Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 11- पुष्पोत्सवः

NCERT Solutions for Class 6 Sanskrit Chapter 11- पुष्पोत्सवः

NCERT Solutions for Class 6 Sanskrit Chapter 11-पुष्पोत्सवः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 11- पुष्पोत्सवः

NCERT Exercise Solutions

एकादश: पाठः
पुष्पोत्सवः
अभ्यासः

1. वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम्द्विवचनम्बहुवचनम्
मन्दिरेमन्दिरयोःमन्दिरेषु
असवरे………………………..…………………………..
…………………….स्थलयोः……………………………
 ………………………………………………………..दिवसेषु
क्षेत्रे……………………….………………………….
 ……………………………व्यजनयोः…………………………..
……………………………………………..पुष्पेषु

उत्तरम्

एकवचनम्द्विवचनम्बहुवचनम्
मन्दिरेमन्दिरयोःमन्दिरेषु
असवरेअवसरयोःअवसरेषु
स्थलेस्थलयोःस्थलेषु
दिवसेदिवसयोःदिवसेषु
क्षेत्रेक्षेत्रयोःक्षेत्रेषु
व्यजनेव्यजनयोःव्यजनेषु
पुष्पेपुष्पयोःपुष्पेषु

2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ……………………. मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः ………………… पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः ……………………….. निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः ……………………….. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ………………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

उत्तरम्

(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः प्रयोगशालायाम् प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

Note: Hindi Meaning – बहवः – अनेक। प्रयोगशालायाम् – लैब में। प्रयोगं – experiment

3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराःवनेषुतरन्ति
सिंहाःवृक्षेषुनृत्यन्ति
मयूराःजलेउत्पतन्ति
मत्स्याःआकाशेगर्जन्ति
खगाःउद्यानेकूर्दन्ति

उत्तरम्-

(क) वानराः वृक्षेषु कूर्दन्ति।
(ख) सिंहाः वनेषु गर्जन्ति।
(ग) मयूराः उद्याने नृत्यन्ति।
(घ) मत्स्याः जले तरन्ति।
(ङ) खगाः आकाशे उत्पतन्ति।

4. प्रश्नानाम् उत्तराणि लिखत-

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

उत्तरम्- जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?

उत्तरम्- पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?

उत्तरम्– अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

उत्तरम्- पुष्पोत्सवः ‘फूलवालों की सैर’ नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

उत्तरम्– मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी इत्यस्य समाधिस्थलञ्च अस्ति।

5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यथा- सरोवरे मीनाः सन्ति। (सरोवर)

(क) …………. कच्छपाः भ्रमन्ति (तडाग)

(ख) …………. सैनिकाः सन्ति। (शिविर)

(ग) यानानि …………. चलन्ति। (राजमार्ग)

(घ) …………. रत्नानि सन्ति। (धरा)

(ङ) बालाः …………. क्रीडयन्ति। (क्रीडाक्षेत्र)

उत्तरम्-

(क) तडागे कच्छपाः भ्रमन्ति। (तडाग)

(ख) शिविरे सैनिकाः सन्ति। (शिविर)

(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)

(घ) धरायाम् रत्नानि सन्ति। (धरा)

(ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)

6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

पुष्पेषु, गङ्गायाम्, विद्यालये, वृक्षयोः, उद्यानेषु

(क) वयं …………. पठामः।

(ख) जनाः …………. भ्रमन्ति।

(ग) …………. नौकाः सन्ति।

(घ) …………. भ्रमराः गुञ्जन्ति।

(ङ) …………. फलानि पक्वानि सन्ति।

उत्तरम्-

(क) वयं विद्यालये पठामः।

(ख) जनाः उद्यानेषु भ्रमन्ति।

(ग) गङ्गायाम् नौकाः सन्ति।

(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।

(ङ) वृक्षयोः फलानि पक्वानि सन्ति।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: