Home » Class 7 » Sanskrit Grammar Class 7 – धातु-रूपाणि

Sanskrit Grammar Class 7 – धातु-रूपाणि

क्रिया के मूल रूप को धातु कहते हैं। धातु तीन प्रकार के होते हैं- परस्मैपदी, आत्मनेपदी और उभयपदी। इस कक्षा में भी परस्मैपदी धातुरूप से आपका काम चल जाएगा। अगली कक्षा में हम आत्मनेपदी धातुरूप पढ़ेंगे। परस्मैपदी धातु वैसी धातु (क्रिया) को कहते हैं जो कर्ता के द्वारा किया जाए और उस क्रिया का प्रभाव किसी और पर पड़े जैसे – पठ् (पढ़ना), हस् (हँसना), वद् (बोलना), गम् (जाना) इत्यादि। आत्मनेपदी धातु वैसी धातु (क्रिया) को कहते हैं जो कर्ता के द्वारा किया जाए और उस क्रिया का प्रभाव भी उसी कर्ता पर पड़े। जैसे – सेव् (सेवा करना), वृत् (होना) लभ् (प्राप्त करना), मुद् (खुश होना) इत्यादि। जो क्रियाएँ परस्मैपदी और आत्मनेपदी दोनों प्रकार के रूप रखती है, वे उभयपदी कहलाती है। जैसे – कृ (करना), याच् (निवेदन करना), नी (लेना), दा (देना) इत्यादि।

इन धातुओं के रूप चलते हैं – पाँच लकार (According to your syllabus) और तीन वचन में। 

1. लट् लकार (वर्तमान काल/ Present Tense)

2. लृट् लकार (भविष्य काल/Future Tense)

3. लङ् लकार (भूत काल/Past Tense)

4. लोट् लकार (अनुज्ञा/आदेश) (permission/order)

5. विधिलिङ्लकारः (विधिः/सम्भावना) Method/ possibility

Note: वैसे तो संख्या में पूरे धातु 2000 से भी ज्यादा हैं We will cover पठ् (पढ़ना), गम्-गच्छ् (जाना), स्था-तिष्ठ (ठहरना), नी-नय् (लेना), चिन्त् (सोचना), चर् (चलना, चरना), कृ (करना), वस् (रहना), दृश् (पश्य) देखना, पच् (पकाना), पा (पिब्) पीना, ज्ञा (जानना), प्रच्छ् (पूछना)

पठ् (पढ़ना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषःपठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पठिष्यतिपठिष्यतः पठिष्यन्ति
मध्यमपुरुषः पठिष्यसिपठिष्यथः पठिष्यथ
उत्तमपुरुषः पठिष्यामि पठिष्यावः पठिष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपठत्अपठताम्अपठन्
मध्यमपुरुषःअपठः अपठतम्अपठत
उत्तमपुरुषःअपठम्अपठाव अपठाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपठतु पठताम् पठन्तु
मध्यमपुरुषः पठपठतम् पठत
उत्तमपुरुषःपठानि पठाव पठाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपठेत् पठेताम् पठेयुः
मध्यमपुरुषः पठेः पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम

गम्-गच्छ् (जाना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषःगच्छसि गच्छथः गच्छथ
उत्तमपुरुषःगच्छामिगच्छावः गच्छाम:

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः गमिष्यति गमिष्यतः  गमिष्यन्ति
मध्यमपुरुषः  गमिष्यसि गमिष्यथः  गमिष्यथ
उत्तमपुरुषः गमिष्यामि गमिष्यावः गमिष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअगच्छत्अगच्छताम्अगच्छन्
मध्यमपुरुषःअगच्छ: अगच्छतम्अगच्छत
उत्तमपुरुषःअगच्छम्अगच्छाव अगच्छाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःगच्छतु गच्छताम् गच्छन्तु
मध्यमपुरुषः गच्छगच्छतम् गच्छत
उत्तमपुरुषःगच्छानि गच्छाव गच्छाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःगच्छेत्गच्छेताम् गच्छेयुः
मध्यमपुरुषः गच्छे: गच्छेतम् गच्छेत
उत्तमपुरुषःगच्छेयम् गच्छेव गच्छेम

स्था-तिष्ठ (ठहरना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्ठतितिष्ठत:तिष्ठन्ति
मध्यमपुरुषः तिष्ठसितिष्ठथ:तिष्ठथ
उत्तमपुरुषःतिष्ठामि तिष्ठावःतिष्ठामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःस्थास्यति स्थास्यत:  स्थास्यन्ति
मध्यमपुरुषःस्थास्यसिस्थास्यथः स्थास्यथ
उत्तमपुरुषःस्थास्यामि स्थास्याव: स्थास्याम:

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्यमपुरुषःअतिष्ठःअतिष्ठतम् अतिष्ठत
उत्तमपुरुषःअतिष्ठम् अतिष्ठाव अतिष्ठाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्टतु तिष्ठताम्तिष्ठन्तु
मध्यमपुरुषः तिष्ठतिष्ठतम् तिष्ठत
उत्तमपुरुषःतिष्ठानितिष्ठाव तिष्ठाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतिष्ठेत्तिष्ठेताम् तिष्ठेयुः
मध्यमपुरुषःतिष्ठे: तिष्ठेतम् तिष्ठेत
उत्तमपुरुषःतिष्ठेयम् तिष्ठेव तिष्ठेम

नी-नय् (लेना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःनयति नयतः नयन्ति
मध्यमपुरुषःनयसिनयथःनयथ
उत्तमपुरुषः नयामि नयावः नयामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःनेष्यति नेष्यतःनेष्यन्ति
मध्यमपुरुषः नेष्यसिनेष्यथःनेष्यथ
उत्तमपुरुषःनेष्यामि नेष्यावः नेष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअनयत्अनयताम्अनयन्
मध्यमपुरुषःअनय: अनयतम्अनयत
उत्तमपुरुषःअनयम्अनयाव अनयाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःनयतु नयताम्नयन्तु
मध्यमपुरुषः नयनयतम् नयत
उत्तमपुरुषःनयानिनयाव नयाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःनयेत्नयेताम् नयेयुः
मध्यमपुरुषःनये: नयेतम् नयेत
उत्तमपुरुषःनयेयम् नयेव नयेम

चिन्त् (सोचना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचिन्तयति चिन्तयतः चिन्तयन्ति
मध्यमपुरुषःचिन्तयसिचिन्तयथःचिन्तयथ
उत्तमपुरुषः चिन्तयामि चिन्तयावः चिन्तयामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचिन्तयिष्यति चिन्तयिष्यतःचिन्तयिष्यन्ति
मध्यमपुरुषः चिन्तयिष्यसिचिन्तयिष्यथःचिन्तयिष्यथ
उत्तमपुरुषःचिन्तयिष्यामि चिन्तयिष्यावः चिन्तयिष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअचिन्तयत्अचिन्तयताम्अचिन्तयन्
मध्यमपुरुषःअचिन्तय: अचिन्तयतम्अचिन्तयत
उत्तमपुरुषःअचिन्तयम्अचिन्तयाव अचिन्तयाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचिन्तयतु चिन्तयताम् चिन्तयन्तु
मध्यमपुरुषः चिन्तयचिन्तयतम् चिन्तयत
उत्तमपुरुषः चिन्तयानि चिन्तयाव  चिन्तयाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचिन्तयेत् चिन्तयेताम् चिन्तयेयुः
मध्यमपुरुषःचिन्तये: चिन्तयेतम् चिन्तयेत
उत्तमपुरुषः चिन्तयेयम् चिन्तयेव चिन्तयेम

चर् (चलना, चरना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः चरति चरतः चरन्ति
मध्यमपुरुषःचरसि चरथःचरथ
उत्तमपुरुषः चरामिचरावः चरामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचरिष्यतिचरिष्यतः चरिष्यन्ति
मध्यमपुरुषः चरिष्यसिचरिष्यथः चरिष्यथ
उत्तमपुरुषः चरिष्यामि चरिष्यावः चरिष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअचरत्अचरताम्अचरन्
मध्यमपुरुषःअचर: अचरतम्अचरत
उत्तमपुरुषःअचरम्अचराव अचराम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचरतु चरताम् चरन्तु
मध्यमपुरुषःचरचरतम्चरत
उत्तमपुरुषःचरानि चराव चराम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचरेत् चरेताम् चरेयुः
मध्यमपुरुषः चरे: चरेतम् चरेत
उत्तमपुरुषः चरेयम् चरेव चरेम

कृ (करना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः करोति कुरुतःकुर्वन्ति
मध्यमपुरुषःकरोषि कुरुथः  कुरुथ
उत्तमपुरुषः  करोमि  कुर्वःकुर्मः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरिष्यति करिष्यतः करिष्यन्ति
मध्यमपुरुषः करिष्यसि करिष्यथःकरिष्यथ
उत्तमपुरुषः करिष्यामिकरिष्यावः करिष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअकरोत्अकुरुताम्अकुर्वन्
मध्यमपुरुषः अकरोःअकुरुतम् अकुरुत
उत्तमपुरुषःअकरवम् अकुर्वअकुर्म

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः करोतु कुरुताम्  कुर्वन्तु
मध्यमपुरुषः कुरु कुरुतम् कुरुत
उत्तमपुरुषः करवाणि  करवावकरवाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः कुर्यात् कुर्याताम्  कुर्युः
मध्यमपुरुषः कुर्याः कुर्यातम्  कुर्यात
उत्तमपुरुषः कुर्याम्  कुर्यावकुर्याम

वस् (रहना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः वसतिवसतः वसन्ति
मध्यमपुरुषःवससिवसथः वसथ
उत्तमपुरुषः वसामि वसावः वसामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः वत्स्यति वत्स्यतः वत्स्यन्ति
मध्यमपुरुषः वत्स्यसि वत्स्यथः  वत्स्यथ
उत्तमपुरुषःवत्स्यामिवत्स्यावः वत्स्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअवसत्अवसताम्अवसन्
मध्यमपुरुषःअवस: अवसतम्अवसत
उत्तमपुरुषःअवसम्अवसाव अवसाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवसतु वसताम् वसन्तु
मध्यमपुरुषः वसवसतम्वसत
उत्तमपुरुषःवसानि वसाव वसाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवसेत् वसेताम् वसेयुः
मध्यमपुरुषः वसे: वसेतम् वसेत
उत्तमपुरुषः वसेयम् वसेव वसेम

दृश् (पश्य) देखना धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पश्यति पश्यतः पश्यन्ति
मध्यमपुरुषःपश्यसि पश्यथः पश्यथ
उत्तमपुरुषः पश्यामि पश्यावः पश्यामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः  द्रक्ष्यतिद्रक्ष्यतः द्रक्ष्यन्ति
मध्यमपुरुषः  द्रक्ष्यसिद्रक्ष्यथः  द्रक्ष्यथ
उत्तमपुरुषः  द्रक्ष्यामि  द्रक्ष्याव: द्रक्ष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपश्यत्अपश्यताम्अपश्यन्
मध्यमपुरुषःअपश्य: अपश्यतम्अपश्यत
उत्तमपुरुषःअपश्यम्अपश्याव अपश्याम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपश्यतु पश्यताम् पश्यन्तु
मध्यमपुरुषः पश्यपश्यतम् पश्यत
उत्तमपुरुषःपश्यानि पश्याव पश्याम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपश्येत् पश्येताम् पश्येयुः
मध्यमपुरुषः पश्ये: पश्येतम् पश्येत
उत्तमपुरुषः पश्येयम् पश्येव पश्येम

पच् (पकाना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपचति पचतः पचन्ति
मध्यमपुरुषःपचसि पचथः पचथ
उत्तमपुरुषः पचामि पचावः पचामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पक्ष्यति पक्ष्यतः पक्ष्यन्ति
मध्यमपुरुषः  पक्ष्यसि पक्ष्यथः पक्ष्यथ
उत्तमपुरुषः पक्ष्यामि पक्ष्यावः  पक्ष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपचत्अपचताम्अपचन्
मध्यमपुरुषःअपच: अपचतम्अपचत
उत्तमपुरुषःअपचम्अपचाव अपचाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपचतु पचताम् पचन्तु
मध्यमपुरुषः पचपचतम् पचत
उत्तमपुरुषःपचानि पचाव पचाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपचेत् पचेताम् पचेयुः
मध्यमपुरुषः पचे: पचेतम् पचेत
उत्तमपुरुषःपचेयम् पचेव पचेम

पा (पिब्) पीना धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पिबतिपिबतः पिबन्ति
मध्यमपुरुषःपिबसि पिबथःपिबथ
उत्तमपुरुषः पिबामि पिबावः पिबामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपास्यतिपास्यतः पास्यन्ति
मध्यमपुरुषःपास्यसिपास्यथः पास्यथ
उत्तमपुरुषः पास्यामि पास्यावः पास्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपिबत्अपिबताम्अपिबन्
मध्यमपुरुषःअपिब: अपिबतम्अपिबत
उत्तमपुरुषःअपिबम्अपिबाव अपिबाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपिबतु पिबताम् पिबन्तु
मध्यमपुरुषःपिबपिबतम् पिबत
उत्तमपुरुषः पिबानि  पिबाव  पिबाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपिबेत् पिबेताम् पिबेयुः
मध्यमपुरुषः पिबे: पिबेतम् पिबेत
उत्तमपुरुषःपिबेयम्पिबेवपिबेम

ज्ञा (जानना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः जानाति जानीतःजानन्ति
मध्यमपुरुषः जानासि जानीथः  जानीथ
उत्तमपुरुषः जानामि  जानीवः जानीमः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः ज्ञास्यति ज्ञास्यतःज्ञास्यन्ति
मध्यमपुरुषः ज्ञास्यसिज्ञास्यथः  ज्ञास्यथ
उत्तमपुरुषः ज्ञास्यामि ज्ञास्यावः ज्ञास्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः अजानात्अजानीताम् अजानन्
मध्यमपुरुषः अजानाः  अजानीतम्अजानीत
उत्तमपुरुषः अजानाम्  अजानीव अजानीम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानातु  जानीताम्जानन्तु
मध्यमपुरुषः जानीहि जानीतम् जानीत
उत्तमपुरुषः जानानि जानाव जानाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः जानीयात् जानीयाताम्  जानीयुः
मध्यमपुरुषः जानीयाःजानीयातम् जानीयात
उत्तमपुरुषः जानीयाम् जानीयाव जानीयाम

प्रच्छ् (पूछना) धातु-रूपाणि (परस्मैपदी)

लट्लकारः (वर्तमानकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पृच्छति  पृच्छतः पृच्छन्ति
मध्यमपुरुषः पृच्छसि पृच्छथः पृच्छथ
उत्तमपुरुषःपृच्छामि पृच्छावः पृच्छामः

लृट्लकारः ( भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःप्रक्ष्यतिप्रक्ष्यतःप्रक्ष्यन्ति
मध्यमपुरुषःप्रक्ष्यसिप्रक्ष्यथः प्रक्ष्यथ
उत्तमपुरुषःप्रक्ष्यामि प्रक्ष्यावःप्रक्ष्यामः

लङ्लकारः (अतीतकालः)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः अपृच्छत् अपृच्छताम्अपृच्छन्
मध्यमपुरुषःअपृच्छःअपृच्छतम्अपृच्छत
उत्तमपुरुषःअपृच्छम् अपृच्छाव  अपृच्छाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पृच्छतुपृच्छताम् पृच्छन्तु
मध्यमपुरुषः पृच्छपृच्छतम् पृच्छत
उत्तमपुरुषः पृच्छानि पृच्छाव  पृच्छाम

विधिलिङ्लकारः (विधिः/सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः पृच्छेत्  पृच्छेताम् पृच्छेयुः
मध्यमपुरुषः पृच्छेःपृच्छेतम् पृच्छेत
उत्तमपुरुषः पृच्छेयम् पृच्छेवपृच्छेम

आत्मनेपदी धातुरूप

अगली कक्षा (Class 8) में हम आत्मनेपदी धातुरूप पढ़ेंगे।

Home-Work: वैसे तो गलती होने का कोई chance ही नहीं है फिर भी अगर कहीं भी गलती नज़र आये, तो तुरंत comment करें ताकि इस platform को error free बनाया जाये. Thank you!

👍👍👍

3 thoughts on “Sanskrit Grammar Class 7 – धातु-रूपाणि”

Leave a Comment

error: