CBSE Shemushi Sanskrit Class 9- Chapter 3- गोदोहनम् – NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 3- गोदोहनम्, all are solved here.
गोदोहनम्
अभ्यासः
Q.1 एकपदेन उत्तरं लिखत-
(क) मल्लिका पूजार्थं सखीभि: सह कुत्र गच्छति स्म?
उत्तरं – काशीविश्वनाथमन्दिरं।
(ख) उमाया: पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
उत्तरं – त्रिशत।
(ग) कुम्भकारः घटान् किमर्थं रचयति?
उत्तरं – जीविकाहेतु:।
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
उत्तरं – मोदकानि।
(ङ) नन्दिन्या: पादप्रहारैः क: रक्तरञ्जित: अभवत् ?
उत्तरं – चन्दन:।
Live online tuition for CBSE board (Sanskrit tuition):
Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.
Charges: Only ₹500/ month where you can ask your question face to face directly to me live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.
TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.
TIMING: – Before & After your school timing. We will discuss further on this topic.
FREE DEMO CLASS: 3
Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl
Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369
Free Registration link: Click here
Q.2 पूर्णवाक्येन उत्तरं लिखत-
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनो: कथम् अकुरुताम्?
उत्तरं – मल्लिका चन्दनश्च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्या: सेवाम् एव अकुरुताम्।
(ख) काल: कस्य रसं पिबति?
उत्तरं – क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तद्रसं काल: पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तरं – घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति- “पुत्रिके! नाहं पापकर्म करोमि । कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु”।
(घ) मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविकं कारणं ज्ञातम्?
उत्तरं – मल्लिकया दृष्ट्वा यत्, मासपर्यन्तं धेनो: दोहनं न कृतम्। अतः सा पीडाम् अनुभवति। इति धेनो: ताडनस्य वास्तविकं कारणं अस्ति।
(ङ) मासपर्यन्तं धेनो: अदोहनस्य किं कारणमासीत्?
उत्तरं – मासपर्यन्तं धेनो: अदोहनस्य कारणं अस्ति यत् मासान्ते एक: महोत्सवाय त्रिशत-सेटकपरिमितं दुग्धम् विक्रय चन्दनेन धनिकः भवितुं इति चिन्तयित्वा सः मासपर्यन्तं दुग्धदोहनं न करोति।
Q.3 रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) मल्लिका सखीभि: सह धर्मयात्रायै गच्छति स्म।
उत्तरं – मल्लिका कै: सह धर्मयात्रायै गच्छति स्म?
नोट: सखि, कवि, हरि, ऋषि, यति, विधि, जलधि – इकारांत पुल्लिंग शब्द है।
But, I have still doubt here. मल्लिका काभि: सह धर्मयात्रायै गच्छति स्म? This may also right when I just matching with meaning comparing with Hindi. So, ask your teacher this question and please do comment here for the correction.
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत् ।
उत्तरं – चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
उत्तरं – कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
उत्तरं – मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरज्जितं करोति।
उत्तरं – का पादाभ्यां ताडयित्वा चन्दनं रक्तरज्जितं करोति?
Q.4 मजूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत-
यदा चन्दन: स्वपत्न्या काशीविश्वनाथं प्रति _____________विषये जानाति तदा सः क्रोधितः न भवति यत् तस्या: पत्नी तं __________कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ___________कुर्वन् कथयति यत् तव मार्गाः शिवा: अर्थात् __________भवन्तु। मार्गे काचिदपि बाधा: तव कृते समस्यां न ____________। एतेन सिध्यति यत् चन्दन: ____________नारीस्वतन्त्रतायाः आसीत्।
उत्तरं – यदा चन्दन: स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्या: पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवा: अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधा: तव कृते समस्यां न उत्पादयेत्‘। एतेन सिध्यति यत् चन्दन: समर्थक: नारीस्वतन्त्रतायाः आसीत्।
. Q.5 घटनाक्रमानुसारं लिखत –
(क) सा सखीभि: सह तीर्थयात्रायै काशीविश्वनाथरमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्या: सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दन: नन्दिन्या: पादप्रहारेण अवगच्छति।
(छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तरं –
1. (घ) मल्लिका पूजार्थं मोदकानि रचयति।
2. (क) सा सखीभि: सह तीर्थयात्रायै काशीवि श्वनाथरमन्दिरं प्रति गच्छति।
3. (ग) उमा मासान्ते उत्सवार्थ दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
4. (ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
5. (ख) उभौ नन्दिन्या: सर्वविधपरिचया कुरुतः।
6. (छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
7. (ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
8. (च) कार्याणि समये करणीयानि इति चन्दन: नन्दिन्या: पादप्रहारेण अवगच्छति।
Q.6 अधोलिखितानि वाक्यानि क: कं प्रति कथयति इति प्रदत्तस्थाने लिखत-
उदाहरणम्- ————————————————————>कः/का —————> कं/काम्
स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्। ——> मल्लिका ——–> चन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना। ——————————> उमा ————–>चन्दनं प्रति
(ख) त्रिसेटकमितं दुग्धम् शोभनम्। व्यवस्था भविष्यति।->चन्दन: ——–>उमां प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते । ———————->चन्दन: ———>देवेशं प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि । ————————–>देवेश:———–>मल्लिकां प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम् ।->चन्दन: —>मल्लिकां प्रति
Q.7 पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरूत
(क) शिवास्ते = __________+ __________
ख) मनः हरः = __________+ ___________
(ग) सप्ताहान्ते = __________+ _________
(घ) नेच्छामि = __________+ ___________
(ङ) अत्युत्तम = __________+ __________
उत्तरं –
(क) शिवास्ते = शिवा: + ते।
ख) मनः हरः = मनोहर:।
(ग) सप्ताहान्ते = सप्ताह + अन्ते।
(घ) नेच्छामि = न + इच्छामि।
(ङ) अत्युत्तम: = अति + उत्तम:।
(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य / विभज्य वा लिखत-
(क) करणीयम् = __________+ __________
(ख) वि+क्री+ल्यप् = __________+ __________
(ग) पठितम् = __________+ __________
(घ) ताडय्+क्त्वा = __________+ __________
(ङ) दोग्धुम् = __________+ __________
उत्तरं –
(क) करणीयम् = कृ + अनियर्।
(ख) वि + क्री+ ल्यप् = विक्रिय।
(ग) पठितम् = पठ् + क्त।
(घ) ताडय् + क्त्वा = तडयित्वा।
(ङ) दोग्धुम् = दुह्+ तुमुन्।
👍👍👍
👍👍👍
Live online tuition for CBSE board (Sanskrit tuition):
Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.
Charges: Only ₹500/ month where you can ask your question face to face directly to me live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.
TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.
TIMING: – Before & After your school timing. We will discuss further on this topic.
FREE DEMO CLASS: 3
Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl
Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369
Free Registration link: Click here
How to download this as PDF
Very use full for people
Aah
Very Nice Website for sanskrit
There ansawr
Tanks sir
Hlo sir
You are. Wrong 🤯🤯🤯
Sir can you please translate this in English also.
Sir my teacher said kabhi of question no 3 (I)
3 chapter is opening for me
Sorry
Duplicate
Duplicate
Duplicate
Duplicate
Don’t talk
Sir. It’s my humbly request to translate the questions and answers into English / Hindi So that my kind of guy can understand the questions. Please sir
Thank you so much sir
And when will science answers come?
We don’t know exactly. But, we are working day and night.
Sir, my teacher has told us to write vikrayanay in 3rd no. of 1 no.
Plzzzzzz tell me what should I write?
And a biggggggggg thanks for making my work easier.
Sir plzzzz reply
Actually, I am not understanding what you are trying to ask?
I m saying that my teacher is telling me to fill विक्रयणाय in 3rs no. of एकपदेन उतर.
What should I fill?
🤔🤔🤔
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥
Hindi Translation: जानकर भी, जीविका के लिए, मैं घड़ा बनाता हूँ। (क्या जानकर?) जीवन में सबकुछ भंगुर है (नष्ट होने वाला) जैसे ये मिट्टी के घड़े।
Your teacher is just telling “bechne ke liye” lekin mai usse v aage ka bol rha hu. Bechne se kya hoga, jivika chalega. That’s all.
And according to shloka also, I am right.
Actually, both answers may be correct. So, as an intelligent guy, your answer should be: जीविकाहेतु: (विक्रयणाय)।
That’s great. By this way we created an opportunity to be always right.😉✔
Thank you so much!!
Sir, is MAKETOSS your own channel?
Yes.😐😀
And when will science answers come?
They don’t know exactly but they are working hard to provide us the science answers too.
thanks 👍
Actually, the kabhihi answer is right. My teacher as well as said this answer. I am telling about the question number 3, question 1.
super sir colour combination is super, brilliant idea sir it is very much attractive for the students.
thank you, sir.
3(a) gramatically KABHI: is correct as it is STRILING.
Namashkar dosto mai hoo amitabh bachchan
Or me hu Jhansi ki Rani 😂😅
Aur mai Heavy Driver …!! XD
And I Narendra Modi!!!
Sb Gazab ho😎😀❤
very long answers
sir can u pls tell your name?
Nice Web
Saskia ucchtar madhaymik sala jhallar
Ghatanakram ka sahi kram ye hoga
घ
क
छ
ज
ग
ख
ड
च
Wrong.
ये गलत है
Sir, All Answers are right…. Except those Question no 5 of this Chapter. Sir, ghatnakram ke anusar (छ) ” wala 4 number aur ( ज) wala.. 5th position mai hoga.
Nhi you are wrong
Wrong
Where is the answaer?
Released now. If you have any doubt, please do comment again.
Sir answer dalo
okkk
Done.
Sir answer ?????????😢😢
thoda wait kr lo plz.
It is under processing
Jaldi keriye Plzzzz 🙏
Sir jaldi dalo answer
Ans. uploaded. Just explore it out.
Dala gya answer.
Where is answers
Uploaded, check now.