्बलैः एव गृह्यतेभीमसेन: अभिमन्युम्

6. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

(क) वाचालयतु एनम् आर्यः।

उत्तरम्- अभिमन्यवे।

(ख) किमर्थं तेन पदातिना गृहीतः।

उत्तरम्- भीमसेनाय।

(ग) कथं न माम् अभिवादयसि।

उत्तरम्- नृपाय।

(घ) मम तु भुजौ एव प्रहरणम्।

उत्तरम्- भीमसेनाय।

(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि?

उत्तरम्- भीमसेनाय।

7. श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

(क) पार्थं पितरम् मातुलं ………. च उद्दिश्य कृतास्त्रस्य तरुणस्य ……….. युक्तः।
(ख) कण्ठश्लिष्टेन……… जरासन्धं योक्त्रयित्वा तत् असह्यं ………. कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता ……… रमे। ते क्षेपेण न रुष्यामि, किं ….. अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः ……। बाहुभ्याम् आहृतम् (माम्) ….. बाहुभ्याम् एव नेष्यति।

उत्तरम् –

(क) पार्थं पितरम् मातुलं जनार्दनम् च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्मं कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
यथा – आसाद्य
(क) अवतारितः……………………
(ख) विभाति……………………
(ग) अभिभाषय……………………
(घ) उद्भूताः……………………
(ङ) उत्सिक्तः……………………
(च) प्रहरन्ति……………………
(छ) उपसर्पतु……………………
(ज) परिरक्षिताः……………………
(झ) प्रणमति……………………

उत्तरम्-

पदानिउपसर्गः
यथा – आसाद्य
(क) अवतारितःअव
(ख) विभातिवि
(ग) अभिभाषयअभि
(घ) उद्भूताःउद्
(ङ) उत्सिक्तःउत्
(च) प्रहरन्तिप्र
(छ) उपसर्पतुउप
(ज) परिरक्षिताःपरि
(झ) प्रणमतिप्र

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 1 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 2 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 3 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 4 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 5 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 6 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 7 with Answer
Sanskrit Class 9- Chapter 7 प्रत्यभिग्यानम्  - Question 1 (अ)  with Answer

👍👍👍

21 thoughts on “Sanskrit Class 9 – Chapter 7 – प्रत्यभिग्यानम् – NCERT Exercise Solution (Question-Answer)”

  1. You are really Great you helped me too much and your chanel name MAKE TOSS is really helpful for me and i see your every website because i love your writing and your answers are very simple so it makes easy to study and once more thanks

    Reply
  2. Please post hindi translation my all friend wants hindi translation in my whatsapp group if you will upload on your site I will tell them about your website please upload

    Reply
  3. If there would have been any any place to rate the websites.
    I would have then given it 100000000 stars if the ads are removed and 100000stars with ads

    Reply
    • If we remove ads, then how we can bear the cost to run this website? From where we will get funds? We are not selling any course so, how can we able to run this website without money? Because server cost, domain cost & hosting(server) cost. How?

      Reply
      • i also make website , i can understand your problem . But you are helping stundents tooooooooooo much. Thank you

        Reply

Leave a Comment

error: