Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः

NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः

NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 10- कृषिकाः कर्मवीराः

NCERT Exercise Solutions

दशम: पाठः
कृषिकाः कर्मवीराः
अभ्यासः

1. उच्चारणं कुरुत-

सूर्यस्तपतुजीर्णम्शीतकालेऽपि
वारयितुम्ग्रीष्मेसस्यपूर्णानि
पदत्राणेकण्टकावृताक्षुधा-तृषाकुलौ

2. श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासुतौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेनया शुष्का कण्टकावृता।
पादयोर्न पदत्राणेसस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणिशरीरे वसनानि नो।
धरित्री सरसा जातावृष्टिं वारयितुं क्षमम्।

उत्तरम्-

गृहं जीर्णं न वर्षासुवृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणे शरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। – आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति। – न

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।

उत्तरम्-

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। – आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। –
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। – आम्
(घ) शीते शरीरे कम्पनं न भवति। –
(ङ) श्रमेण धरित्री सरसा भवति। – आम्

4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

रविः, वस्त्राणि, जर्जरम्, अधिकम्, पृथ्वी, पिपासा

वसनानि ………………………
सूर्य ………………………
तृषा ………………………
विपुलम् ………………………
जीर्णम् ………………………
धरित्री ………………………

उत्तरम्-

वसनानि – वस्त्राणि
सूर्य – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

5. मञ्जूषातः विलोमपदानि चित्वा लिखत-

धनिकम्, नीरसा, अक्षमम्, दुःखम्, शीते, पार्श्वे

सुखम् ………………………
दूरे ………………………
निर्धनम् ………………………
क्षमम् ………………………
ग्रीष्मे ………………………
सरसा ………………………

उत्तरम्-

सुखम् – दुःखम्
दूरे – पार्श्वे
निर्धनम् – धनिकम्
क्षमम् – अक्षमम्
ग्रीष्मे – शीते
सरसा – नीरसा

6. प्रश्नानाम् उत्तराणि लिखत-

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

उत्तरम्- कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) केषां कर्मवीरत्वं न नश्यति?

उत्तरम्- कृषिकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण का सरसा भवति?

उत्तरम्- श्रमेण धारित्री सरसा भवति।

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

उत्तरम्- कृषकाः सर्वेभ्यः अन्नम्, दुग्धम्, शाकम् च यच्छन्ति।

(ङ) कृषकात् दूरे किं तिष्ठति?

उत्तरम्- कृषकात् दूरे सुखम् तिष्ठति।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

1 thought on “NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः”

Leave a Comment

error: