Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9 Shemushi Chapter 3- गोदोहनम् – NCERT Exercise Solution (Question-Answer)

Sanskrit Class 9 Shemushi Chapter 3- गोदोहनम् – NCERT Exercise Solution (Question-Answer)

CBSE Shemushi Sanskrit Class 9- Chapter 3- गोदोहनम् – NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 3- गोदोहनम्, all are solved here.

गोदोहनम्
अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?

उत्तरम्- काशीविश्वनाथमन्दिरं।

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

उत्तरम्– त्रिशत।

(ग) कुम्भकारः घटान् किमर्थं रचयति?

उत्तरम्– जीविकाहेतु:।

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

उत्तरम्– मोदकानि।

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?

उत्तरम्- चन्दन:।

2. पूर्णवाक्येन उत्तरं लिखत –

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?

उत्तरम्– मल्लिका चन्दनश्च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्या: सेवाम् एव अकुरुताम्।

(ख) कालः कस्य रसं पिबति?

उत्तरम्- क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तद्रसं काल: पिबति।

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?

उत्तरम्- घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति- “पुत्रिके! नाहं पापकर्म करोमि । कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु”।

(घ) मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविकं कारणं ज्ञातम्?

उत्तरम्- मल्लिकया दृष्ट्वा यत्, मासपर्यन्तं धेनो: दोहनं न कृतम्। अतः सा पीडाम् अनुभवति। इति धेनो: ताडनस्य वास्तविकं कारणं अस्ति।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?

उत्तरम्- मासपर्यन्तं धेनो: अदोहनस्य कारणं अस्ति यत् मासान्ते एक: महोत्सवाय त्रिशत-सेटकपरिमितं दुग्धम् विक्रय चन्दनेन धनिकः भवितुं इति चिन्तयित्वा सः मासपर्यन्तं दुग्धदोहनं न करोति।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।

उत्तरम्- मल्लिका कै: सह धर्मयात्रायै गच्छति स्म?

नोट: सखि, कवि, हरि, ऋषि, यति, विधि, जलधि – इकारांत पुल्लिंग शब्द है।

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।

उत्तरम्– चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।

उत्तरम्- कानि पूजानिमित्तानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।

उत्तरम्- मल्लिका स्वपतिं कीदृशं मन्यते?

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

उत्तरम्- का पादाभ्यां ताडयित्वा चन्दनं रक्तरज्जितं करोति?

4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः

यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति ……….. विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं ……….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते …………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ……….. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ……….. । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ………… आसीत्।

उत्तरम्-

यदा चन्दन: स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्या: पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवा: अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधा: तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दन: नारीस्वतन्त्रतायाः समर्थक: आसीत्।

5. घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।

उत्तरम्-

  1. (घ) मल्लिका पूजार्थं मोदकानि रचयति।
  2. (क) सा सखीभि: सह तीर्थयात्रायै काशीवि श्वनाथरमन्दिरं प्रति गच्छति।
  3. (ग) उमा मासान्ते उत्सवार्थ दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
  4. (ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
  5. (ख) उभौ नन्दिन्या: सर्वविधपरिचया कुरुतः।
  6. (छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
  7. (ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
  8. (च) कार्याणि समये करणीयानि इति चन्दन: नन्दिन्या: पादप्रहारेण अवगच्छति।

6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत –

कः/का कं/काम्
उदाहरणम्
स्वामिन् ! प्रत्यागता अहम्। आस्वादय प्रसादम्।
मल्लिकाचन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना।…………..…………..
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।…………..…………..
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।…………..…………..
(घ) पुत्रिके! नाहं पापकर्म करोमि।…………..…………..
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्।…………..…………..

उत्तरम्-

कः/काकं/काम्
उदाहरणम्
स्वामिन् ! प्रत्यागता अहम्। आस्वादय प्रसादम्।
मल्लिकाचन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना।उमा चन्दनं प्रति
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।चन्दन:उमां प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।चन्दन: देवेशं प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि।देवेश:मल्लिकां प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्।चन्दन: मल्लिकां प्रति

7. पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

(क) शिवास्ते = ………….. + …………….
(ख) मनः हरः = …………….
(ग) सप्ताहान्ते = ………….. + …………….
(घ) नेच्छामि = ………….. + …………….
(ङ) अत्युत्तमः = ………….. + …………….

उत्तरम्-

(क) शिवास्ते = शिवा: + ते
(ख) मनः हरः = मनोहर:
(ग) सप्ताहान्ते = सप्ताह + अन्ते
(घ) नेच्छामि = न + इच्छामि
(ङ) अत्युत्तम: = अति + उत्तम:

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

(क) करणीयम् = …………. + …………….
(ख) वि + क्री + ल्यप् = ……………………
(ग) पठितम् = …………. + …………….
(घ) ताडय् + क्त्वा = ……………….
(ङ) दोग्धुम् = …………. + …………….

उत्तरम्-

(क) करणीयम् = कृ + अनियर्
(ख) वि + क्री+ ल्यप् = विक्रिय
(ग) पठितम् =  पठ् + क्त
(घ) ताडय् + क्त्वा = तडयित्वा
(ङ) दोग्धुम् = दुह् + तुमुन्

👍👍👍

👍👍👍

62 thoughts on “Sanskrit Class 9 Shemushi Chapter 3- गोदोहनम् – NCERT Exercise Solution (Question-Answer)”

  1. Sir. It’s my humbly request to translate the questions and answers into English / Hindi So that my kind of guy can understand the questions. Please sir

    Reply
  2. Sir, my teacher has told us to write vikrayanay in 3rd no. of 1 no.

    Plzzzzzz tell me what should I write?

    And a biggggggggg thanks for making my work easier.

    Reply
        • I m saying that my teacher is telling me to fill विक्रयणाय in 3rs no. of एकपदेन उतर.

          What should I fill?
          🤔🤔🤔

          Reply
          • ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
            जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥

            Hindi Translation: जानकर भी, जीविका के लिए, मैं घड़ा बनाता हूँ। (क्या जानकर?) जीवन में सबकुछ भंगुर है (नष्ट होने वाला) जैसे ये मिट्टी के घड़े।

            Your teacher is just telling “bechne ke liye” lekin mai usse v aage ka bol rha hu. Bechne se kya hoga, jivika chalega. That’s all.
            And according to shloka also, I am right.

            Reply
          • Actually, both answers may be correct. So, as an intelligent guy, your answer should be: जीविकाहेतु: (विक्रयणाय)।

            That’s great. By this way we created an opportunity to be always right.😉✔

            Reply
  3. super sir colour combination is super, brilliant idea sir it is very much attractive for the students.
    thank you, sir.

    Reply
  4. Sir, All Answers are right…. Except those Question no 5 of this Chapter. Sir, ghatnakram ke anusar (छ) ” wala 4 number aur ( ज) wala.. 5th position mai hoga.

    Reply

Leave a Comment

error: