Sanskrit Grammar Class 6 – (सर्वनाम-शब्द:) शब्दरूपाणि

सर्वनाम – शब्द:

सर्वनाम शब्द:जो शब्द संज्ञा के स्थान पर आए उसे सर्वनाम कहते हैं। ऐसे ही संस्कृत में भी सर्वनाम हैं। जैसे कि –

यह (एतत्/एतद्)
वह (तत्/तद्)
कौन/क्या (किम्)
जो (यत्)
मैं (अस्मद्)
तुम (युष्मद्)

कक्षा 6 में अगर आप सिर्फ वह, यह और “कौन/क्या” सर्वनाम का शब्दरूप याद कर लेते हैं तो काफी है। जो (यत्), मैं (अस्मद्), तुम (युष्मद्) ->कक्षा 7 में पढ़ेंगे। Let’s get started.

यह (एतत्/एतद्)


एतत् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम्/एनम्एतौ/एनौएतान्/ एनान्
तृतीयाएतेन/एनेनएताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम्एतेभ्यः
पञ्चमी एतस्मात् एताभ्याम्एतेभ्यः
षष्ठी एतस्य एतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः/एनयोः एतेषु

एतत् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम्, एनाम्एते, एनेएताः, एना
तृतीयाएतया, एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः, एतयोःएतासाम्
सप्तमीएतस्याम्एतयोः, एतयोःएतासु

एतत् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा एतत् एते एतानि
द्वितीया एतत् एते एतानि
तृतीयाएतम्/एनम्एताभ्याम्एतैः
चतुर्थी एतस्मैएताभ्याम्एतेभ्यः
पञ्चमी एतस्मात्एताभ्याम्एतेभ्यः
षष्ठी एतस्यएतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन्एतयोः/एनयोःएतेषु

वह (तत्/तद्)


तत् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमास:तौते
द्वितीयातम्तौतान्
तृतीयातेन/नेनताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम्तेभ्यः
पञ्चमी तस्मात् ताभ्याम्तेभ्यः
षष्ठी तस्य तयोः/नयोः तेषाम्
सप्तमी तस्मिन् तयोः/नयोः तेषु

तत् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः,
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु

तत् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा तत् ते तानि
द्वितीया तत् ते  तानि
तृतीयातम्ताभ्याम्तैः
चतुर्थी तस्मैताभ्याम्तेभ्यः
पञ्चमी तस्मात्ताभ्याम्तेभ्यः
षष्ठी तस्यतयोः तेषाम्
सप्तमी तस्मिन्तयोःतेषु

कौन/क्या (किम्)


किम् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

किम् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेका:
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्य:
पञ्चमीकस्याःकाभ्याम्काभ्य:
षष्ठीकस्याःकयोःकासाम्
सप्तमीकस्याम्कयोःकासु

किम् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

जो (यत्)
मैं (अस्मद्)
तुम (युष्मद्)

Note: जो (यत्), मैं (अस्मद्), तुम (युष्मद्) ->कक्षा 7 में पढ़ेंगे।

👍👍👍

About the Author: MakeToss

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: