Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 9-क्रीडास्पर्धा

NCERT Solutions for Class 6 Sanskrit Chapter 9-क्रीडास्पर्धा

NCERT Solutions for Class 6 Sanskrit Chapter 7-बकस्य प्रतिकारः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 9-क्रीडास्पर्धा

NCERT Exercise Solutions

नवम: पाठः
क्रीडास्पर्धा
अभ्यासः

1. उच्चारणं कुरुत-

अहम्आवाम्वयम्
माम्आवाम्अस्मान्
ममआवयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

2. निर्देशानुसारं परिवर्तनं कुरुत-

यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः।
(क) अहं नृत्यामि। – (बहुवचने) – ……………………………………….
(ख) त्वं पठसि। – (बहुवचने) – ……………………………………….
(ग) युवां गच्छथः। – (एकवचने) – ……………………………………….
(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………………………………….
(ङ) तव गृहम्। – (द्विवचने) – ……………………………………….

उत्तरम्‌

(क) अहं नृत्यामि। – (बहुवचने) – वयं क्रीडामः
(ख) त्वं पठसि। – (बहुवचने) – यूयम् पठथ
(ग) युवां गच्छथः। – (एकवचने) – त्वं गच्छसि
(घ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम्।
(ङ) तव गृहम्। – (द्विवचने) – युवयोः गृहे

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. पठामि। (वयम्/अहम्)

(ख) ……………………. गच्छथः। (युवाम्/यूयम्)

(ग) एतत् ………………… पुस्तकम्। (माम्/मम)

(घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)

उत्तरम्‌

(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)

(ग) एतत् मम पुस्तकम्। (माम्/मम)

(घ) युष्माकम् क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)

Note: Hindi Meaning – युष्माकम् क्रीडनकानि। (तुम्हारे खिलौने)। युष्मान् क्रीडनकानि। (तुम लोग खिलौने हो)।

4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम्लेखंपश्यामि
वयम्शिक्षिकांरचयामः
युवाम्दूरदर्शनंकथयिष्यथः
अहम्कथांपठिष्यावः
त्वम्पुस्तकंलेखिष्यसि
आवाम्चित्राणिनंस्यथ

उत्तरम्‌

(क) यूयम् शिक्षिकां नंस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम् लेखं लेखिष्यसि।
(च) आवाम् पुस्तकं पठिष्यावः।

5. उचितपदैः वाक्यनिर्माणं कुरुत-

मम, तव, आवयोः, युवयोः, अस्माकम्, युष्माकम्

यथा- एषा मम पुस्तका।

(क) एतत् ……………………. गृहम्

(ख) ……………………. मैत्री दृढा

(ग) एषः ………………… विद्यालयः।

(घ) एषा ……………………….. अध्यापिका।

(ङ) भारतम् ……………………….. देशः।

(च) एतानि ………………………… पुस्तकानि।

उत्तरम्‌

(क) एतत् मम गृहम्।

(ख) आवयोः मैत्री दृढा।

(ग) एषः तव विद्यालयः।

(घ) एषा युवयोः अध्यापिका।

(ङ) भारतम् अस्माकम् देशः।

(च) एतानि युष्माकम् पुस्तकानि।

6. वाक्यानि रचयत-

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।………………………….।………………………….।
(ख) ……………………………।आवाम् वस्त्रे धारयिष्यावः।…………………………..।
(ग) अहं पुस्तकं पठिष्यामि।……………………………।……………………………।
(घ) ……………………………।ते फले खादिष्यथः।……………………………।
(ङ) मम गृहं सुन्दरम्।………………………….।………………………….।
(च) ……………………………।………………………….।यूयं गमिष्यथ।

उत्तरम्‌

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।युवां लेखे लेखिष्यथःयूयं लेखनि लेखिष्यथ
(ख) अहं वस्त्रं धारिष्यामि।आवाम् वस्त्रे धारयिष्यावः।वयं वस्त्राणि धारयिष्यामः
(ग) अहं पुस्तकं पठिष्यामि।आवाम् पुस्तके पठिष्यावःवयं पुस्तकानि पठिष्यामः
(घ) सा फलं खादिष्यसि।ते फले खादिष्यथः।ता: फलानि खादिष्यथ
(ङ) मम गृहं सुन्दरम्।आवयोः गृहे सुन्दरे।अस्माकम् गृहाणि सुन्दराणि।
(च) त्वम् गमिष्यसि।युवां गमिष्यथःयूयं गमिष्यथ।

7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

यथा- एषः एते
सः ……………………………
ताः ……………………………
त्वम् …………………………
एताः …………………………
तव …………………………
अस्माकम् …………………
तानि …………………………

उत्तरम्‌

सः – ते
ताः – सा
त्वम् – यूयम्
एताः – एषा
तव – युष्माकम्
अस्माकम् – मम
तानि – तत्

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

1 thought on “NCERT Solutions for Class 6 Sanskrit Chapter 9-क्रीडास्पर्धा”

Leave a Comment

error: