Home » Class 7 » Sanskrit Grammar Class 7 – (सर्वनाम-शब्द:) शब्दरूपाणि

Sanskrit Grammar Class 7 – (सर्वनाम-शब्द:) शब्दरूपाणि

सर्वनाम-शब्द:

जो शब्द संज्ञा के स्थान पर आए उसे सर्वनाम कहते हैं।  ऐसे ही संस्कृत में भी सर्वनाम हैं।  जैसे कि –

यह (एतत्/एतद्)
वह (तत्/तद्)
कौन/क्या (किम्)
जो (यत्)
मैं (अस्मद्)
तुम (युष्मद्)

कक्षा 7 में आपको उपर्युक्त सभी को याद करना ही होगा। बस। Let’s get started.

एतत् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम्/एनम्एतौ/एनौएतान्/ एनान्
तृतीयाएतेन/एनेनएताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम्एतेभ्यः
पञ्चमी एतस्मात् एताभ्याम्एतेभ्यः
षष्ठी एतस्य एतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः/एनयोः एतेषु

एतत् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम्, एनाम्एते, एनेएताः, एना
तृतीयाएतया, एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः, एतयोःएतासाम्
सप्तमीएतस्याम्एतयोः, एतयोःएतासु

एतत् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा एतत् एते एतानि
द्वितीया एतत् एते एतानि
तृतीयाएतम्/एनम्एताभ्याम्एतैः
चतुर्थी एतस्मैएताभ्याम्एतेभ्यः
पञ्चमी एतस्मात्एताभ्याम्एतेभ्यः
षष्ठी एतस्यएतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन्एतयोः/एनयोःएतेषु

तत् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमास:तौते
द्वितीयातम्तौतान्
तृतीयातेन/नेनताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम्तेभ्यः
पञ्चमी तस्मात् ताभ्याम्तेभ्यः
षष्ठी तस्य तयोः/नयोः तेषाम्
सप्तमी तस्मिन् तयोः/नयोः तेषु

तत् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः,
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु

तत् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा तत् ते तानि
द्वितीया तत् ते  तानि
तृतीयातम्ताभ्याम्तैः
चतुर्थी तस्मैताभ्याम्तेभ्यः
पञ्चमी तस्मात्ताभ्याम्तेभ्यः
षष्ठी तस्यतयोः तेषाम्
सप्तमी तस्मिन्तयोःतेषु

किम् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

किम् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेका:
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्य:
पञ्चमीकस्याःकाभ्याम्काभ्य:
षष्ठीकस्याःकयोःकासाम्
सप्तमीकस्याम्कयोःकासु

किम् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

यत् (पुँल्लिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमायःयौये
द्वितीयायम्यौयान्
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु

यत् (स्त्रीलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमायायेयाः
द्वितीयायाम्येयाः
तृतीयायया याभ्याम्याभिः
चतुर्थीयस्यैयाभ्याम्याभ्य:
पञ्चमीयस्याःयाभ्याम्याभ्य:
षष्ठीयस्याःययोःयासाम्
सप्तमीयस्याम्ययोःयासु

यत् (नपुंसकलिङ्गे)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमायत्येयानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु

अस्मद् (मैं)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम् वयम्
द्वितीया माम् आवाम्अस्मान्
तृतीया मयाआवाभ्याम्अस्माभिः
चतुर्थी मह्यम्आवाभ्याम्अस्मभ्यम्
पञ्चमी मत्आवाभ्याम्अस्मत्
षष्ठीमम आवयोःअस्माकम्
सप्तमीमयि आवयोःअस्मासु
Note: इसमें अलग-अलग लिंग नहीं होता है। बस एक ही है, जो दिया हुआ है।

युष्मद् (तुम)

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम् युवाम् यूयम्
द्वितीयात्वाम्युवाम् युष्मान्
तृतीया त्वयायुवाभ्याम्युस्माभिः
चतुर्थीतुभ्यंयुवाभ्याम् युष्मभ्यम्
पञ्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठी तव युवयोःयुष्माकम्
सप्तमीत्वयि युवयोःयुष्मासु
Note: इसमें भी अलग-अलग लिंग नहीं होता है। बस एक ही है, जो दिया हुआ है।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

1 thought on “Sanskrit Grammar Class 7 – (सर्वनाम-शब्द:) शब्दरूपाणि”

Leave a Comment

error: