Home » Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 2-शब्दपरिचय 2

NCERT Solutions for Class 6 Sanskrit Chapter 2-शब्दपरिचय 2

NCERT Solutions for Class 6 Sanskrit Chapter 2-शब्दपरिचय 2-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 2- शब्दपरिचय 2

NCERT Exercise Solutions

द्वितीय: पाठः
शब्दपरिचय 2
अभ्यासः

1. (क) उच्चारणं कुरुत-

छात्रालताप्रयोगशालालेखिका
शिक्षिकापेटिकामालासेविका
नौकाछुरिकाकलिकागायिका

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत-

2. (क) वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत-

यथा – क् + उ + र् + उ + त् + अः = करुतः

उ + द् + य् + आ + न् + ए = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

स् + थ् + आ + ल् + इ + क् + आ = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

घ् + अ + ट् + इ + क् + आ = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

म् + आ + प् + इ + क् + आ = _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

उत्तरम –

उ + द् + य् + आ + न् + ए = उद्याने

स् + थ् + आ + ल् + इ + क् + आ = स्थालिका

घ् + अ + ट् + इ + क् + आ = घटिका

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिङ्ग:

म् + आ + प् + इ + क् + आ = मापिका

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- कोकिले= क् + ओ + क् + इ + ल् + ए

चटके = ………………………………..
धाविकाः = …………………………….
कुञ्चिका = …………………………….
खट्वा = …………………………………
छुरिका = …………………………….

उत्तरम –

चटके = च् + अ + ट् + अ + क् + ए
धाविकाः = ध् + आ + व् + इ + क् + आ:
कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ
खट्वा = ख् + अ + ट् + व् + आ
छुरिका = छ् + उ + र् + इ + क् + आ

3. चित्रं दृष्ट्वा संस्कृतपदं लिखत-

उत्तरम –

4. वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम्द्विचनम्बहुवचनम्
यथा- लतालतेलताः
गीता……………………………….
……………..पेटिके…………………
…………….…………………खट्वाः
सा………………….……………….
………………….रोटिके………………..

उत्तरम –

एकवचनम्द्विचनम्बहुवचनम्
यथा- लतालतेलताः
गीतागीतेगीता:
पेटिकापेटिकेपेटिका:
खट्वाखट्वेखट्वाः
सातेता:
रोटिकारोटिकेरोटिका:

5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

यथा- बालिका पठित। (बालिका/बालिकाः)

(क) ……………… चरतः। (अजाः/अजे)

(ख) ……………… सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) ……………… चलति। (नौके/नौका)

(घ) ……………… अस्ति। (सूचिके/सूचिका)

(ङ) ……………… उत्पतन्ति। (मक्षिकाः/मक्षिके)

उत्तरम –

(क) अजे चरतः।
(ख) द्विचक्रिकाः सन्ति।
(ग) नौका चलति।
(घ) सूचिका अस्ति।
(ङ) मक्षिकाः उत्पतन्ति।

6. सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

यथा- लता अस्ति। – सा अस्ति।
(क) महिलाः धावन्ति। – …………… धावन्ति।
(ख) सुधा वदति। – ……………. वदति।
(ग) जवनिके दोलतः। – ……………. दोलतः।
(घ) पिपीलिकाः चलन्ति। – ……………. चलन्ति।
(ङ) चटके कूजतः। – …………….. कूजतः।

उत्तरम

(क) महिलाः धावन्ति। – ता: धावन्ति।
(ख) सुधा वदति। – सा वदति।
(ग) जवनिके दोलतः। – ते दोलतः।
(घ) पिपीलिकाः चलन्ति। – ता: चलन्ति।
(ङ) चटके कूजतः। – ते कूजतः।

7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः

(क) ………………. सन्ति।

(ख) ………………… पश्यति।

(ग) ………………… लिखति।

(घ) ………………… गर्जन्ति।

(ङ) ………………… चलति।

उत्तरम –

(क) पुष्पमालाः सन्ति।

(ख) बालकः पश्यति।

(ग) लेखिका लिखति।

(घ) सिंहाः गर्जन्ति।

(ङ) त्रिचक्रिका चलति।

8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः

(क) सौम्या ……………. ।

(ख) चटके ………………।

(ग) बालिके ……………..।

(घ) छात्राः ………………।

(ङ) जनाः ………………।

उत्तरम

(क) सौम्या नृत्यति

(ख) चटके विहरतः

(ग) बालिके गायतः

(घ) छात्राः लिखन्ति

(ङ) जनाः पश्यन्ति

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

Sanskrit Grammar Class 6

👍👍👍

Leave a Comment

error: