Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 1-शब्दपरिचय 1

NCERT Solutions for Class 6 Sanskrit Chapter 1-शब्दपरिचय 1

NCERT Solutions for Class 6 Sanskrit Chapter 1-शब्दपरिचय 1-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 1- शब्दपरिचय 1

NCERT Exercise Solutions

प्रथम: पाठः
शब्दपरिचय 1
अभ्यासः

(क) उच्चारण कुरुत।

छात्रः गज:घटः
शिक्षकःमकर:दीपक:
मयूरःबिडाल:अश्वः
शुकःमूषकःचन्द्रः
बालकःचालक:गायक:

उत्तर: छात्र स्वयं उच्चारण करें।

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

उत्तर: छात्र पाठ्य पुस्तक से चित्रों को देखकर उच्चारण करें।

2.(क) वर्णसंयोजनेन पदं लिखत-

यथा- च् + अ + ष् + अ + क् + अ: = चषकः
स् + औ + च् + इ + क् + अः = __ __ __ __ __ __ __
श् + उ + न् + अ + क् + औ = __ __ __ __ __ __ __
ध् + आ + व् + अ + त् + अः = __ __ __ __ __ __ __
व् + ऋ + द् + ध् + आः = __ __ __ __ __ __ __
ग् + आ + य् + अ + न् + त् + इ = __ __ __ __ __ __ __

उत्तरम

स् + औ + च् + इ + क् + अः = सौचिक:
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावत:
व् + ऋ + द् + ध् + आः = वृद्धा:
ग् + आ + य् + अ + न् + त् + इ = गायन्ति

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- लघुः = ल् + अ + घ् + उ:

सीव्यति = __ __ __ __ __ __ __
वर्णाः = __ __ __ __ __ __ __
कुक्कुरौ = __ __ __ __ __ __ __
मयूरा: = __ __ __ __ __ __ __
बालक: = __ __ __ __ __ __ __

उत्तरम

सीव्यति = स् + ई + व् + य् + अ + त् + इ
वर्णाः = व् + अ + र् + ण् + आ:
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूरा: = म् + अ + य् + ऊ + र् + आ:
बालक: = ब् + आ + ल् + अ + क् + अ:

3.उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषक: चषकौ चषका:

चषक:चषकौचषका:
……………बलीवर्दौ……………
शुनक:…………………………….
………………सौचिकौ……………….
मयूरः…………….……………….

उत्तरम

चषक:चषकौचषका:
बलीवर्द:बलीवर्दौबलीवर्दा:
शुनक:शुनकौशुनका:
सौचिक:सौचिकौसौचिका:
मयूरःमयूरौमयूरा:

4.चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

Note: चित्र पाठ्य पुस्तक में देखें –

उत्तर:-

5.चित्रं दृष्ट्वा उत्तरं लिखत-

यथा- बालकः किं करोति?
बालकः पठति।

(क) अश्वौ किं कुरुतः?

…………………….

(ख) कुक्कुराः किं कुर्वन्ति ?

…………………………….

(ग) छात्रौ किं कुरुत: ?

…………………………


(घ) कृषक: किं करोति?

……………………………

(ङ) गजौ किं कुरुत:?

………………………..

उत्तर:-

(क) अश्वौ धावतः।
(ख) कुक्कुराः बुक्कन्ति।
(ग) छात्रौ पठतः।
(घ) कृषकः कर्षति।
(ङ) गजौ चलतः।

6.पदानि संयोज्य वाक्यानि रचयत –

गजा:नृत्यन्ति
सिंहौगायति
गायक:पठतः
बालकौ चलन्ति
मयूरा:गर्जतः

उत्तर:-

गजाः चलन्ति।
सिंहौ गर्जतः।
गायकः गायति।
बालकौ पठतः।
मयूराः नृत्यन्ति।

7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

नृत्यन्ति गर्जतः धावति चलत: फलन्ति खादति

(क) मयूरा: …………
(ख) गजौ ……………
(ग) वृक्षाः ………….
(घ) सिंहौ ………..
(ङ) वानरः ………..
(च) अश्व: ………….

उत्तर:-

(क) मयूराः नृत्यन्ति
(ख) गजौ चलतः।
(ग) वृक्षाः फलन्ति।
(घ) सिंहौ गर्जतः।
(ङ) वानरः खादति।
(च) अश्वः धावति

8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

यथा- अश्व: धावति – सः धावति।

(क) गजा: चलन्ति। – ………………………

(ख) छात्रौ पठतः। – ……………………….

(ग) वानराः क्रीडन्ति । – ………………..

(घ) गायक: गायति । – ………………….

(ङ) मयूराः नृत्यन्ति। – …………………

उत्तर:-

(क) गजाः चलन्ति – ते चलन्ति।
(ख) छात्रौ पठतः। – तौ पठतः।
(ग) वानराः क्रीडन्ति। – ते क्रीडन्ति।
(घ) गायकः गायति। – सः गायति।
(ङ) मयूराः नृत्यन्ति। – ते नृत्यन्ति।

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

Sanskrit Grammar Class 6

👍👍👍

Leave a Comment

error: